१८०

वारणस्या माहात्म्यम्
ऋषय ऊचुः।
श्रुतोऽन्धक वधः सूत! यथावत्त्वदुदीरितः।
वाराणस्यास्तु महात्म्यं श्रोतुमिच्छाम साम्प्रतम् ॥ १८०.१ ॥

भगवान् पिङ्लः केन गणत्वं समुपागतः।
अन्नदत्त्वञ्च सम्प्राप्तो वाराणस्यां महाद्युतिः ॥ १८०.२ ॥

क्षेत्रपालः कथं जातः प्रियत्वञ्च कथङ्गतः।
एतदिच्छाम कथितं श्रोतुं ब्रह्मसुत! त्वया ॥ १८०.३ ॥

सूत उवाच।
श्रृणुध्वं वै यथा लेभे गणेशत्वं स पिङ्गलः।
अन्नदत्वं च लोकानां स्थानं वाराणसी त्विह ॥ १८०.४ ॥

पूर्णभद्रसुतः श्रीमानासीद्यज्ञः प्रतापवान्।
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह ॥ १८०.५ ॥

तस्य जन्मप्रभृत्यैव सर्वे भक्तिरनुत्तमा।
तदासीत्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ॥ १८०.६ ॥

आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्।
भुञ्जानोऽथ पिबन्वापि रुद्रमेवान्वचिन्तयत् ॥ १८०.७ ॥

तमेवं युक्तमनसम्पूर्णभद्रः पिताब्रवीत्।
न त्वां पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा ॥ १८०.८ ॥

न हि यक्ष कुलीनानामेतद्वृत्तं भवत्युत।
गुह्यका बत यूयं वै स्वभावात् क्रूरचेतसः ॥ १८०.९ ॥

क्रव्यादाश्चैव किं भक्षा हिंसाशीलाश्च पुत्रक।
मैवं काषीर्नते वृत्तिरेवं दृष्टा महात्मना ॥ १८०.१० ॥

स्वयम्भुवा यथादिष्टा त्यक्तव्या यदि नो भवेत्।
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्तु तत् ॥ १८०.११ ॥

हित्वा मनुष्यभावं च कर्मभिर्विविधैश्चर।
यत्त्वमेवं विमार्गस्थो मनुष्याज्जात एव च॥ १८०.१२ ॥

यथावद्विविधन्तेषां कर्म तज्जाति संश्रयम्।
मयापि विहितं पश्य कर्मैतन्नात्र संशयः ॥ १८०.१३ ॥

सूत उवाच।
एवमुक्त्वा स तं पुत्रं पूर्णभद्रः प्रतापवान्।
उवाच निष्क्रमन्क्षिप्रं गच्छपुत्र! यथेच्छसि ॥ १८०.१४ ॥

ततः स निर्गतस्त्यक्त्वा गृहं सम्बन्धिनस्तथा।
वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् ॥ १८०.१५ ॥

स्थाणुभूतो ह्यनिमिषः शुष्क काष्ठोपलोपमः।
सन्नियम्येन्द्रियग्राममवतिष्ठत निश्चलः ॥ १८०.१६ ॥

अथ तस्यैवमनिशन्तत्परस्य तदाशिषः।
सहस्रमेकं वर्षाणां दिव्यमप्यभ्यवर्तत ॥ १८०.१७ ॥

वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः।
वज्रसूचीमुखैस्तीक्ष्णैः विध्यमानस्तथैव च ॥ १८०.१८ ॥

निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दु सप्रभः।
अस्थिशेषोऽभवच्छर्वं देवं वै चिन्तयन्नपि ॥ १८०.१९ ॥

एतस्मिन्नन्तरे देवी विज्ञापयत शङ्करम्।
देव्युवाच।
उद्यानं पुनरेवेह द्रष्ट्रमिच्छामि सर्वदा ॥ १८०.२० ॥

क्षेत्रस्य देव माहात्म्यं श्रोतुं कौतूहलं हि मे।
यतश्च प्रियमेतत्ते तथास्य फलमुत्तमम् ॥ १८०.२१ ॥

इति विज्ञापितो देवः शर्वाण्या परमेश्वरः।
शर्वः पृष्टोयथातथ्यमाख्यातुमुपचक्रमे ॥ १८०.२२ ॥

निर्जगाम च देवेशः पार्वत्या सह शङ्करः।
उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ॥ १८०.२३ ॥

देवदेव उवाच।
प्रोत्फुल्लनानाविध गुल्मशोभितं लताप्रतानावनतं मनोहरम्।
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ॥ १८०.२४ ॥

तमालगुल्मैर्निचितं सुगन्धिभिः सकर्णिकारैर्बकुलैश्च सर्वशः।
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसञ्चयैः ॥ १८०.२५ ॥

क्वचित् प्रफुल्लाम्बुजरेणुरूषितैः विहङ्गमैश्चारुकलप्रणादिभिः।
विनादितं सारसमण्डनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः ॥ १८०.२६ ॥

क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्ब कदम्बकैर्युतम्।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥ १८०.२७ ॥

मदाकुलाभिस्त्वमराङ्गनाभिर्निषेवितञ्चारु सुगन्धिपुष्पम्।
क्वचित् सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिल कद्रुमैश्च ॥ १८०.२८ ॥

प्रगीतविद्याधरसिद्धचारणं प्रवृत्तनृत्याप्सरसाङ्गणाकुलम्।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥ १८०.२९ ॥

मृगेन्द्रनादाकुलसत्वमानसैः क्वचित् क्वचित्द्वन्द्वकदम्बकैर्मृगैः।
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तटाकैरुपशोभितं क्वचित् ॥ १८०.३० ॥

निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहङ्गव्रातनादाभिरामम्।
कुसुमित तरुशाखा लीनमत्तद्विरेफं नवकिशलय शोभिशोभितप्रान्तशाखम् ॥ १८०.३१ ॥

क्वचिच्च दन्तिक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम्।
क्वचिद्विलासालसगामिबर्हिणं निषेवितं किं पुरुषव्रजैः क्वचित् ॥ १८०.३२ ॥

पारावतध्वनिविकूजितचारुश्रृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः।
आकीर्णपुष्पनिकुरम्बविमुक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ॥ १८०.३३ ॥

फुल्लोत्पलागुरुसहस्रवितानयुक्तै स्तोयावयैस्तमनुशोभितदेवमार्गम्।
मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् ॥ १८०.३४ ॥

तुङ्गाग्रैर्नीलपुष्पस्तवकभरनतप्रान्तशाखैरशोकै-
र्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तर्मनोज्ञैः
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं
च्छाया सुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ॥ १८०.३५ ॥

हंसानां पक्षपातप्रचलितकमलस्वच्छविस्तीर्णतोयम् ।
तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम्।
मायुरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्मप्रदेशम्
देशे देशे विकीर्णप्रमुदितविलसन्मत्तहारीतवृक्षम्॥ १८०.३६ ॥

सारङ्गः क्वचिदपि सेवितप्रदेशं सच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः।
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिः क्षीबाभिः समधुरगीतवृक्षखण्डम् ॥ १८०.३७ ॥

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्।
आमूलात् फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरहैरुपेतम् ॥ १८०.३८ ॥

फुल्लातिमुक्तकलतागृहसिद्धलीलं सिद्धाङ्गना-कनकनूपुरनादरम्यम्।
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीषु स्खलिताम्बु कदम्बपुष्पम् ॥ १८०.३९ ॥

पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रेसरे भुवि निपातित वंशगुल्मम्।
गुल्मान्तरप्रभृतिलीनमृगासमूहं सम्मुह्यतान्तनुभृतामपवर्गदातृ ॥ १८०.४० ॥

चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः।
चामीकराभनिचयैरथ कर्णिकारैः फुल्लारिविन्दरचितं सुविशालशाखैः ॥ १८०.४१ ॥

क्वचिद्रजतपर्णाभैः क्वचिद्विद्रुमसन्निभैः।
क्वचित्काञ्चनसङ्काशैः पुष्पैराचितभूतलम् ॥ १८०.४२ ॥

पुन्नागेषु द्विजगणविरुतं रक्ताशोकस्तबकभरनमितम्।
रम्योपान्तं श्रमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥ १८०.४३ ॥

सकलभुवनभर्ता लोकनाथस्तदानीन्तुहिनशिखरिपुत्र्याः सार्द्धमिष्टैर्गणेशैः।
विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनतरुरम्यं दर्शयामास देव्याः ॥ १८०.४४ ॥

देव्युवाच।
उद्यानं दर्शितं देव! शोभया परया युतम्।
क्षेत्रस्य तु गुणान् सर्वान्पुनर्वक्तुमिहार्हसि ॥ १८०.४५ ॥

अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तथा।
श्रुत्वापि हि न मे तृप्तिरतो भूयो वदस्व मे ॥ १८०.४६ ॥

देवदेव उवाच।
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम।
सर्वेषामेव भूतानां हेतुर्मोक्षस्य सर्वदा ॥ १८०.४७ ॥

अस्मिन् सिद्धाः सदा देवि! मदीयं व्रतमास्थिताः।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥ १८०.४८ ॥

अभ्यसन्ति परं योगं मुक्तात्मानो जितेन्द्रियाः।
नानावृक्षसमाकीर्णे नानाविहगकूजिते॥ १८०.४९ ॥

कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते।
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ॥ १८०.५० ॥

रोचते मे सदा वासो येन कार्येण तच्छृणु।
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ॥ १८०.५१ ॥

यथा मोक्षमिहाप्नोति ह्यन्यत्र न तथा क्वचित्।
एतन्मम परं दिव्यं गुह्याद्गुह्यतरं महत् ॥ १८०.५२ ॥

ब्रह्मादयस्तु जानन्ति येऽपि सिद्धा मुमुक्षवः।
अतः प्रियतमं क्षेत्रं तस्माच्चेह रतिर्मम ॥ १८०.५३ ॥

विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन।
महत् क्षेत्रमिदं तस्मादविमुक्तमिदं स्मृतम् ॥ १८०.५४ ॥

नैमिषेऽथ कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे।
स्नानात्संसेविताद्वापि न मोक्षः प्राप्यते यतः ॥ १८०.५५ ॥

इह सम्प्राप्यते येन तत एतद्विशिष्यते।
प्रयागे च भवेन्मोक्ष इह वा मत्परिग्रहात् ॥ १८०.५६ ॥

प्रयागादपि तीर्थाग्य्रादिदमेव महत् स्मृतम्।
जैगीषव्यः परां सिद्धिं योगतः स महातपाः ॥ १८०.५७ ॥

अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावनात्।
जैगीषव्यो महाश्रेष्ठो योगिनां स्थानमिष्यते ॥ १८०.५८ ॥

ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्।
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥ १८०.५९ ॥

अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्त वेदिभिः।
इह सम्प्राप्यते मोक्षो दुर्लभो देवदानवैः ॥ १८०.६० ॥

तेभ्यश्चाहं प्रयच्छामि भोगैश्वर्यमनुत्तमम्।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ॥ १८०.६१ ॥

कुबेरस्तु महायक्षस्तथा शर्वार्पितक्रियः।
क्षेत्रसम्वसनादेव गणेशत्वमवाप ह ॥ १८०.६२ ॥

सम्वर्तो भविता यश्च सोऽपि भक्त्या ममैव तु।
इहैवाराध्य मां देवि! सिद्धिं यास्यत्यनुत्तमाम् ॥ १८०.६३ ॥

पराशरसुतो योगी ऋषिर्व्यासो महातपाः।
धर्मकर्त्ता भविष्यश्च वेदसंस्था प्रवर्तकः ॥ १८०.६४ ॥

रंस्यते सोऽपि पद्माक्षि! क्षेत्रेऽस्मिन् मुनिपुङ्गवः।
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वायुर्दिवाकरः ॥ १८०.६५ ॥

देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः।
उपासन्ते महात्मानः सर्वे मामेव सुव्रते ॥ १८०.६६ ॥

अन्येऽपि योगिनः सिद्धाश्छन्नरूपा महाव्रताः।
अनन्यमनसो भूत्वा मामिहोपसते सदा ॥ १८०.६७ ॥

अलर्कश्च पुरीमेतां मत्प्रसाददवाप्स्यति।
स चैनां पूर्ववत्कृत्वा चातुर्वर्ण्याश्रमाकुलाम् ॥ १८०.६८ ॥

स्फीतां जनसमाकीर्णां भक्त्याच सुचिरं नृपः।
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ॥ १८०.६९ ॥

ततः प्रभृति चार्वङ्गि! येऽपि क्षेत्रनिवासिनः।
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ॥ १८०.७० ॥

मत्प्रसादाद् भजिष्यन्ति मोक्षं परम दुर्लभम्।
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ॥ १८०.७१ ॥

इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत्।
ये पुनर्निर्ममा धीराः सत्वस्था विजितेन्द्रियाः ॥ १८०.७२ ॥

व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः।
देहभङ्गं समासाद्य धीमन्तः सङ्गवर्जिताः ।
गता एव परं मोक्षं प्रसादान्मम सुव्रते! ॥ १८०.७३ ॥

जन्मान्तरसहस्रेषु युञ्जन् योगमवाप्नुयात्।
तमिहैव परं मोक्षं मरणादधिगच्छति ॥ १८०.७४ ॥

एतत्सङ्क्षेपतो देवि! क्षेत्रस्यास्य महत्फलम्।
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ॥ १८०.७५ ॥

अतः परतरं नास्ति सिद्धिगुह्यं महेश्वरि!।
एतद् बुध्यन्ति योगज्ञा ये च योगेश्वरा भुवि ॥ १८०.७६ ॥

एतदेव परं स्थानमेतदेव परं शिवम्।
एतदेव परम्ब्रह्म एतदेव परम्पदम् ॥ १८०.७७ ॥

वाराणसी तु भुवनत्रयसारभूता रम्या सदा मम पुरी गिरिराजपुत्रि!॥
अत्रागता विविध दुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः ॥ १८०.७८ ॥

एतत्स्मृतं प्रियतमं मम देवि! नित्यं क्षेत्रं विचित्रतरुगुल्मलतासु पुष्पम्।
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मूर्खागमेन रहितापि न संशयोऽत्र ॥ १८०.७९ ॥

सूत उवाच।
एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम्।
दातुं प्रसादाद्यक्षाय वरं भक्ताय भामिनि ॥ १८०.८० ॥

भक्तो मम वरारोहे! तपसा हतकिल्बिषः।
अहो वरमसौ लब्धमस्मत्तो भुवनेश्वरि! ॥ १८०.८१ ॥

एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः।
जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ॥ १८०.८२ ॥

ततस्तं गुह्यकं देवी दृष्टिपातैर्निरीक्षती।
श्वेतवर्णं विचर्माणं स्नायुबद्धास्थिपञ्जरम् ॥ १८०.८३ ॥

देवी प्राह तदा देवं दर्शयन्ती च गुह्यकम्।
सत्यं नाम भवानुग्रो देवैरुक्तस्तु शङ्कर!॥ १८०.८४ ॥

ईदृशे चास्य तपसि न प्रयच्छसि यद्वरम्।
अत्र क्षेत्रे महादेव! पुण्ये सम्यगुपासिते ॥ १८०.८५ ॥

कथमेवं परिक्लेशं प्राप्तो यक्षकुमारकः।
शीघ्रमस्य वरं यच्छ प्रसादात् परमेश्वर! ॥ १८०.८६ ॥

एवं मन्वादयो देव! वदन्ति परमर्षयः।
रुष्टाद्वा चाथ तुष्टाद्वा सिद्धिस्तूभयतो भवेत् ॥ १८०.८७ ॥

भोगप्राप्रिस्तथा राज्यमन्ते मोक्षः सदाशिवात्।
एवमुक्तस्ततो देवःसह देव्या जगत्पतिः ॥ १८०.८८ ॥

जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः।
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ॥ १८०.८९ ॥

दिव्यञ्चक्षुरदात्तस्मै येनापश्यत् स शङ्करम्।
अथ यक्षस्तदा देशाच्छनैरुन्मील्य चक्षुषी ॥ १८०.९० ॥

अपश्यत् सगणं देवं वृषध्वजमुपस्थितम्।
देवदेव उवाच।
वरं ददामि ते पूर्वं त्रैलोक्ये दर्शनं तथा ॥ १८०.९१ ॥

सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः।
सूत उवाच।
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च ॥ १८०.९२ ॥

पादयोः प्रणतस्तस्थौ कृत्वा शिरसि साञ्जलिम्।
उवाचाथ तदा तेन वरदोऽस्मीति चोदितः ॥ १८०.९३ ॥

भगवन्! भक्तिमव्यग्रां त्वय्यनन्यां विधत्स्व मे।
अन्नदत्वं च ते लोकानां गाणपत्यं तथाऽक्षयम् ॥ १८०.९४ ॥

अविमुक्तं च ते स्थानं पश्येयं सर्वदा यथा।
एतदिच्छामि देवेश त्वत्तो वरमनुत्तमम् ॥ १८०.९५ ॥

देवदेव उवाच।
जरा मरणसन्त्यक्तः सर्वरोगविवर्जितः।
भविष्यसि गणाध्यक्षो धनदः सर्वपूजितः ॥ १८०.९६ ॥

अजेयश्चापि सर्वेषां योगैश्वर्यं समाश्रितः।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥ १८०.९७ ॥

महाबलो महासत्वो ब्रह्मण्यो मम च प्रियः।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥ १८०.९८ ॥

उद्भ्रमः सम्भ्रमश्चैव गणौतु परिचारकौ।
तवाज्ञाञ्च करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥ १८०.९९व्

सूत उवाच।
एवं स भगवांस्तत्र यक्षं कृत्वा गणेश्वरम्।
जगाम वामदेवेशः सह तेनामरेश्वरः ॥ १८०.१०० ॥