दैत्यसैन्यविस्तारवर्णनम्।
मत्स्य उवाच।
ततो भयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः।
उद्योग विपुलं चक्रुर्युद्धाय विजयाय च ॥ १७३.१ ॥
मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम्।
चतुश्चक्रं सुविपुलं सुकल्पित महायुगम् ॥ १७३.२ ॥
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्।
रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥ १७३.३ ॥
ईहामृगगणाकीर्णं पक्षिपङ्क्ति विराजितम्।
दिव्यास्त्रतूणीरधरं पयोधर विनादितम् ॥ १७३.४ ॥
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्।
गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ॥ १७३.५ ॥
हेमकेयूरवलयं स्वर्णमण्डल कूवरम्।
सपताक ध्वजोपेतं सादित्यमिव मन्दरम् ॥ १७३.६ ॥
गजेन्द्रा भोगवपुषं क्वचित् केसरि वर्चसम्।
युक्तमृक्षसहस्रेण समृद्धाम्बुद नादितम् ॥ १७३.७ ॥
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्।
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ॥ १७३.८ ॥
तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम्।
शैलाकारमसम्बाधं नीलाञ्जन च योपमम् ॥ १७३.९ ॥
कार्ष्णायसमयं दिव्यं लोहेषा बद्ध कूबरम्।
तिमिरोद्गारि किरणं गर्जन्तमिव तोयदम् ॥ १७३.१० ॥
लोहजालेन महता सगवाक्षेण दंशितम्।
आयसैः परिधैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥ १७३.११ ॥
प्रासैः पाशैश्च विततैर्नर संयुक्त कण्टकैः।
शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥ १७३.१२ ॥
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम्।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥ १७३.१३ ॥
विरोचनस्तु सङ्क्रुद्धो गदापाणिरवस्थितः।
प्रमुखे तस्य सैन्यस्य दीप्तग्रह इवाचलः ॥ १७३.१४ ॥
युक्तं रथसहस्रेण हयग्रीवस्तु दानवः।
स्यन्दनं वाहयामास सपत्नानीक मर्दनः ॥ १७३.१५ ॥
व्यायतं किष्कु साहस्रं धनुर्विस्फारयन्महत्।
वाराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥ १७३.१६ ॥
खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम्।
स्फुरद्दन्तोष्ठ नयनं सङ्ग्रामं सोऽभ्यकाङ्क्षत ॥ १७३.१७ ॥
त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः।
व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥ १७३.१८ ॥
विप्रचित्ति वपुश्चैव श्वेत कुण्डल भूषणः।
श्वेतः श्वेतप्रतीकाशो युद्धायाभिमुखे स्थितः ॥ १७३.१९ ॥
अरिष्टो बलिपुत्रश्च वरिष्ठाद्रि शिलायुधः।
युद्धायाभिमुखस्तस्थौ धराधर विकम्पनः ॥ १७३.२० ॥
किशोरस्त्वभिसङ्घर्षात् किशोर इति चोदितः।
सबला दानवाश्चैव सन्नह्यन्ते यताक्रमम् ॥ १७३.२१ ॥
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः।
लम्बस्तु नवमेघाभः प्रलम्बाम्बर भूषणः ॥ १७३.२२ ॥
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्।
स्वर्भानुरास्ययोधी तु दशनौष्ठे क्षणायुधः ॥ १७३.२३ ॥
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः।
अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥ १७३.२४ ॥
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे।
केचित् खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥ १७३.२५ ॥
पतिनस्त्वपरे दैत्या भीषणा विकृताननाः।
एकपादार्द्धपादाश्च ननृतुर्युद्दकाङ्क्षिणः ॥ १७३.२६ ॥
आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथापरे।
हृष्टशार्दूलनिर्घोषा नेदुर्दानव पुङ्गवाः ॥ १७३.२७ ॥
ते गदापरिघैरुग्रैः शिलामुसलपाणयः।
बाहुभिः परिघाकारैस्तर्जयन्तिस्म देवताः ॥ १७३.२८ ॥
पाशैः प्रासैश्च परिघैस्तोमराङ्कुश पट्टिशैः।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ १७३.२९ ॥
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः।
चक्रैश्च दैत्यप्रवरा श्चक्रुरानन्दितं बलम् ॥ १७३.३० ॥
एतद्दानवसैन्यं तत्सर्वं युद्ध मदोत्कटम्।
देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥ १७३.३१ ॥
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नि शैलाम्बुद तोयकल्पम्।
बलं रणौघाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्तमिवावभासे ॥ १७३.३२ ॥