१६१

नरसिंहमाहात्म्यवर्णनम्।

ऋषय ऊचुः।
इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम्।
नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥ १६१.१

सूत उवाच।
पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः।
दैत्यानामादिपुरुषश्चकार स महत्तपः ॥ १६१.२

दशवर्षसहस्राणि दशवर्ष शतानि च।
जलवासी समभवत् स्नानमौन घृतव्रतः ॥ १६१.३

ततः शमदमाभ्याञ्च ब्रह्मचर्येण चैव हि।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥ १६१.४

ततः स्वयम्भूर्भगवान् स्वयमागम्य तत्र ह।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ १६१.५

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा।
रुद्रैर्विश्वसहायैश्च यक्षराक्षस पन्नगैः ॥ १६१.६

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ १६१.७

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा।
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः ॥ १६१.८

चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ १६१.९

प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत!।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ १६१.१०

हिरण्यकशिपुरुवाच।
न देवासुरगन्धर्वा न यक्षोरगरक्षसाः।
न मानुषाः पिशाचा वा हन्युर्मां देव सत्तम!॥ १६१.११

ऋषयो वा न मा शापैः शपेयुः प्रपितामह।
यदि मे भगवान्प्रीतो वर एष वृतो मया ॥ १६१.१२

न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च।
न शुष्केण न चार्द्रेण न दिवा न निशाऽथवा ॥ १६१.१३

भवेयमहमेवार्कः सोमो वायुर्हुताशनः।
सलिलञ्चान्तरिक्षञ्च नक्षत्राणि दिशो दश ॥ १६१.१४

अहं क्रोधश्च कामश्च वरुणो वासवो यमः।
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ १६१.१५

ब्रह्मोवाच।
एते दिव्या वरास्तात! मया दत्तास्तवाद्भुताः।
सर्वान् कामान् सदा वत्स! प्राप्स्यसे त्वं न संशयः ॥ १६१.१६

एवमुक्त्वा स भगवान् जगामाकाश एव हि।
वैराजं ब्रह्मसदनं ब्रह्मर्षि गणसेवितम् ॥ १६१.१७

ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १६१.१८

देवा ऊचुः।
वरप्रदानाद् भगवन्! वधिष्यति स नोऽसुरः।
तत्प्रसीदाशु भगवन्! वदोऽप्यस्य विचिन्त्यताम् ॥ १६१.१९

भगवन्। सर्वभूतानां आदिकर्ता स्वयं प्रभुः।
स्रष्टा त्वं हव्यकव्यानामव्यक्त प्रकृतिर्बुधः ॥ १६१.२०

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥ १६१.२१

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥ १६१.२२

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कज जन्मनः।
स्वानि स्तानानि दिव्यानि विप्रा जग्मुर्मुदान्विताः ॥ १६१.२३

लब्धमात्रे वरे चाथ सर्वाः सोऽबाधत प्रजाः।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ १६१.२४

आश्रमेषु महाभागान् स मुनीन्शंसितव्रतान्।
सत्यधर्मपरान् दान्तान् धर्षयामासदानवः ॥ १६१.२५

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ १६१.२६

यदा वरमदोत्सिक्तश्चोदितः कालधर्मतः।
यज्ञियानकरोद्दैत्यानयज्ञियांश्च देवताः ॥ १६१.२७

तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा।
सेन्द्रा देवगणा यक्षाः सिद्ध द्विजमहर्षयः ॥ १६१.२८

शरणं शरणं विष्णुमुपतस्थुर्महाबलम्।
देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥ १६१.२९

देवा ऊचुः।
नारायण! महाभाग! देवास्त्वां शरणं गताः।
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो! ॥ १६१.३०

त्वं हि नः परमो धाता त्वं हि न परमो गुरुः।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ १६१.३१

विष्णुरुवाच।
भयन्त्यजध्वममरा अभयं वो ददाम्यहम्।
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥ १६१.३२

एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ १६१.३३

एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान्।
वधं सङ्कल्पयामास हिरण्यकशिपोः प्रभुः ॥ १६१.३४

सहायश्च महाबाहुरोङ्कारं गृह्य सत्वरम्।
अथोङ्कारसहायस्तु भगवान् विष्णुरव्ययः ॥ १६१.३५

हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः।
तेजसा भास्कराकारः शशी कान्त्येव चापरः ॥ १६१.३६

नरस्य कृत्वार्द्धतनुं सिंहस्यार्द्धतनुं तथा।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ १६१.३७

ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥ १६१.३८

विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्।
वैहायसीङ्कामगमां पञ्चयोजनविस्तृताम् ॥ १६१.३९

जराशोकक्लमोपेतां निष्प्रकम्पां शिवां सुखाम्।
वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ॥ १६१.४०

अन्तः सलिल संयुक्तां विहितां विश्वकर्म्मणा।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥ १६१.४१

नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि।
अवतानैस्तथा गुल्मैर्मञ्जरी शतधारिभिः ॥ १६१.४२

सिताभ्रघनसङ्काशा प्लवन्तीव व्यदृश्यत।
रश्मिवती भास्वरा च दिव्यगन्ध मनोरमा ॥ १६१.४३

सुसुखा न च दुखा स न शीता न च घर्मदा।
न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवन्ति ते ॥ १६१.४४

नानारूपैरुपकृतां विचित्रैरति भास्वरैः।
स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ॥ १६१.४५

सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः।
रसयुक्तं प्रभूतञ्च भक्ष्य भोज्यमनन्तकम् ॥ १६१.४६

पुण्यगन्ध स्रजश्चात्र नित्यपुष्पफलद्रुमाः।
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति च ॥ १६१.४७

पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरदारिणः।
लतावितानसञ्च्छन्ना नदीषु च सरःसु च ॥ १६१.४८

वृक्षान् बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥ १६१.४९

नातिशीतानि नोष्णानि तत्र तत्र सरांसि च।
अपश्यत् सर्वतीर्थानि सभायां तस्य सो विभुः ॥ १६१.५०

नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः।
रक्तैः कुवलयैर्नींलैः कुमुदैः संवृतानि च ॥ १६१.५१

सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियः।
कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ॥ १६१.५२

विमलैः स्फाटिकाभैश्च पाण्डुरैश्च दनैर्द्विजैः।
बहु हंसोपगीतानि सारसाभिरुतानि च ॥ १६१.५३

गन्धवत्यः शुभास्तत्र पुष्टमञ्जरि धारिणीः।
दृष्टवान् पर्वताग्नेषु नागपुष्पधरा लताः ॥ १६१.५४

केतक्यशोकसरलाः पुन्नाग तिलकार्जुनाः।
चूता नीपाः प्रस्थपुष्पाः कदम्वा बकुलाधवाः ॥ १६१.५५

प्रियङ्गु पाटलावृक्षाः शाल्मल्यः सहरिद्रकाः।
सालास्तालास्तमालाश्च पञ्चकाश्च मनोरमाः ॥ १६१.५६

तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः।
विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ॥ १६१.५७

स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः।
अर्जुनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ॥ १६१.५८

वरुणो वत्सनाभश्च पनसाः सह चन्दनैः।
नीलाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥ १६१.५९

पारिजाताश्च लोघ्राश्च मल्लिका भद्रदारवः।
आमलक्यस्तथाजम्बु लकुचाः शैलवालुकाः॥ १६१.६०

कालीयकाद्रुकालाश्च हिङ्गवः पारियात्रकाः।
मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा ॥ १६१.६१

रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह।
कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः ॥ १६१.६२

सप्तपर्णाश्च बिल्वाश्च मधुपैरावतास्तथा।
अशोकाश्च तमालाश्च नाना गुल्मलतावृताः ॥ १६१.६३

मधूकाः सप्तपर्णाश्च बहवस्तीरगा द्रुमाः।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ॥ १६१.६४

एते चान्ये च बहवस्तत्र काननजा द्रुमाः।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ॥ १६१.६५

चकोराः शतपत्राश्च मत्तकोकिल सारिकाः।
पुष्पिताः पुष्पिताग्रैश्च सम्पतन्ति महाद्रुमाः ॥ १६१.६६

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः।
परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः ॥ १६१.६७

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा।
स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्वरः ॥ १६१.६८

अनर्घ्यमणिवज्रार्चि शिखा ज्वलितकुण्डलः।
आसीनश्चासने चित्रे दश नल्वप्रमाणतः ॥ १६१.६९

दिवाकरनिभे दिव्ये दिव्यास्तरण संस्तृते।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ १६१.७०

हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः।
उपचेरुर्महार्दैत्यं हिरण्यकशिपुं तदा ॥ १६१.७१

दिव्यतानेन गीतानि जगुर्गन्धर्वसत्तमाः।
विश्वाची सहजन्याच प्रम्लोचेत्यभिविश्रुता ॥ १६१.७२

दिव्याथ सौरभेयीच समीची पुञ्चिकस्थली।
मिश्रकेशीचरम्भा च चित्रलेखा शुचिस्मिता ॥ १६१.७३

चारुकेशी घृताची च मेनका चोर्वशी तथा।
एताः सहस्रशश्चान्या नृत्यगीत विशारदाः ॥ १६१.७४

उपतिष्ठन्त राजानं हिरण्यकशिपुं प्रभुम्।
तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ॥ १६१.७५

उपासन्त दितेः पुत्राः सर्वे लब्धवरास्तथा।
तमप्रतिमकर्माणं शतशोऽथ सहस्रशः ॥ १६१.७६

बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः।
प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः ॥ १६१.७७

सुरहन्ता दुःखहन्ता सुनामा सुमतिर्वरः।
घटोदरो महापार्श्वः क्रथनः कठिनस्तथा ॥ १६१.७८

विश्वरूपः सुरूपश्च स्वबलश्च महाबलः।
दशग्रीवश्च वालीच मेघवासा महासुरः ॥ १६१.७९

घटास्यो कम्पनश्चैव प्रजनश्चेन्द्र तापनः।
दैत्यदानवसङ्घास्ते सर्वे ज्वलितकुण्डलाः ॥ १६१.८०

स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ॥ १६१.८१

एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्।
उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः ॥ १६१.८२

विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः।
महेन्द्रवपुषः सर्वे विचित्राङ्गदवाहवः ॥ १६१.८३

भूषिताङ्गा दितेः पुत्रास्तमुपासन्त सर्वशः।
तस्यां सभायान्दिव्यायामसुराः पर्वतोपमाः ॥ १६१.८४

हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः।
न श्रुतन्नैव दृष्टं हि हिरण्यकशिपोर्यथा ॥ १६१.८५

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः।
कनकरजतचित्रवेदिकायां परिहृतरत्न विचित्रवीथिकायाम्। १६१.८६

स ददर्श मृगाधिपः सभायां सुरचितरत्न गवाक्षशोभितायाम् ॥ १६१.८७

कनकविमलहारविभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श।
दिवसकर महाप्रभालसं तन्दितिजसहस्रशतैः निषेव्यमाणम् ॥ १६१.८८