पार्वतीम्प्रति ब्रह्मवरदानम्।
देव्युवाच।
मातरं मां परित्यज्य यस्मात्त्वं स्नेह विक्लवात्।
विहितावसरः स्त्रीणां शङ्करस्य रहो विधौ ॥ १५७.१
तस्मात्ते पुरुषा रुक्षा जडा हृदयवर्जिता।
गणेश क्षारसदृशी शिला माता भविष्यति ॥ १५७.२
निमित्तमेतद्विख्यातं वीरकस्य शिलोदये।
सोऽभवत्प्रक्रमेणैव विचित्राक्यान संशयः ॥ १५७.३
एवमुत्सृष्टशापायाः गिरिपुत्र्यस्त्वनन्तरम्।
निर्जगाम मुखात् क्रोधः सिंहरूपी महाबलः ॥ १५७.४
स तु सिंहः करालास्यो जटाजटिलकन्धरः।
प्रोद्धूत लम्बलाङ्गूलो दंष्टोत्कट मुखातटः ॥ १५७.५
व्यावृत्तास्यो ललज्जिह्वः क्षामकुक्षिः शिरादिषु।
तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ॥ १५७.६
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः।
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥ १५७.७
ब्रह्मोवाच।
किं पुत्रि! प्राप्तुकामासि किमलभ्यं ददामि ते ॥ १५७.८
विरम्यतामतिक्लेशात् तपसोऽस्मान् मदाज्ञया।
तच्छ्रुत्वोवाच गिरिजा गुरुङ्गौरव गर्भितम् ॥ १५७.९
वाक्यं वाचा चिरोद्गीर्ण वर्णनिर्णीन्त वाञ्छितम्।
देव्युवाच।
तपसा दुष्करेणाप्तः परित्वे शङ्करो मया ॥ १५७.१०
स मां श्यामलवर्णेति बहुशः प्रोक्तवान् भवः।
स्यामहं काञ्चनाकारा वाल्लभ्ये न च संयुता ॥ १५७.११
भर्तुर्भूतपतेरङ्गमेकतो निर्विशेऽङ्कवत्।
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः ॥ १५७.१२
एवं भव त्वं भूयश्च भर्तृदेहार्द्धधारिणी।
ततस्तस्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ॥ १५७.१३
त्वचा सा चाभवद्दीप्ता घण्टा हस्ताविलोचना।
नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ॥ १५७.१४
तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम्।
निशे भूधरजा देह सम्पर्कात्त्वं ममाज्ञया ॥ १५७.१५
सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुराह्यसि।
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥ १५७.१६
स तेऽस्तु वाहनं देवि! केतौ चास्तु महाबलः।
गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ॥ १५७.१७
पञ्चालो नाम यक्षोऽयं यक्षलक्षपदानुगः।
दत्तस्ते किङ्करो देवि! मया मायाशतैर्यतः ॥ १५७.१८
इत्युक्ता कौशिकी देवी विन्ध्य शैलं जगाम ह।
उमापि प्राप्तसङ्कल्पा जगाम गिरिशान्तिकम् ॥ १५७.१९
प्रविशन्तीति तां द्वारि ह्यपकृष्य समाहितः।
रुरोध वीरको देवीं हेम वेत्र लताधरः ॥ १५७.२०
तामुवाच च कोपेन रूपात्तु व्यभिचारिणीम्।
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भेस्त्यसि ॥ १५७.२१
देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह।
प्रविष्टो न च दृष्टोऽसौ स वै देवेन घातितः ॥ १५७.२२
घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना।
द्वारेषु नावधानं ते यस्मात् पश्यामि वै ततः ॥ १५७.२३
भविष्यसि नमद्द्वास्थो वर्ष पूगान्यनेकशः।
अतस्तेऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ॥ १५७.२४