१५३

तारकासुरोपाख्याने देवासुरयुद्धवर्णनम्।

सूत उवाच।
तमालोक्य पलायन्तं विभ्रष्टध्वज कार्मुकम्।
हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ॥ १५३.१

दैत्यांश्च मुदितान् दृष्ट्वा कर्तव्यं नाध्यगच्छत।
अथायान्निकटे विष्णोः सुरेशः पाकशासनः ॥ १५३.२

उवाच चैनं मधुरं प्रोत्साह परिबृंहकम्।
किमेभिः क्रीडसे देव! दानवैर्दुष्टमानसैः ॥ १५३.३

दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः।
शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥ १५३.४

तस्मान्न नीचं मतिमान् दुर्गहीनं हि सन्त्यजेत्।
अथाग्रे सरसम्पत्त्यां रथिनो जयमाप्नुयुः॥ १५३.५

कस्ते सखाभवत् चाग्रे हिरण्याक्षवधे विभो!।
हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः॥ १५३.६

त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम्।
पूर्वेऽप्यतिबलाये च दैत्येन्द्राः सुरविद्विषः ॥ १५३.७

विनाशमागताः प्राप्य शलभा इव पावकम्।
युगे युगे च दैत्यानां त्वमेवान्तकरो हरे॥ १५३.८

तथैवाद्येह मग्नानां भव विष्णो! सुराश्रयः।
एवमुक्तस्ततो विष्णुर्व्यवर्द्धत महाभुजः ॥ १५३.९

ऋद्ध्या परमया युक्तः सर्वभूताश्रयोऽरिहा।
अथोवाच सरस्राक्षं कालक्षममधोक्षजः ॥ १५३.१०

दैत्येन्द्रा स्वर्वधोपायैः शक्त्या हन्तुं हि नान्यतः।
दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ॥ १५३.११ ॥

कश्चित् स्त्रीवध्यतां प्राप्तो वधेऽन्यस्य कुमारिका।
जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ॥ १५३.१२

तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम्।
अवध्यः सर्वभूतानां त्वां विना स तु दानवः ॥ १५३.१३

मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर।
तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षोऽमरारिहा॥ १५३.१४

समादिशत् सुरान् सर्वान् सैन्यस्य रचनां प्रति।
यत्सारं सर्वलोकेषु वीर्य्यस्य तपसोऽपि च॥ १५३.१५

तदेकादशरुद्रांस्तु चकाराग्रेसरान् हरिः।
व्यालभोगाङ्गसन्नद्धा बलिनो नीलकन्धराः ॥ १५३.१६

चन्द्रलेखन- चूडाला मण्डिता नु शिखण्डिनः।
शूलज्वालीभिषङ्गाढ्या भुजमण्डलभैरवाः ॥ १५३.१७

पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिनः।
कपालीशादयो रुद्रा विद्रावितमहासुराः ॥ १५३.१८

कपाली पिङ्गलो भीमो विरुपाक्षो विलोहितः।
अजेशः शासनः शास्ता शम्भुः खण्डो ध्रुवस्तथा ॥ १५३.१९

एते एकादशानन्त बला रुद्राः प्रभाविनः।
पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ॥ १५३.२०

आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः।
हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि ॥ १५३.२१

प्रचलच्चामरे हेम घण्टासङ्घातमण्डिते।
ऐरावते चतुर्दन्ते मातङ्गेऽचलसंस्थिते ॥ १५३.२२

महामदजलस्रावे कामरूपे शतक्रुतः।
तस्थौ हिमगिरेः श्रृङ्गे भानुमानिव दीप्तिमान् ॥ १५३.२३

तस्यारक्षत् पदं सव्यं मारुतोऽमितविक्रमः।
जुगोपापरमग्निस्तु ज्वाला पूरितदिङ्मुखः ॥ १५३.२४

पृष्ठरक्षोऽभवद्विष्णुः ससैन्यस्य शतक्रतोः।
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥ १५३.२५

गन्धर्वा राक्षसा यक्षाः सकिन्नरमहोरगाः।
नानाविधायुधाश्चित्रा दधाना हेमभूषणम् ॥ १५३.२६

कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम्।
विश्रावयन्तः स्वाङ्कीर्तिं बन्दिवृन्दपुरःसरा।

चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ॥ १५३.२७ ॥

शतक्रतोरमरनिकायपालिता पताकिनी गजशत वाजिनादिता।
सितातपत्रध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ॥ १५३.२८

आयान्तीमवलोक्याथ सुरसेनाङ्गजासुरः।
गजरूपी महाम्भोद सङ्घातो भाति भैरवः॥ १५३.२९

परश्वधायुधो धैत्यो दंशितोष्ठकसम्पुटः।
ममर्दचरणे देवांश्चिक्षेपान्यान् करेण तु ॥ १५३.३०

परान् परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः।
तस्य पातयतः सेनां यक्षगन्धर्वकिन्नराः ॥ १५३.३१

मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम्।
पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ॥ १५३.३२

कुन्तान्प्राशानसींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान्।
तान् सर्वान् सोऽग्रसद्दैत्यः कवलानिव यूथपः ॥ १५३.३३

कोपास्फालितदीर्घाग्र करास्फोटेन पातयन्।
विचचार रणे देवान् दुष्प्रेक्ष्यो गजदानवः ॥ १५३.३४

यस्मिन् यस्मिन्निपतति सुरवृन्दे गजासुरः।
तस्मिन् तस्मिन् महाशब्दो हाहाकारकृतोऽभवत् ॥ १५३.३५

अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः।
रुद्राः परस्परं प्रोचुरहङ्कारोत्थितार्चिषः ॥ १५३.३६

भो!भो! गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम्।
कर्षतैनं शितैः शूलैर्भञ्जतैनञ्च मर्म्मसु ॥ १५३.३७

कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम्।
सम्मार्ज्य वामहस्तेन संरम्भ- विवृते क्षणः ॥ १५३.३८

अधावद् ब्रुकुटीवक्रो दैत्येन्द्राभिमुखो रणे।
दूढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ॥ १५३.३९

जघान कुम्भदेशे तु कपाली गजदानवम्।
ततो दशापि ते रुद्रा निर्म्मलायोमायै रणे॥ १५३.४०

जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे।
स्रुतशोपित रन्ध्रस्तु शितशूलमुखादितः॥ १५३.४१

बभौ कृष्णच्छविर्दैत्यः शरदीवामलं सरः।
प्रोत्फुल्लारुण नीलाब्ज सङ्घातः सर्वतो दिशम् ॥ १५३.४२

भस्म शुभ्र तनुच्छायै रुद्रैर्हंसैरिवावृतः।
उपस्थितार्तिर्दैत्योऽथ प्रचलत्कर्णपल्लवः ॥ १५३.४३

शम्भुं बिभेद दशनैर्नाभिदेशे गजासुरः।
दृष्ट्वा सक्तन्तु रुद्राभ्यां नवरुद्रास्ततोऽद्भुतम्॥ १५३.४४

ततक्षुर्विविधैः शस्त्रै शरीरममरद्विषः।
निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः॥

मृतं महिषमासाद्य वने गोमायवो यथा।
कपालिनौ परित्यज्य गतश्चासुर पुङ्गवः ॥ १५३.४५

वेगेन कुपितो दैत्यो नवरुद्रानुपाद्रवत्।
ममर्द चरणाघातैर्दन्तैश्चापि करेण च ॥ १५३.४६

स तैस्तुमुलयुद्धेन श्रममासादितो यदा।
तदा कपाली जग्राह करन्तस्यामरद्विषः ॥ १५३.४७

भ्रामयामास वेगेन ह्यतीव च गजासुरम्।
दृष्ट्वा श्रमातुरं दैत्यं किञ्चित्स्फुरितजीवितम्॥ १५३.४८

निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम्।
ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ॥ १५३.४९

स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः।
दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ॥ १५३.५०

वित्रेसुर्दुद्रुवुर्जग्मुर्निपेतुश्च सहस्रशः।
दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ॥ १५३.५१

दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन्।
एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ॥ १५३.५२

द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः।
कल्पान्ताम्बुधराभेन दुर्द्धरेणापि दानवः॥ १५३.५३

निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्।
यां यां निमिगजो याति दिशं तां तां सवाहनाः ॥ १५३.५४

सन्त्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतवः।
गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः॥ १५३.५५

पलायितेषु सैन्येषु सुराणां पाकशासनः।
तस्थौ दिक्पालकैः सार्द्धमष्टभिः केशवेन च ॥ १५३.५६

सम्प्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति।
तावच्छ्रक्रगजो यातो मुक्त्वा नादं स भैरवम् ॥ १५३.५७

ध्रियमाणोऽपि यत्नेन न स्वकैरवतिष्ठति।
पलायिते गजे तस्मिन्नारूढः पाकशासनः॥ १५३.५८

विपरीतमुखो युद्ध्यद्दानवेन्द्रबलं प्रति।
शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत्॥ १५३.५९

गदया दन्तिनश्चास्य गण्डदेशेऽहनद् दृढम्।
तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ॥ १५३.६०

ऐरावतं कटीदेशे मुद्गरेणाभ्यताडयत्।
स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥ १५३.६१

जगाम पश्चाच्चरणैर्धरणीं भूधराकृतिः।
लाघवात् क्षिप्रमुत्थाय ततोऽमरमहागजः ॥ १५३.६२

रणादपससर्पाशु भीषितो निमिहस्तिना।
ततो वायुर्ववौ रुक्षो बहुशर्करपांसुलः ॥ १५३.६३

सम्मुखो निमिमातङ्गो जवनाचलकम्पनः।
स्रुतरक्तो बभौ शैलो घनचारुह्रदो यथा ॥ १५३.६४

धनेशोऽपि गदां गुर्वीन्तस्य दानवहस्तिनः।
चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्द्धनि ॥ १५३.६५

गजो गदा निपातेन स तेन परिमूर्च्छितः।
दन्तैर्भित्वा धरां वेगात् पपाताचलसन्निभः ॥ १५३.६६

पतिते तु गजे तस्मिन् सिंहनादो महानभूत्।
सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ॥ १५३.६७

ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम्।
गजन्तं निहतं दृष्ट्वा निमिश्चापि पराङ्मुखः ॥ १५३.६८

श्रुत्वा च सिंहनादश्च सुराणामतिकोपतः।
जम्भो जज्वाल कोपेन पीताज्य इव पावकः ॥ १५३.६९

स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम्।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ॥ १५३.७०

वेगेन चलतस्तस्य तद्रथस्याभवद् द्युतिः।
यथादित्यसहस्रस्याभ्युदितस्योदयाचले ॥ १५३.७१

पताकिना रथेनाजौ किङ्किणी जालमालिना।
शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु॥१५३.७२

घट्टयन् सुरसैन्यानां हृदयं समदृश्यत।
तमायान्तमभिप्रेक्ष्य धनुष्याहितसायकम् ॥ १५३.७३

शतक्रतुरदीनात्मा दृढमाधत्त कार्मुकम्।
बाणञ्च तैलधौताग्रमर्द्धचन्द्रमजिह्मगम् ॥ १५३.७४

तेनास्य सशरञ्चापं रणे चिन्छेद वृत्रहा।
क्षिप्रं सन्त्यज्यतच्चापं जम्भो दानवनन्दनः॥ १५३.७५

अन्यत् कार्मुकमादाय वेगवद्भारसाधनम्।
शरांश्चाशीविषाकारांस्तैलधौतानजिह्मगान् ॥ १५३.७६

शक्रं विव्याधदशभिर्जत्रुदेशे तु पत्रिभिः।
हृदये च त्रिभिश्चापि द्वाभ्याञ्च स्कन्धयोर्द्वयोः ॥ १५३.७७

शक्रोऽपि दानवेन्द्राय बाणजालमपीदृशाम्।
अप्राप्तान् दानवेन्द्रस्तु शरान् शक्रभुजेरितान् ॥ १५३.७८

चिच्छेद दशधाकाशे शरैरग्निशिखोपमैः।
ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम्॥ १५३.७९

आच्छादयत यत्नेन वर्षास्विव घनैर्नभः।
दैत्योऽपि बाणजालन्त द्व्यधमत्सायकैः शितैः ॥ १५३.८०

यथा वायुर्घनाटोपं परिवार्य दिशो मुखे।
शक्रोऽथ क्रोधसंरम्भान्न विशेषयते यदा॥ १५३.८१

दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम्।
तदुत्थतेजसा व्याप्तमभूत् गगनगोचरम् ॥ १५३.८२

गन्धर्वनगरैश्चापि नाना प्राकारतोरणैः।
अञ्चद्भिरद्भुताकारैरस्त्रवृष्टिः समन्ततः ॥ १५३.८३

अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः।
जम्भं शरणमागच्छदप्रमेयपराक्रमम् ॥ १५३.८४

व्याकुलेऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः।
स्मरन् साधुसमाचारं भीतत्राणपरोऽभवत् ॥ १५३.८५

अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः।
ततो यो मुसलैः सर्वमभवत् पूरितं जगत् ॥ १५३.८६

एकप्रहारकरणैरप्रधृष्यैः समन्ततः।
गन्धर्वनगरन्तेषु गन्धर्वास्त्रविनिर्मितान् ॥ १५३.८७

गान्धर्वमस्त्रं सन्धाय सुरसैन्येषु चापरम्।
एकैकेन प्रहारेण गजानश्वान्महारथान् ॥ १५३.८८

रथाश्वान् सोऽहनत् क्षिप्रं शतशोऽथसहस्रशः।
ततः सुराधिपस्त्वाष्ट्रमस्त्रञ्च समुदीरयन् ॥ १५३.८९

सन्ध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः।
ततो यन्त्रमयान् दिव्यानायुधान् दुष्प्रधर्षिणः ॥ १५३.९०

तैर्यैन्त्रैरभवद्द्वन्द्वमन्तरिक्षे वितानकम्।
वितानकेन तेनाथ प्रथमं मौसले गते ॥ १५३.९१

शैलास्त्रं मुमुचे जम्भो यन्त्रसङ्घात ताडनम्।
व्योमप्रमाणैरुपलैस्ततो वर्षमवर्तत ॥ १५३.९२

त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम्।
तेनोपलनिपातेन गतानि तिलशस्ततः ॥ १५३.९३

यन्त्राणि तिलशः कृत्वा शैलास्त्रं परिमूर्धसु।
निपपातातिवेगेनादारयत् पृथिवीं ततः ॥ १५३.९४

ततो वज्रास्त्रमकरोत् सहस्राक्षः पुरन्दरः।
तदोपलमहाहर्षं व्यशीर्यत समन्ततः ॥ १५३.९५

ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसन्निभः।
ऐषीकमस्त्रमकरोदभीतोऽतिपराक्रमः॥ १५३.९६

एषीकेनागमन्नाशं वज्रास्त्रं शक्रवल्लभम्।
विजृम्भत्यथ चैषीके परमास्त्रेति दुर्धरे ॥ १५३.९७

जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु।
दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ॥ १५३.९८

आग्नेयमस्त्रमकरोद् बलवान् पाकशासनः।
तेनास्त्रेण ततस्त्वैन्द्रमग्रसत्तदनन्तरम्॥ १५३.९९

तस्मिन् प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत।
जज्वालकायं जम्भस्य सरथञ्च ससारथिम् ॥ १५३.१००

ततः प्रतिहतः सोऽथ दैत्येन्द्रः प्रतिभानवान्।
वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ॥ १५३.१०१

ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः।
गम्भीरमुरजध्वानैरापूरितमिवाम्बरम् ॥ १५३.१०२

करीन्द्रकरतुल्याभिर्जलधाराभिरम्बरम्।
पतन्तीभिर्जगत् सर्वं क्षणेनापूरितं बभौ ॥ १५३.१०३

शान्तमाग्नेयमस्त्रं तत् प्रविलोक्यसुराधिपः।
वायव्यमस्त्रमकरोत् मेघसङ्घातनाशनम्॥ १५३.१०४

वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले।
बभूव विमलं व्योम नीलोत्पलदलप्रभम् ॥ १५३.१०५

वायुना चातिघोरेण कम्पितास्ते तु दानवाः।
न शेकुस्तत्र ते स्थातुं रणेऽतिबलिनोऽपि ये ॥ १५३.१०६

तदा जम्भोऽभवच्छैलो दशयोजनविस्तृतः।
मारुतप्रतिघातार्थं दानवानां भयापहः ॥ १५३.१०७

मुक्तनानायुधोदग्र तेजोऽभिज्वलित द्रुमः।
ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ॥ १५३.१०८

महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः।
तयाशन्या पतितया दैत्यस्याचलरूपिणः ॥ १५३.१०९

कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु।
ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ॥ १५३.११०

निवृत्तशैलमायोऽथ दानवेन्द्रो महोत्कटः।
बभूव कुञ्जरो भीमो महाशैलसमाकृतिः॥ १५३.१११

स ममर्द सुरानीकं दन्तैश्चाप्यहनत् सुरान्।
बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः ॥ १५३.११२

ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा।
अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥ १५३.११३

ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसः।
कृष्णदंष्ट्राट्टहासानि क्रकचाभ नखानि च ॥ १५३.११४

तैर्विपादितगात्रोऽसौ गजमायां व्यपोथयत्।
ततश्चासौ विषो घोरोऽभवत्फणशताकुलः ॥ १५३.११५

विषनिश्वासनिर्दग्धं सुरसैन्यं महारथः।
ततोऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ॥ १५३.११६

ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः।
तैर्गरुत्मभिरासाद्य जम्भं भुजगरूपिणम् ॥ १५३.११७

कृतन्तु खण्डशो दैत्यं सास्यमाया व्यनश्यत।
प्रनष्टायान्तु मायायां ततो जम्भो महासुरः ॥ १५३.११८

चकार रूपमतुलं चन्द्रादित्यपथानुगम्।
विवृत्तवदनो ग्रस्तुमियेष सुरपुङ्गवान् ॥ १५३.११९

ततोऽस्य विविशुर्वक्त्रं समहारथकुञ्जराः।
सुरसेनाविशत् भीमं पातालोत्तानतालुकम् ॥ १५३.१२०

सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा।
शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ॥
कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम्।
किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ॥ १५३.१२२

यदाश्रित्य घटामोऽस्य दानवस्य युयुत्सवः।
ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥ १५३.१२३

न साम्प्रतं रणस्त्याज्य स्त्वया कातरभैरवः।
वर्द्धस्वाशु महामायां पुरन्दर! रिपुम्प्रति ॥ १५३.१२४

मयैष लक्षितो दैत्योऽधिष्ठितः प्राप्तपौरुषः।
मा शक्र! मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो॥ १५३.१२५

ततः शक्र प्रकुपितो दानवं प्रति देवराट्।
नारायणास्त्रं प्रयतो मुमोचासुर वक्षसि ॥ १५३.१२६

एतस्मिन्नन्तरे दैत्य विवृतास्योऽग्रसत् क्षणात्।
त्रीणि लक्षाणि गन्धर्व किन्नरोरगराक्षसान् ॥ १५३.१२७

ततो नारायणास्त्रं तत् पपातासुरवक्षसि।
महास्त्रभिन्नहृदयः सुस्राव रुधिरञ्च सः ॥ १५३.१२८

रणागारमिवोद्गारं तत्याजासुरनन्दनः।
तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ॥ १५३.१२९

तत एवान्तर्दधे दैत्यो वियत्यनुपलक्षितः।
गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ॥ १५३.१३०

मुमोच सुरसैन्यानां संहारे कारणम्परम्।
प्रासान् परश्वधांश्चक्रान् बाणान् वज्रान् समुद्गरान् ॥ १५३.१३१

कुठारान् सह खड्गैश्च भिन्दिपालानयोगुडान्।
ववर्ष दानवो रौद्रो ह्यबन्ध्यानक्षयानपि ॥ १५३.१३२

तैरस्त्रैर्दानवैर्मुक्तै र्देवानीकेषु भीषणैः।
बाहुभिर्द्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ॥ १५३.१३३

ऊरुभिर्गजहस्ताभैः करीन्द्रैर्वाचलोपमैः।
भग्नेषा दण्डचक्राक्षै रथैः सारथिभिः सह ॥ १५३.१३४

दुःसञ्चाराभवत् पृथ्वी मांसशोणितकर्दमा।
रुधिरौगह्रदावर्ता शवराशिशिलोच्चयैः ॥ १५३.१३५

कबन्ध नृत्यसङ्कुले स्रवद्वसास्रकर्दमे।
जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् ॥ १५३.१३६

श्रृगालगृध्रवायसाः परं प्रमोदमादधुः।
क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥ १५३.१३७

विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित्।
क्वचित् स्थितोऽतिभीषणः स्वतुण्डनिहितौरसः ॥ १५३.१३८

मृतस्य मांसमादाय श्वजातयश्च संस्थिताः।
क्वचिद् वृको गजासृजम्पपौ निलीयतान्त्रतः ॥ १५५.१३९

क्वचित्तुरङ्गमण्डली विकृष्यते श्वजातिभिः।
क्वचित् पिशाचजातकैः प्रपीतशोणितासवैः ॥ १५३.१४०

स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसम्भ्रमैः।
ममैतदानयाननं खुरो यमस्तु मे प्रियः ॥ १५३.१४१

करोऽयमज्वमन्निभो(?)ममास्तु कर्णपूरकः।
सरोषमीक्षते परा वपां विना प्रियं तदा ॥ १५३.१४२

परा प्रिया ह्यवापयत् धृतोष्णशोणितासवम्।
विकृष्य शावचर्म तत्प्रवद्ध सान्द्रपल्लवम् ॥ १५३.१४३

चकार यक्षकामिनी तरुं कुठारपाटितम्।
गजस्य दन्तमासृजं प्रगृह्य कुम्भसम्पुटम् ॥ १५३.१४४

विपाट्य मौक्तिकं परं प्रिया प्रसादमिच्छते।
समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥ १५३.१४५

मृताश्च केशवासितं रसं प्रगृह्य पाणिना।
प्रिया विमुक्तजीवितं समानया मृगासवम्॥ १५३.१४६

न पथ्यतां प्रयाति मे गतं श्मशानगोचरम्।
नरस्य तज्जहात्यसौ प्रशस्य किन्नराननम् ॥ १५३.१४७

सनाग एव नोभयं दधाति मुक्तजीवितः।
तदानतस्य शक्यवे मया तदेकयाननम् ॥ १५३.१४८

इति प्रियाय वल्लभा वदन्ति यक्षयोषितः।
परे कपालपामयः पिशाचयक्षराक्षसाः ॥ १५३.१४९

वदन्ति देहि मे मम ममातिभक्ष्यचारिणः।
परेऽवतीर्य शोणितापगासु धौतमूर्तयः॥ १५३.१५०

पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैः।
गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ॥ १५३.१५१

इति प्रगाढसङ्कटे सुरासुरे सुसङ्गरे।
भयं समुज्भयदुर्जया भटाः स्फुटन्ति मानिनः ॥ १५३.१५२

ततः शक्रो धनेशश्च वरुणः पवानोऽनलः।
यमोऽपि निर्ऋतिश्चापि दिव्यास्त्राणि महाबलाः ॥ १५३.१५३

आकाशे ममुचुः सर्वे दानवानभिसन्ध्य ते।
अस्त्राणि व्यर्थतां जग्मुर्देवानां दानवान् प्रति ॥ १५३.१५४

संरम्भेणाप्ययुद्ध्यन्त संहतास्तुमुलेन च।
गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ॥ १५३.१५५

दैत्यास्त्रभिन्नसर्वाङ्गा ह्यकिञ्चित्करताङ्गताः।
परस्परं व्यलीयन्त गावः शीतार्दिता इव ॥ १५३.१५६

तदवस्थान् हरिर्दृष्ट्वा देवान् शक्रमुवाच ह।
ब्रह्मास्त्रं स्मर देवेन्द्र! यस्याबद्ध्यो न विद्यते
विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ॥ १५३.१५७

सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने।
धनुष्यजय्ये विनियोज्य बुद्धिमानभूत्ततो मन्त्रसमाधिमानसः ॥ १५३.१५८

स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसन्ध्य तु।
विकृष्य कर्णान्तमकुण्ठदीधितिम् मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ॥ १५३.१५९

अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्टत।
प्रवेशमानेन मुखेन शुष्यता बलेन गात्रेण च सम्भ्रमाकुलः ॥ १५३.१६०

ततस्तु तस्यास्त्रवराभिमन्त्रितः शरोऽर्द्धचन्द्रप्रतिमो महारणे।
पुरन्दरस्यासनबन्धुताङ्गतो नवार्कबिम्बं वपुषा विडम्बयन् ॥ १५३.१६१

किरीटकोटिस्फुटकान्तिसङ्कटं सुगन्धिनानाकुसुमाधिवासितम्।
प्रकीर्णधूमज्वलनाभमूर्द्धजम् पपात जम्भस्य शिरः सकुण्डलम् ॥ १५३.१६२

तस्मिन् विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः।
ततस्ते भग्नसङ्कल्पाः प्रययुर्यत्र तारकः ॥ १५३.१६३

तांस्तु त्रस्तान् समालोक्य श्रुत्वा रोषमगात्परम्।
सजम्भदानवेन्द्रन्तु सुरैः रणमुखे हतम् ॥ १५३.१६४

सावलेपं ससंरम्भं सगर्वं सपराक्रमम्।
साविष्कारमनाकारं तारको भावमाविशत् ॥ १५३.१६५

सावलेपं ससंरम्भं सगर्वं सपराक्रमम्।
स कोपाद्दानवेन्द्राणां सुरै रणमुखे गतः ॥ १५३.१६६

सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः।
त्रैलोक्य ऋद्धिसम्पन्नः सुविस्तृतमहाननः ॥ १५३.१६७

रणायाभ्यपतत्तर्णं सैन्येन महता वृतः।
जम्भास्त्रक्षतसर्वाङ्गं त्यक्तैरावतदन्तिनम् ॥ १५३.१६८

सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा।
तप्तहेमपरिष्कारं महारत्न समन्वितम् ॥ १५३.१६९

चतुर्योजनविस्तीर्ण सिद्धसङ्घपरिष्कृतम्।
गन्धर्वकिन्नरोद्गीतमप्सरो नृत्यसङ्कुलम् ॥ १५३.१७०

सर्वायुधमसम्बाधं विचित्ररचनोज्वलम्।
तं रथं देवराजस्य परिवार्य समन्ततः ॥ १५३.१७१

दंशिता लोकपालास्तु तस्थुः सागरुडध्वजाः।
ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ॥ १५३.१७२

ततोऽम्बुधय उद्भूतास्ततो नष्टा रविप्रभा।
ततस्तमः समुद्भूतं नातोऽदृश्यन्त तारकाः ॥ १५३.१७३

ततो जज्वलुरस्त्राणि ततोऽकम्पत वाहिनी।
एकतस्तारको दैत्यः सुरसङ्घास्तु चैकतः ॥ १५३.१७४

लोकावसादमेकत्र जगत्पालनमेकतः।
चराचराणि भूतानि सुरासुरविभेदतः ॥ १५३.१७५

तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव।
यद्वस्तु किञ्चिल्लोकेषु त्रिषु सत्ता स्वरूपकम्
तत्त्वत्रादृश्यदखिलं खिलीभूतविभूतिकम् ॥ १५३.१७६

अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्य्यपराक्रमौ च।
सत्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ॥ १५३.१७७

अथाभिमुकमायान्तं नवभिर्नतपर्वभिः।
बाणैरनलकल्पाग्रै र्विभिदुस्तारकं हृदि ॥ १५३.१७८

स तानचिन्त्य दैत्येन्द्रः सुरबाणान् गतान् हृदि।
नवभिर्नवभिर्बाणैः सुरान् विव्याध दानवः ॥ १५३.१७९

जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः।
ततश्छिन्नं शरव्रातं सङ्ग्रामे मुमुचुः सुराः ॥ १५३.१८०

अनन्तरं च कान्तानामश्रुपातमिवानिशम्।
तदप्राप्तं वियत्येव नाशयामास दानवः ॥ १५३.१८१

शरैर्यथा कुचरितैः प्रख्यातं परमागतम्।
सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ॥ १५३.१८२

ततो निवार्य तद्बाणजालं सुरभुजेरितम्।
बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ॥ १५३.१८३

चिच्छेद पुङ्खदेशेषु स्वकैः स्थाने च लाघवात्।
बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ॥ १५३.१८४

कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्जवलैः शास्त्रार्थैः छ
संशयप्राप्तानयथार्थान् वै विकल्पितैः ॥ १५३.१८५

ततः शतेन बाणानां शक्रं विव्याध दानवः।
नारायणं च सप्तत्या नवत्या च हुताशनम् ॥ १५३.१८६

दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च।
धनदञ्चैव सप्तत्या वरुणञ्च तथाष्टभिः ॥ १५३.१८७

विंशत्या निर्ऋतिं दैत्यः पुनश्चाष्टाभिरैव च।
विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ॥ १५३.१८८

तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः।
गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ॥ १५३.१८९

पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः।
चकार वर्मजातानि चिच्छेद च धनूंषि तु।

ततो विकवचा देवा विधानुष्काः शरैः कृताः ॥ १५३.१९०

अथान्यानि चापानि तस्मिन् सरोषा रणे लोकपाला गृहीत्वा समन्तात्।
शरैरक्षयैर्दानवेन्द्रं ततस्तु तदा दानवोऽमर्षसंरक्तनेत्रः ॥ १५३.१९१

शरानग्निकल्पान् ववर्षामराणाम् ततो बाणमादाय कल्पानलाभम्।
जघानोरसि क्षिप्रमिन्द्रं सुबाहुम् महेन्द्रोऽप्यकम्पद्रथोपस्थ एव ॥ १५३.१९२

विलोक्यान्तरिक्षे सहस्रार्कबिम्बम् पुनर्दानवो विष्णुमुद्भूतवीर्य्यम्।
शराभ्यां जघानांसमूले सलीलम् ततः केशवस्यापतच्छार्ङ्गमग्रे ॥ १५३.१९३

ततस्तारकः प्रेतनाथं पृषत्कैर्वसुं तस्य सव्ये स्मरन् क्षुद्रभावम्।
शरैरग्निकल्पैर्जलेशस्य कायम् रणे शोषयद् दुर्जयो दैत्यराजः ॥ १५३.१९४

शरैरग्निकल्पैश्चकाराशु दैत्यस्तथा राक्षसान् भीतभीतान् दिशासु।
पृषत्कैश्च रुक्षैविकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ॥ १५३.१९५

क्षणाल्लुब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः।
प्रचक्रुः प्रचण्डेन दैत्येन सार्द्धम् महासङ्गरं सङ्गरग्रासकल्पम् ॥ १५३.१९६

अथानम्य चापं हरिस्तीक्ष्णबाणैर्हनत् सारथिं दैत्यराजस्य हृद्यम् ॥
ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम्।
यमो बाहुदण्डं रथाङ्गानि वायुर्निशाचारिणामीश्वरस्यापि वर्म्म ॥ १५३.१९७

दृष्ट्वा तद्युद्धममरैरकृत्रिमपराक्रमम्।
दैत्यनाथः कृतं सङ्ख्ये स्वबाहुयुगबान्धवः ॥ १५३.१९८

मुमोच मुद्गरं भीमं सहस्राक्षाय सङ्गरे।
दृष्ट्वा मुद्गरमायान्तमनिवार्यमथाम्बरे ॥ १५३.१९९

रथादाप्लुत्य धरणीमगमत् पाकशासनः।
मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः ॥ १५३.२००

स रथं चूर्णयामास न ममार च मातलिः।
गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ॥ १५३.२०१

स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः।
खड्गेन राक्षसेन्द्रश्च चकर्त्त नरवाहनम् ॥ १५३.२०२

यमञ्च पातयामास भूमौ दैत्यो भुशुण्डिना।
वह्निञ्च भिन्दिपालेन ताडयामास मूर्द्धनि ॥ १५३.२०३

वायुञ्च दोर्भ्यामुत्क्षिप्य पातयामास भूतले।
जलेशञ्च धनुष्कोट्या कुट्टयामासकोपतः ॥ १५३.२०४

ततो देवनिकायानामेकैकं समरे ततः।
जघानास्त्रैरसङ्ख्येयैर्दैत्येन्द्रोऽमितविक्रमः ॥ १५३.२०५

लब्धसञ्ज्ञः क्षणाद्विष्णुश्चक्रं जग्राह दुर्द्धरम्।
दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ॥ १५३.२०६

मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः।
पपात चक्रं दैत्यस्य हृदये भास्करद्युति ॥ १५३.२०७

व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि।
ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितञ्चिरम् ॥ १५३.२०८

यस्मिन् जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत्।
तारकस्य सुसम्प्राप्य शरीरं शौर्यशालिनः ॥ १५३.२०९

व्यशीर्यत विकीर्णार्चिः शतधा खण्डताङ्गतम्।
विनाशमगमन्मुक्तं वायुना सुरवक्षसि ॥ १५३.२१०

ज्वलितं ज्वलनाभासमङ्कुशं कुलिशं यथा।
विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ॥ १५३.२११

रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम्।
चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ॥ १५३.२१२

महीधरं तमायान्तं दैत्यः स्मितमुखस्तदा।
जग्राह वामहस्तेन शैलं कन्दुकलीलया ॥ १५३.२१३

ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्च्छितः।
दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ॥ १५३.२१४

सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तञ्च न बुद्धवान्।
कल्पान्तदहनालोक्यामजय्यां ज्वलनस्ततः ॥ १५३.२१५

शक्तिं चिक्षेप दुर्द्धर्षां दानवेन्द्राय संयुगे।
न वा शिरीषमालेव सास्य वक्षस्यराजत ॥ १५३.२१६

ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम्।
भासितासितदिग्भागं लोकपालोपि निर्ऋतिः ॥ १५३.२१७

चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च।
पतितश्चागमत् खड्गं स शीघ्रं शतखण्डताम् ॥ १५३.२१८

जलेशस्तूग्रदुर्द्धर्षं विषपावक भैरवम्।
मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषकः ॥ १५३.२१९

सदैत्यभुजमायाद्य सर्पः सद्यो व्यपद्यत।
स्फुटितक्रूरविक्रूर दशनाहिमहाहनुः ॥ १५३.२२०

ततोऽश्विनौ समरुतः ससाध्याः समहोरगाः।
यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ॥ १५३.२२१

जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः।
न चास्त्राण्यस्य सज्जन्त गात्रे वज्राचलोपमे ॥ १५३.२२२

ततो रथादवप्लुत्य तारको दानवाधिपः।
जघान कोटिशो देवान् करपार्ष्णिभिरेव च ॥ १५३.२२३

हतशेषानि सैन्यानि देवानां विप्रदुद्रुवुः।
दिशो भीतानि सन्त्यज्य रणोपकरणानि तु ॥ १५३.२२४

लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान् रणे।
सकेशवान् दृढैः पाशैः पशुमारः पशूनिव ॥ १५३.२२५

स भूयो रथमास्थाय जगाम स्वकमालयम्।
सिद्धगन्धर्वसङ्घुष्ट विपुलाचलमस्तकम्॥ १५३.२२६

स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः।
त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत् स्वपुरं यथा ॥ १५३.२२७

निषसादासने पद्मरागरत्नविनिर्मिते।
ततः किन्नरगन्धर्व नागनारीविनोदितैः ॥
क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ॥ १५३.२२८