१४९

तारकोपाख्याने देवदानवयुद्धवर्णनम्।

सूत उवाच।
सुरासुराणां सम्मर्दस्तस्मिन्नत्यन्तदारुणे।
तुमुलोऽतिमहानासीत् सेनयोरुभयोरपि ॥ १४९.१

गर्जतां देवदैत्यानां शङ्खभेरीरवेण च।
तुर्याणाञ्चैव निर्घोषैर्मातङ्गानाञ्च बृंहितैः ॥ १४९.२

ह्रेषतां हयवृन्दानां रथनेमिस्वनेन च।
ज्याघोषेण च शूराणान् तुमुलोऽतिमहानभूत् ॥ १४९.३

समासाद्योभये सेने परस्पर जयैषिणाम्।
रोषेणातिपरीतानान् त्यक्त जीवित चेतसाम् ॥ १४९.४

समासाद्य तु तेऽन्योन्यं प्रक्रमेण विलोमतः।
रथेनासक्त पादातो रथेन चतुरङ्गमः ॥ १४९.५

हस्ती पादाति संयुक्तो रथिना च क्वचिद्रथी।
मातङ्गेनापरो हस्ती तुरङ्गैर्बहुभिर्गजः ॥ १४९.६

पदातिरेको बहुभिर्गजैर्मत्तैश्च युज्यते।
ततः प्रासाशनि गदा भिन्दि पालपरश्वधैः ॥ १४९.७

शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कडपैर्गडैः।
चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः स्थितैः ॥ १४९.८

कर्णिकालीकनारा च वत्सदन्तार्द्धचन्द्रकैः।
भल्लैश्च शतपत्रैश्च शुकतुण्डैश्च निर्म्मलैः ॥ १४९.९

वृष्टिरत्यद्भुताकारा गगने समदृश्यत।
सम्प्रच्छाद्य दिशः सर्वास्तमोमयमिवाकरोत्॥ १४९.१०

न प्राज्ञायत तेऽन्योऽन्यं तस्मिंस्तमसि सङ्कुले।
अलक्ष्यं विसृजन्तस्ते हेतिसङ्घातमुद्धतम्॥ १४९.११

पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम्।
ततो ध्वजैर्भुजैश्छत्रैः शिरोभिश्च सकुण्डलैः। १४९.१२

गजैस्तुरङ्गैः पादातैः पतद्भिः पतितैरपि।
आकाशसरसोभ्रष्टैः पङ्कजैरिव भूस्तृता ॥ १४९.१३

भग्नदन्ता भिन्नकुम्भा श्छिन्नदीर्घमहाकराः।
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः १४९.१४

भग्नेषा दण्डचक्राक्षा रथाश्च शकलीकृता।
पेतुः शकलतां यातास्तुरङ्गाश्च सहस्रशः॥ १४९.१५

ततोऽसृक् ह्रददुस्तारा पृथिवी समजायत।
नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् १४९.१६

वेताला क्रीडमभवत् तत् सङ्कुलरणाजिरम् ॥ १४९.१७