१३९

मयस्य युद्धार्थं दानवान्प्रति प्रोत्साहनम्।

सूत उवाच।
तारकाख्ये हते युद्धे उत्सार्य प्रमथान् मयः।
उवाच दानवान् भूयो भूयः स तु भयावृतान्॥ १३९.१ ॥

भोः सुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम्।
यत् कर्त्तव्यं मया चैव युष्माभिश्च महाबलैः॥ १३९.२ ॥

पुष्यं समेष्यते काले चन्द्र चन्द्रश्च निभाननाः।
यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति॥ १३९.३ ॥

कुरुध्वं निर्भया! काले कोकिलाशंसितेन च।
सकालः पुष्ययोगस्य पुरस्य च मया कृतः॥ १३९.४ ॥

काले तस्मिन् पुरे यस्तु सम्भावयति संहतिम्।
स एनं कारयेच्चूर्णं बलिनैकेषुणा सुरः॥ १३९.५ ॥

योधां प्राणो बलं यच्च या च वो वैरिता सुराः।!।
तत् कृत्वा हृदये चैव पालयध्वमिदं पुरम्॥ १३९.६ ॥

महेश्वररथं ह्येकं सर्वप्राणेन भीषणम्।
विमुखीकुर्वर्तात्यर्थं यथा नोत्‌सृजते शरम्॥ १३९.७ ॥

तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे।
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः॥ १३९.८ ॥

निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः।
मुहुः सिंहरवं कृत्वा मयमूचुर्यमोपमाः॥ १३९.९ ॥

प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम्।
तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम्॥ १३९.१० ॥

अद्य यास्यामः सङ्ग्रामे तद्रुद्रस्य जिघांसवः।
कथयन्ति हितेः पुत्रा हृष्टा भिन्नतनूरुहाः॥ १३९.११ ॥

कल्पं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम्।
अदानवं वा भविता नारायणपदत्रयम्॥ १३९.१२ ॥

वयं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम्।
अदैवतमदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः॥ १३९.१३ ॥

इति सम्मन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः।
प्रदोषे मुदिता भूत्वा चेरुर्मन्‌मथचारताम्॥ १३९.१४ ॥

मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः
तमांस्युत्सार्य भगवांश्चन्द्रो जृम्भति सोऽम्बरम्॥ १३९.१५ ॥

कुमुदालङ्‌कृते हंसो यथा सरसि विस्तृते।
सिंहो यथा चोपविष्टो वैढूर्यशिखरे महान्॥ १३९.१६ ॥

विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः।
तथावगाढे नभसि चन्द्रो त्रिनयनोद्भवः॥
भ्राजते भ्राजयन् लोकान् सृजत् ज्योत्स्नारसं बलात्॥ १३९.१७ ॥

शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णेपुरे सुराः।
प्रदोषे ललितं चक्रुर्गृहमात्मनमेव च॥ १३९.१८ ॥

रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च।
दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः॥
तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः॥ १३९.१९ ॥

गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च।
ज्वलतो दीपयन्दीपान् चन्द्रोदयमिव ग्रहाः॥ १२९.२० ॥

चन्द्रांशुभिर्भासमानमन्तर्दीपैः सुदीपितम्।
उपद्रवैः कुलमिव पीयते त्रिपुरे तमः॥ १३९.२१ ॥

तस्मिन् पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे।
रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः॥ १३९.२२ ॥

विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन।
तत्रासुरेष्वासुरपुङ्गवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः॥ १३९.२३ ॥

कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्च्छितांस्तु।
मत्तप्रलापेषु च कोकिलानां स चापबाणो मदनो ममन्थ॥ १३९.२४ ॥

तमांसि नैशानि द्रुतं निहत्य ज्योत्स्ना वितानेन जगद्वितत्य।
खे रोहिणीं ताञ्च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽधिराज्यम्॥ १३९.२५ ॥

स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्रीस्वकपोलमूले।
धत्ते विशोकं रुदती करोति तेनाननं स्वं समलङ्करोति॥ १३९.२६ ॥

द्रृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा।
स्मृत्वा वरङ्गीरमणेरितानि तेनैव भावेन रतीमवाप॥ १३९.२७ ॥

रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद्रमणेन चान्याः।
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्क्कदिनावसाने॥ १३९.२८ ॥

पेपीयते चातिरसानुविद्धा विमार्गितान् या च प्रियं प्रसन्ना।
काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना॥ १३९.२९ ॥

गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षीरधरा सुरीणाम्।
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः॥ १३९.३० ॥

क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः।
तन्त्रीप्रलापा स्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः॥ १३९.३१ ॥

क्वचित् प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम्।
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तन्त्वत साधयन्ति॥ १३९.३२ ॥

गेयं प्रवृत्तं त्वथ शोधयन्ति केचित् प्रियां तत्र च साधयन्ति।
केचित्‌ प्रियां सम्प्रति बोधयन्ति सम्बुध्य सम्बुध्य च रामयन्ति॥ १३९.३३ ॥

चूतप्रसूनप्रभवः सुगन्धः सूर्ये गते वै त्रिपुरे बभूव।
समर्मरी नूपुरमेखलानां शब्दश्च सम्बाधति कोकिलानाम्॥ १३९.३४ ॥

प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी।
सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत्॥ १३९.३५ ॥

शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम्।
पानेन खिन्नादयितातिवेलङ्कपोलमाघ्रासि च किं ममेदम्॥ १३९.३६ ॥

आरोह मे श्रोणिमिमां विशालां पीनोन्नताङ्काञ्चनमेखलाढ्याम्॥ १३९.३७ ॥

रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु।
दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते॥ १३९.३८ ॥

घण्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्यामदलोलभावात्॥
सन्दोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्चीगुण-सूक्ष्मनादा॥ १३९.३९ ॥

अम्लानमालान्वितसुन्दरीणाम् पर्याय एषोऽस्ति च हर्षितानाम्।
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः॥ १३९.४० ॥

काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासुत-द्रासकृताश्च भावाः।
छिन्दन्ति तासामसुराङ्गनानाम् प्रियालयान्मन्मथमार्गणानाम्॥ १३९.४१ ॥

चित्राम्बरश्चोद्धृतकेशपाशः सन्दोल्यमानः शुशुभेऽसुरीणाम्।
सुचारुवेषाभरणैरुपेतस्तारागणैर्ज्योतिरिवास चन्द्रः॥ १३९.४२ ॥

सन्दोलनादुच्छसितैश्चिन्नसूत्रैः कालीभ्रष्टैर्मणिभिर्विप्रकीर्णैः।
दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर्विचित्रा॥ १३९.४३ ॥

सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम्।
शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणवाणो मदनश्चचार॥ १३९.४४ ॥

इति तत्र पुरेऽभविष्यतां सपदि हि पश्चिमकौमुदी तदासीत्।
रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसङ्क्षया अरीणाम्॥ १३९.४५ ॥

चन्द्रोऽथकुन्दकुसुमाकरहारवर्णो ज्योत्स्ना वितान रहितोऽभ्र समानवर्णः।
विच्छायतां हि समुपेत्य न भाति तद्वद्भाग्यक्षये धनपतिश्च नरो विवर्णः॥ १३९.४६ ॥

चन्द्रप्रभामरुणसारथिनाभिभूय सन्तप्तकाञ्चनरथाङ्गसमानबिम्बः।
स्थित्वोदयाग्रमुकुटे बहुरेव सूर्य्यो भात्यम्बरे तिमिरतोयवहान्तरिष्यन्॥ १३९.४७॥