१३२

दानवानामुपद्रवं दृष्ट्वा देवैः ब्रह्मसमीपे गमनम्।
सूत उवाच।
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु।
लोकेषूत्साद्यमानेषु तपोधनवनेषु च॥ १३२.१ ॥

सिंहनादे व्योमगानान्तेषु भीतेषु जन्तुषु।
त्रैलोक्ये भयसम्मूढे तमोन्धत्वमुपागते॥ १३२.२ ॥

आदित्या वसवः साध्याः पितरो मरुताङ्गणाः।
भीताः शरणमाजग्युर्ब्रह्माणं प्रपितामहम्॥ १३२.३ ॥

ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः।
नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम्॥ १३२.४ ॥

वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः।
बाधन्तेऽस्मान्यथाप्रेष्याननुशाधि ततोऽनघ!॥ १३२.५ ॥

मेधागमे यथा हंसा मृगाः सिंहभयादिव।
दानवानां भयात्तद्वद्बभ्राम प्रपितामहः॥ १३२.६ ॥

पुत्राणां नामधेयानि कलत्राणां तथैव च।
दानवैर्भ्राम्यमाणानां विस्तृतानि ततोऽनघ॥ १३२.७ ॥

देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च।
दानवैर्लोभमोहान्धैः क्रियन्ते च भ्रमन्ति च॥ १३२.८ ॥

यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम्।
धर्षेणानेन निर्देवं निर्मनुष्याश्रमं जगत्॥ १३२.९ ॥

इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः।
प्रत्याह त्रिदशान् सेन्द्रानिन्दुतुल्याननः प्रभुः॥ १३२.१० ॥

मयस्य यो वरो दत्तो मया मतिमताम्वराः!।
तस्यान्त एष सम्प्राप्तो यः पुरोक्तो मया सुराः॥ १३२.११ ॥

तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः।
एतेषु पातमोक्षेण हन्तव्यं नेषुवृष्टिभिः॥ १३२.१२ ॥

भवताञ्च न पश्यामि कमप्यत्र सुरर्षभाः।
यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम्॥ १३२.१३ ॥

त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु।
एकं मुक्त्वा महादेवं महेशानं प्रजापतिम्॥ १३२.१४ ॥

ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम्।
याचामः सहिता देवं त्रिपुरं स हनिष्यति॥ १३२.१५ ॥

कृतः पुराणां विष्कम्भो योजनानां शतं शतम्।
यथा चैकप्रहारेण हन्यते वैभवेन तु।
पुष्पयोगेन युक्तानि तानि चैकक्षणेन तु॥ १३२.१६ ॥

ततो देवैश्च सम्प्रोक्तो यास्याम इति दुःखितैः।
पितामहश्च तै सार्द्धं भवसंसदमागतः॥ १३२.१७ ॥

तं भवं भूतभव्येशं गिरिशं शूलपाणिनम्।
पश्यन्ति चोमया सार्द्धन्नन्दिना च महात्मना॥ १३२.१८ ॥

अग्निवर्णमजन्देवमग्निकुण्डनिभेक्षणम्।
अग्न्यादित्यसहस्राभमग्निवर्णविभूषितम्॥ १३२.१९ ॥

चन्द्रावयवलक्ष्माणं चन्द्रसौम्यवराननम्।
आगम्य तमजन्देवमथ तं नीललोहितम्॥ १३२.२० ॥

स्तुवन्तो वरदं शम्भुं गोपात पार्वतीपतिम्॥ १३२.२१ ॥

देवा ऊचुः।
नमो भगवतेशाय रुद्राय वरदाय च।
पशूनाम्पतये नित्यमुग्राय च कपर्दिने॥ १३२.२२ ॥

महादेवाय भीमाय त्र्यम्बकाय च शान्तये।
ईशानाय भयघ्नाय नमस्त्वन्धकघातिने॥ १३२.२३ ॥

नीलग्रीवाय भीमाय वेधसे वेधसास्तुते।
कुमारशत्रुनिघ्नाय कुमारजनकाय च॥ १३२.२४ ॥

विलोहिताय धूम्राय वराय क्रथनाय च।
नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने॥ १३२.२५ ॥

उरगाय त्रिनेत्राय हिरण्यवसुरेतसे।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च॥ १३२.२६ ॥

वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च॥ १३२.२७ ॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते।
नमोऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे॥ १३२.२८ ॥

अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा।
भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम्॥ १३२.२९ ॥