ज्यौतिषचक्रवर्णनम्।
ऋषय ऊचुः।
एवं श्रुत्वा कथां दिव्यामब्रुवन् लोमहर्षणिम्।
सूर्याश्चन्द्रमसोचारं ग्रहाणाञ्चैव सर्वशः॥ १२५.१ ॥
भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले।
अव्यूहेनैव सर्वाणि तथा चासङ्गरेण वा॥ १२५.२ ॥
कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम्।
एतद्वेदितुमिच्छामस्ततो निगदसत्तम!॥ १२५.३ ॥
सूत उवाच।
भूतसम्मोहनं ह्येतद् ब्रुवतो मे निबोध तम्।
प्रत्यक्षमपि द्रृश्यं तत् सम्मोहयति वै प्रजाः॥ १२५.४ ॥
योऽसौ चतुर्दशर्क्षेषु शिंशुमारो व्यवस्थितः।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि॥ १२५.५ ॥
सैष भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह।
भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत्॥ १२५.६ ॥
ध्रुवस्य मनसा यौ वै भ्रमते ज्योतिषाङ्गणः।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धः प्रसर्पति॥ १२५.७ ॥
तेषां भेदश्च योगश्च तथा कालस्य निश्चयः।
अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ॥ १२५.८ ॥
विषुवद्ग्रहवर्णश्च सर्वमेतद् ध्रुवेरितम्।
जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः॥ १२५.९ ॥
द्वितीय आवहन् वायुर्मेघास्ते त्वभिसंश्रिताः।
इतो योजनमात्राच्च अध्यर्द्धविकृता अपि॥ १२५.१० ॥
वृष्टिसर्गस्तथा तेषां धाराधारः प्रकीर्तिताः।
पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः॥ १२५.११ ॥
शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा।
कामगानां समृद्धानां भूतानां नाशमिच्छताम्॥ १२५.१२ ॥
पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः।
पुष्करावर्तका नाम कारणेनेह शब्दिताः॥ १२५.१३ ॥
नानारूपधराश्चैव महाघोरस्वराश्च ते।
कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर्नियामकाः॥ १२५.१४ ॥
वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः।
यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा॥ १२५.१५ ॥
यस्मिन् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयं प्रभुः।
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः॥ १२५.१६ ॥
तेषामप्यायनं धूमः सर्वेषामविशेषतः।
तेषां श्रेष्ठश्च पर्जन्यश्चत्वारश्चैव दिग्गजाः॥ १२५.१७ ॥
गजनां पर्वतानाञ्च मेघानां भोगिभिः सह।
कुलमेकं द्विधाभूतं योनिरेका जलं स्मृतम्॥ १२५.१८ ॥
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम्।
तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये॥ १२५.१९ ॥
षष्ठः परिवहो नाम वायुस्तेषां परायणः।
योऽसौ बिभर्ति भगवन्! गङ्गामाकाशगोचराम्॥ १२५.२० ॥
दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम्।
तस्या विस्पन्दितन्तोयं दिग्गजाः पृथुभिः करैः॥ १२५.२१ ॥
शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः।
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः॥ १२५.२२ ॥
उदग्हिमवतः शैलस्योत्तरे चैव दक्षिणे।
पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये॥ १२५.२३ ॥
तस्मिन् प्रवर्तते वर्षं तत्तुषारसमुद्भवम्।
ततो हिमवतो वायुर्हिमं तत्र समुद्भवम्॥ १२५.२४ ॥
आनयत्यात्मवेगेन सिञ्चयानो महागिरिम्।
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्॥ १२५.२५ ॥
इभास्ये च ततः पश्चादिदम्भूतविवृद्धये।
वर्षद्वयं समाख्यातं सम्यग् वृष्टिविवृद्धये॥ १२५.२६ ॥
मेघाश्चाप्यायनं चैव सर्वमेतत् प्रकीर्त्तितम्।
सूर्य्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते॥ १२५.२७ ॥
वर्षं धर्मं हिमं रात्रिं सन्ध्ये चैव दिनं तथा।
शुभाशुभफलानीह ध्रुवात् सर्व प्रवर्त्तते॥ १२५.२८ ॥
ध्रुवेणाधिष्ठिताश्चापः सूर्य्यो वै गृह्य तिष्ठति।
सर्वभूतशरीरेषु त्वापो ह्यानुश्चिताश्चयाः॥ १२५.२९ ॥
दह्यमानेषु तेष्वेह जङ्गमस्थावरेषु च।
धूमधूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः॥ १२५.३० ॥
तेन चास्त्राणि जायन्ते स्थानमभ्रमयं स्मृतम्।
तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम्॥ १२५.३१ ॥
समुद्राद्वायुसंयोगात् वहन्त्यापो गभस्तयः।
ततस्त्वृतुवशात् काले परिवर्त्तन् दिवाकरः॥ १२५.३२ ॥
नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः॥ १२५.३३ ॥
ततो वर्षति षण्मासान् सर्वभूतविवृद्धये।
वायुभिस्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः॥ १२५.३४ ॥
मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्ति च।
न भ्रश्यन्ते ततो ह्यापस्तस्मादभ्रस्य वै स्थितः॥
स्रष्टाऽसौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः १२५.३५ ॥
ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः।
ग्रहान्निवृत्या सूर्य्यात्तु चरते ऋक्षमण्डलम्॥ १२५.३६ ॥
चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम्।
अतः सूर्य्यरथस्यापि सन्निवेशं प्रचक्षते॥ १२५.३७ ॥
स्थितेन त्वेकचक्रेण पञ्चारेण त्रिनाभिना।
हिरण्मयेनाणुना वै अष्टचक्रैक नेमिना॥
चक्रेण भास्वता सूर्य्यः स्यन्दनेन प्रसर्पिणा॥ १२५.३८ ॥
शतयोजनसाहस्रो विस्तारायाम उच्यते।
द्विगुणा च रथोपस्थादीषादण्डः प्रमाणत॥ १२५.३९ ॥
स तस्य ब्रह्मणा सृष्टो रथोह्यर्थवशेन तु।
असङ्गः काञ्चनो दिव्यो युक्तः पर्वतगैर्हयैः॥ १२५.४० ॥
च्छन्दोभिर्वाजिरूपैस्तैर्यथाचक्रं समास्थितैः।
वारुणस्य रथस्येह लक्षणैः सद्रृशश्च सः॥ १२५.४१ ॥
तेनासौ चरति व्योम्नि भास्वाननुदिनन् दिवि।
अथाङ्गानि तु सूर्य्यस्य प्रत्यङ्गानि रथस्य च॥
सम्वत्सरस्यावयवैः कल्पितानि यथाक्रमम्॥ १२५.४२ ॥
अहर्नाभिस्तु सूर्य्यस्य एकचक्रस्य वै स्मृतः।
अरात् सम्वत्सरास्तस्य नेम्यः षड् ऋतवः स्मृताः॥ १२५.४३ ॥
रात्रिर्वरूथोधर्म्मश्च ध्वजऊर्ध्वं व्यवस्थितः।
अक्षकोट्योर्युगान्यस्य अर्तवाहाः कलाः स्मृताः॥ १२५.४४ ॥
तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै।
निमेषश्चानुकर्षोऽस्य ईषा चास्य कला स्मृता॥ १२५.४५ ॥
युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ।
सप्ता (मा) श्चरूपाश्छन्दांसि वहन्ते वायुरंहसा॥ १२५.४६ ॥
गायत्री चैव त्रिष्टुप् च जगत्यनुष्टुप् तथैव च।
पङ्क्तिश्च बृहतीचैव उष्णिगेव तु सप्तमः॥ १२५.४७ ॥
चक्रमक्षे निबद्धन्तु ध्रुवे चाक्षः समर्पितः।
सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवम्॥ १२५.४८ ॥
अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः।
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु॥ १२५.४९ ॥
तथा संयोगभागेन सिद्धो वै भास्करो रथः।
तेनाऽसौ तरणिर्मध्ये नभसः सर्पते दिवम्॥ १२५.५० ॥
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु।
भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै॥ १२५.५१ ॥
मण्डलानि भ्रमतेऽस्य खेचरस्य रथस्य तु।
कुलालचक्रभ्रमवन्मण्डलं सर्वतो दिशम्॥ १२५.५२ ॥
युगाक्षकोटि ते तस्य वातोर्मीस्यन्दनस्य तु।
सङ्क्रमे ते ध्रुवमहो मण्डले पर्वतो दिशम्॥ १२५.५३ ॥
भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे।
वर्द्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु॥ १२५.५४ ॥
युगाक्षकोटी सम्बद्धौ द्वे रश्मीस्यन्दनस्य ते।
ध्रुवेण प्रगृहीतौ तौ रश्मी धारयता रविम्॥ १२५.५५ ॥
आकृष्यते यदा ते तु ध्रुवेण समधिष्ठिते।
तदा सोऽभ्यन्तरे सूर्य्यो भ्रमते मण्डलानि तु॥ १२५.५६ ॥
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन्।
ध्रुवेण मुच्यमाने न पुना रश्मियुगेन च॥ १२५.५७ ॥
तथैव बाह्यतः सूर्य्यो भ्रमते मण्डलानि तु।
उद्वेष्टयन् वै वेगेन मण्डलानि तु गच्छति॥ १२५.५८ ॥