०९८

सङ्क्रान्त्युद्यापनफलवर्णनम्।

नन्दिकेश्वर उवाच।
अथान्यदपि वक्ष्यामि सङ्क्रान्त्युद्यापने फलम् ।
यदक्षयं परे लोके सर्वकामफलप्रदम् ॥९८.१ ॥

अयने विषुवे वापि सङ्क्रान्तिव्रतमाचरेत्।
पूर्वेद्युरेकभुक्तेन दन्तधावनपूर्वकम्॥
सङ्क्रान्तिवासरे प्रातस्तिलैः स्नानं विधीयते॥ ९८.२ ॥

रविसङ्क्रमणे भूमौ चन्दनेनाष्टपत्रकम्।
पद्मं सकर्णिकं कुर्यात् तस्मिन्नावाहयेद्रविम्॥ ९८.३ ॥

कर्णिकायां न्यसेत्सूर्य्यमादित्यं पूर्वतस्ततः।
नमः उष्णार्चिषे याम्ये नमो ऋङ्‌मण्डलाय च॥ ९८.४ ॥

नमः सवित्रे नैऋत्ये वारुणे तपनं पुनः।
वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत्॥ ९८.५ ॥

मार्त्तण्डमुत्तरे विष्णुमीशाने विन्यसेत्सदा।
गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत् ततः॥ ९८.६ ॥

द्विजाय सोदकुम्भञ्च घृतपात्रं हिरण्मयम्।
कमलञ्च यथाशक्त्या कारयित्वा निवेदयेत्॥ ९८.७ ॥

चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद् भुवि।
विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे।
नमोऽनन्त! नमो धात्रे ऋख्‌सामयजुषाम्पते!॥ ९८.८ ॥

अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्तेऽथवा कुर्यात् सर्वं द्वादशधा नरः॥ ९८.९ ॥

सम्वत्सरान्ते घृतपायसेन सन्तर्प्य वह्निं द्विजपुङ्गवांश्च।
कुम्भान् पुनर्द्वादशधेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान्॥ ९८.१० ॥

पयस्विनीः शीलवतीश्च दद्याद् हैमैः श्रृङ्गैरौप्यखुरैश्च युक्ताः।
गावोऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरोऽप्यशक्तः॥
दौर्गत्ययुक्तः कपिलाभथैकां निवेदयेद्‌ब्राह्मणपुङ्गवाय॥ ९८.११ ॥

हैमीञ्च दद्यात्पृथिवीं सशेषामाकार्यरूप्यामथ वा च ताम्रीम्।
पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समम्प्रदद्यात्॥
न वित्तशाठ्यं पुरुषोऽत्र कुर्यात् कुर्वन्नधो याति न संशयोऽत्र॥ ९८.१२ ॥

यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वी च सप्ताब्धियुतेह तिष्ठेत्।
तावत्सगन्धर्वगणैरशेषैः सम्पूज्यते नारद! नाकपृष्ठे॥ ९८.१३ ॥

ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात् कुलशीलयुक्तः।
सृष्टेर्मुखेऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः॥ ९८.१४ ॥

इति पठति श्रृणोति वाथ भक्त्या विधिमखिलं रविसङ्क्रमस्य पुण्यम्।
मतिमपि च ददाति सोऽपि देवैरमरपतेर्भवने प्रपूज्यते च॥ ९८.१५ ॥