०७८

कमलसप्तमीव्रतकथनम्।

ईश्वर उवाच।
अतः परं प्रवक्ष्यामि तद्वत् कमलसप्तमीम्।
यस्याः सङ्कीर्तनादेव तुष्यतीह दिवाकरः॥ ७८.१ ॥

वसन्तामलसप्तम्यां स्नातः सन् गौरसर्षपैः।
तिलपात्रे च सौवर्णे विधाय कमलं शुभम्॥ ७८.२ ॥

वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत्।
नमः कमलहस्ताय नमस्ते विश्वधारिणे॥ ७८.३ ॥

दिवाकर! नमस्तुभ्यं प्रभाकर! नमोऽस्तुते।
ततो द्विकालवेलायामुदकुम्भसमन्विताम्॥ ७८.४ ॥

विप्राय दद्यात् सम्पूज्य वस्त्रमाल्यविभूषणैः।
शक्त्या च कपिलां दद्यादलङ्कृत्य विधानतः॥ ७८.५ ॥

अहोरात्रे गते पश्चादष्टम्यां भोजयेद्‌द्विजान्।
यथाशक्याऽथ भुञ्जीत मांसतैलविवर्जितम्॥ ७८.६ ॥

अनेन विधिना शुक्लसप्तम्यां मासि मासि च।
सर्वं समाचरेद् भक्त्या वित्तशाठ्यविवर्जितः॥ ७८.७ ॥

व्रतान्ते शयनं दद्यात् सुवर्णं कमलान्वितम्।
गाञ्च दद्यात् स्वशक्या तु सुवर्णाढ्यां पयस्विनीम्॥ ७८.८ ॥

भाजनासनदीपादीन् दद्यादिष्ठानुपस्करान्।
अनेन विधिना यस्तु कुर्यात् कमलसप्तमीम्।
लक्ष्मीमनन्तामभ्येति सूर्य्यलोके महीयते॥ ७८.९ ॥

कल्पे कल्पे ततो लोकान्सप्त गत्वा पृथक् पृथक्।
अप्सरोभिः परिवृतस्ततो याति पराङ्गतिम्॥ ७८.१० ॥

यः पश्यतीदं श्रृणुयाच्च मर्त्यः पठेच्च भक्त्याऽथ मतिं ददाति।
सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक् स्यात्॥ ७८.११ ॥