०६५

अक्षयतृतीयाव्रतकथनं सरस्वतीव्रतकथनञ्च।

ईश्वर उवाच।
अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम्।
यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्॥ ६५.१ ॥

वैशाखशुक्लपक्षे तु तृतीया यै रुपोषिता।
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च॥ ६५.२ ॥

सा तथा कृत्तिकोपेता विशेषेण सुपूजिता।
तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते॥ ६५.३ ॥

अक्षयासन्ततिस्तस्यास्तस्यां सुकृतमक्षयम्।
अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान्॥ ६५.४ ॥

विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंस्कृतान्।
यथान्नभुक् महाभागः फलमक्षयमश्नुते॥ ६५.५ ॥

एकामप्युक्तवत् कृत्त्वा तृतीयां विधिवन्नरः।
एतासामपि सर्वासां तृतीयानां फलं भवेत्॥ ६५.६ ॥

तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम्।
राजसूयफलं प्राप्य गतिमग्र्याञ्च विन्दति॥ ६५.७ ॥