०५९

पादपोद्यापनविधिवर्णनम्।

ऋषय ऊचुः।
पादपानां विधिं सूत! यथावद्विस्तराद्वद।
विधिना केन कर्तव्यं पादपोद्यापनं बुधैः॥
ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः॥ ५९.१ ॥

सूत उवाच।
पादपानं विधिं वक्ष्ये तथैवोद्यानभूमिषु।
तडागविधिवत् सर्वमासाद्य जगदीश्वर!॥ ५९.२ ॥

ऋत्विङ्मण्डपसम्भारश्चाचार्यश्चैव तद्विधः।
पूजयेत् ब्राह्मणां स्तद्वद्धेमवस्त्रानुलेपनैः॥ ५९.३ ॥

सर्वौषध्युदकैः सिक्तान्‌ पिष्टातकविभूषितान्।
वृक्षान्मल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्॥ ५९.४ ॥

सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम्।
अञ्जनञ्चापि दातव्यं तद्वद्धेमशलाकया॥ ५९.५ ॥

फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्।
प्रत्येकं सर्ववृक्षाणां वेद्यान् तान्यधिवासयेत्॥ ५९.६ ॥

धूपोऽत्रगुग्गुलः श्रेष्ठः ताम्रपात्रैरधिष्ठितान्।
सर्वान् धान्यस्थितान्‌ कृत्वा वस्त्रगन्धानुलेपनैः॥ ५९.७ ॥

कुम्भान् सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर!।
सहिरण्यानशेषांस्तान्‌ कृत्वा बलिनिवेदनम्॥ ५९.८ ॥

यथास्वं लोकपालानामिन्द्रादीनां विशेषतः।
वनस्पतेश्च विद्वद्भिर्होमः कार्यो द्विजातिभिः॥ ५९.९ ॥

ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम्।
सकांस्य दोहां सौवर्ण श्रृङ्गाभ्यामतिशालिनीम्।

पयस्विनीं वृक्षमध्यादुत्सृजेत् गामुदङ्‌मुखीम्॥ ५९.१० ॥
ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः।

ऋग्यजुः साममन्त्रैश्च वारुणैरभितस्तथा॥
तैरेव कुम्भैः स्नपनं कुर्यात् ब्राह्मणपुङ्गवः॥ ५९.११ ॥

स्नातः शुक्लाम्बरस्तद्वत् यजमानोऽभिपूजयेत्।
गोभिर्विभवतः सर्वान्‌ ऋत्विजस्तान्‌ समाहितः॥ ५९.१२ ॥

हेमसूत्रैः सकटकैरङ्गुलीयपवित्रकैः।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः॥

क्षीरेण भोजनं दद्याद्यावद्दिन चतुष्टयम्॥ ५९.१३ ॥
होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा।

पलाशसमिधः शस्ता श्चतुर्थेऽह्नि तथोत्सवः।
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः॥ ५९.१४ ॥

यद्यदिष्टतमं किञ्चित् तत्तद् दद्यादमत्सरी।
आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत्॥ ५९.१५ ॥

अनेन विधिना यस्तु कुर्यात् वृक्षोत्सवं बुधः।
सर्वान्‌ कामानवाप्नोति फलञ्चानन्त्यमश्नुते॥ ५९.१६ ॥

यश्चैकमाप राजेन्द्र! वृक्षं संस्थापयेन्नरः।
सोऽपि स्वर्गे वसेद् राजन्! यावदिन्द्रायुतत्रयम्॥ ५९.१७ ॥

भूतान् भव्यांश्च मनुजां स्तारयेद्‌ द्रुमसम्मितान्।
परमां सिद्धिमाप्नोति पुनरावृत्ति दुर्लभाम्॥ ५९.१८ ॥

य इदं श्रृणुयान्नित्यं श्रावयेद्वापि मानवः।
सोऽपि सम्पूजितो देवैर्ब्रह्मलोके महीयते॥ ५९.१९ ॥