०५७

रोहिणीचन्द्रशयनव्रतकथनम्।

दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान् भूपकुलायुतः स्यात्।
मुहुर्मुहुर्जन्मनि येन सम्यक् व्रतं समाचक्ष्व तदिन्दुमौले!॥ ५७.१ ॥

श्रीभगवानुवाच।
त्वया पृष्टमिदं सम्यक् उक्तञ्चाक्षय्यकारकम्।
रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः॥ ५७.२ ॥

रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्।
तस्मिन्नारायणस्यार्च्यामर्चयेदिन्दुनामभिः॥ ५७.३ ॥

यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचित्।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते॥ ५७.४ ॥

तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः।
आप्यायस्वेति तु जपेत् विद्वानष्टशतं पुनः॥ ५७.५ ॥

शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः।
सोमाय वरदायाथ विष्णवे च नमो नमः॥ ५७.६ ॥

कृतजप्यः स्वभवनादागत्य मधुसूदनम्।
पूजयेत् फलपुष्पैश्च सोमनामानि कीर्तयन्॥ ५७.७ ॥

सोमाय शान्ताय नमोऽस्तु पादावनन्तधाम्नेति च जानुजङ्घे।
ऊरुद्वयञ्चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तब्राहवे॥ ५७.८ ॥

नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया।
तथोदरञ्चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या॥ ५७.९ ॥

नमोऽस्तु चन्द्राय मुखञ्च पूज्यं दन्ता द्विजानामधिपाय पूज्याः।
हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ कुमुद्वन्तवनप्रियाय॥ ५७.१० ॥

नासा च नाथाय वनौषधीनां आनन्दभूताय पुनर्भ्रुवौ च।
नेत्रद्वयं पद्मिनिभन्तथेन्दो रिन्दीवरश्यामकराय शौरेः॥ ५७.११ ॥

नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय।
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः॥ ५७.१२ ॥

शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायेति नमः किरीटिने।
पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये॥ ५७.१३ ॥

देवीं च सम्पूज्य सुगन्धपुष्पैर्नैवेद्यपुष्पादिभिरिन्दुपत्नीम्।
सुप्त्वाऽथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः॥ ५७.१४ ॥

देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय।
सम्प्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिञ्च॥
ग्रामान् पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं श्रृणुयान् मुहूर्त्तम्॥ ५७.१५ ॥

कदम्बनीलोत्पलकेतकानि जातीसरोजं शतपत्रिका च।
अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद! मल्लिकायाः॥
शुभ्रञ्च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम्॥ ५७.१६ ॥

श्रावणादिषु मासेषु क्रमादेतानि सर्वदा।
यस्मिन्‌ मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम्॥ ५७.१७ ॥

एवं संवत्सरं यावदुपास्य विधिवन्नरः।
व्रतान्ते शयनं दद्यात् दर्पणोपस्करान्वितम्॥ ५७.१८ ॥

रोहिणीचन्द्रमिथुनं कारयित्वाऽथ काञ्चनम्।
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला॥ ५७.१९ ॥

मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम्॥
दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम्॥ ५७.२० ॥

श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम्।
सवस्त्रभाजनां धेनुं तथा शङ्खञ्च शोभनम्॥ ५७.२१ ॥

भूषणैर्द्विजदाम्पत्यमलङ्‌कृत्य गुणान्वितम्।
चन्द्रोऽहं द्विजरूपेण सभार्य्य इति कल्पयेत्॥ ५७.२२ ॥

यथा न रोहिणीकृष्णशय्यां सन्त्यज्य गच्छति।
सोमरूपस्य ते तद्वन्‌ ममाभेदोऽस्तु भूतिभिः॥ ५७.२३ ॥

यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्रास्तु मे सदा॥ ५७.२४ ॥

संसारभयभीतस्य मुक्तिकामस्य चानघ!।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्॥ ५७.२५ ॥

इदमेव पितॄणां च सर्वदा वल्लभं मुने!।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्॥
चन्द्रलोकमवाप्नोति विद्युद् भूत्वा तु मुच्यते॥ ५७.२६ ॥

नारी वा रोहिणीचन्द शयनं या समाचरेत्।
साऽपितत्फलमाप्नोति पुनरावृत्तिदुर्लभम्॥ ५७.२७ ॥
इति पठति श्रृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन नित्यम्।
मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः॥ ५७.२८ ॥