०३८

ययात्यष्टकसम्वादवर्णनम्।

ययातिरुवाच।
अहं ययातिर्नहुषस्य पुत्रः पूरो पिता सर्वभूतावमानात्।
प्रभ्रंशितोऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः॥ ३८.१ ॥

अहं हि पूर्वो वयसा भवद्भ्य स्तेनाभिवादं भवतां प्रयुञ्जे।
यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम्॥ ३८.२ ॥

अष्टक उवाच।
अवदीस्त्वं वयसास्मि वृद्ध इति वै राजन्नधिकः कथञ्चित्।
यो वै विद्वांस्तपसा च वृद्धः स एव पूज्यो भवति द्विजानाम्॥ ३८.३ ॥

ययातिरुवाच।
प्रतिकूलं कर्म्मणां पापमाहुस्तद्वर्तिनां प्रवणं पापलोकम्।
सन्तो सतो नानुवर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी॥ ३८.४ ॥

अभूद्धनं मे विपुलं महद्वै विचेष्टमानोऽधिगन्ता तदस्मि।
एवं प्रधार्य्यात्महिते निविष्टो यो वर्तते सविजानाति धीरः॥ ३८.५ ॥

नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः।
तत्तत् प्राप्य न विहन्येन धीरो दिष्टं बलीय इति मत्वात्मबुध्या॥ ३८.६ ॥

सुखं हि जन्तुर्यदिवापि दुःखं दैवाधीनं विन्दन्ति नात्मशक्त्या।
तस्मादिष्टं बलवन्मन्यमानो न सञ्ज्वरेन्नापि हृष्येत् कदाचित्॥ ३८.७ ॥

भवेन मुह्याम्यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित्
धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा॥ ३८.८ ॥

संस्वेदजा ह्यण्डजा ह्युद्भिदश्च सरीसृपाः कृमयोऽप्यप्सु मत्स्याः।
तथाश्मानस्तृणकाष्ठञ्च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते॥ ३८.९ ॥

अनित्यतां सुखदुःखस्य बुध्वा कस्मात्सन्तापमष्टकाहं भजेयम्।
किं कुर्य्यां वै किञ्च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः॥ ३८.१०॥

शौनक उवाच।
एवं ब्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत्।
मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत्॥ ३८.११ ॥

अष्टक उवाच।
ये ये लोकाः पार्थिवेन्द्रप्रधाना स्त्वया भुक्ता यञ्च कालं यथा च।
तन्मे राजन् ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद् भाषसे त्वं हि धर्मम्॥ ३८.१२ ॥

ययातिरुवाच।
राजाहमासन्त्विह सार्वभौमस्ततो लोकान् महतश्चार्जयं वै।
तत्राव संवर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः॥ ३८.१३ ॥

ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम्।
अध्यावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः॥ ३८.१४ ॥

ततो दिव्यमजरं प्राप्यलोकं प्रजापतेर्लोकपतेर्दुरापम्।
तत्रावसं वर्षसहस्रमात्रं ततो लोकान् परमानभ्युपेतः॥ ३८.१५ ॥

देवस्य देवस्य निवेशने च विजित्य लोकान् न्यवसं यथेष्टम्।
सम्पूज्यमानस्त्रिदशैः समस्तै स्तुल्य प्रभावद्युतिरीश्वराणाम्॥ ३८.१६ ॥

तथा वसन्नन्दनकामरूपी संवत्सराणामयुतं शतानाम्।
सहाप्सरोभिर्विचरन् पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान्॥ ३८.१७ ॥

तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण॥ ३८.१८ ॥

एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात् क्षीणपुण्यः।
वाचोऽश्रौषञ्चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मां नरेन्द्र॥ ३८.१९ ॥

अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत् पुण्यकीर्त्तिः।
तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथन्नु॥ ३८.२० ॥

तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतोऽस्मि।
हविर्गन्धैर्दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम्॥ ३८.२१ ॥