०११

आदित्याख्यानम्।
आदित्यवंशमखिलं वद सूत! यथाक्रमम्।
सोमवंशञ्च तत्वज्ञ! यथावद्वक्तुमर्हसि॥ ११.१ ॥

विवस्वान् कश्यपात् पूर्वमदित्यामभवत्सुतः॥
तस्य पत्नीत्रयं तद्वत् सञ्ज्ञा राज्ञी प्रभा तथा।
रैवतस्य सुता राज्ञी रेवतं सुषुवे तनुम्।
प्रभा प्रभातं सुषुवे त्वाष्ट्री सञ्ज्ञा तथा मनुम्॥ ११.२ ॥

यमश्च यमुना चैव यमलौ तु बभूवतुः।
ततस्तेजोमयं रूपमसहन्ती विवस्वतः॥ ११.३ ॥

नारीमुत्पादयामास स्वशरीरादनिन्दिताम्।
त्वाष्ट्री स्वरूपेण नाम्ना छायेतिभामिनी तदा॥ ११.४ ॥

किङ्करोमीति पुरतः स्थितां तामभ्यभाषत।
छाये! त्वं भज भर्तारमस्मदीयं वरानने!॥ ११ .५ ॥

अपत्यानि मदीयानि मातृस्नेहेन पालय।
तथेत्युक्ता तु सा देवमगमत् क्वापि सुव्रता॥ ११.६ ॥

कामयामास देवोऽपि सञ्ज्ञेयमिति चादरात्।
जनयामास तस्यां तु पुत्रञ्च मनुरूपिणम्॥ ११.७ ॥

सवर्णत्वाच्च सावर्णिम् मनोर्वैवस्वतस्य च।
ततः शनिञ्च तपतीं विष्टिं चैव क्रमेण तु॥ ११.८ ॥

छायायां जनयामास सञ्ज्ञेयमिति भास्करः।
छाया स्वपुत्रेऽभ्यधिकं स्नेहं चक्रे मनौ तथा॥ ११.९ ॥

पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्च्छितः।
सन्तर्जयामास तदा पादमुद्यम्य दक्षिणम्॥ ११.१० ॥

शशाप च यमं छाया सक्षतः कृमिसंयुतः।
पादोऽयमेको भविता पूय शोणित विस्रवः॥ ११.११ ॥

निवेदयामास पितुर्धर्म्मः शापादमर्षितः।
निष्कारणमहं शप्तो मात्रा देव! सकोपया॥ ११.१२ ॥

बालभावान् मया किञ्चिदुद्यतश्चरणः सकृत्।
मनुना वार्यमाणापि मम शापमदाद्विभो॥ ११.१३ ॥

प्रायेण माता सास्माकं शापेनाहं यतो हतः।
देवोऽप्याह यमं भूयः किङ्करोमि महामते॥ ११.१४ ॥

मौर्ख्यात् कस्य न दुःखं स्यादथवा कर्म्म सन्ततेः।
अनिवार्याभवस्यापि का कथान्येषु जन्तुषु॥ ११.१५ ॥

कृकवाकुर्म्मया दत्तो यः कृमीन् भक्षयिष्यति।
क्लेदञ्च रुधिरञ्चैव वत्सायमपनेष्यति॥ ११.१६ ॥

एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः।
गोकर्णतीर्थे वैराग्यात् फलपत्रानिलाशनः॥ ११.१७ ॥

आराधयन् महादेवं यावद्वर्षायुतायुतम्।
वरं प्रादान् महादेवः सन्तुष्टः शूलभृत्तदा॥ ११.१८ ॥

वव्रे सलोकपालत्वं पितृलोके नृपालयम्।
धर्म्माधर्म्मात्मकस्यापि जगतस्तु परीक्षणम्॥ ११.१९ ॥

एवं स लोकपालत्वमगमच्छूलपाणिनः।
पितॄणाञ्चाधिपत्यञ्च धर्म्माधर्म्मस्य चानघ॥ ११.२० ॥

विवस्वानथ तज्ज्ञात्वा सञ्ज्ञायाः कर्म्मचेष्टितम्।
त्वष्टुः समीपमगमदाचचक्षे च रोषवान्॥ ११.२१ ॥

तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तामाः।
तवासहन्ती भगवन्!महस्तीव्रं तमोनुदम्॥ ११.२२ ॥

वडवारूपमास्थाय मत्सकाशमिहागता।
निवारिता मया सातु त्वया चैव दिवाकर!॥ ११.२३ ॥

यस्मादविज्ञाततया मत्सकाशमिहागता।
तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि॥ ११.२४ ॥

एवमुक्ता जगामाथ मरुदेशमनिन्दिता।
वडवा रूपमास्थाय भूतले सम्प्रतिष्ठिता॥ ११.२५ ॥

तस्मात्प्रसादं कुरु मे यद्यनुग्रह भागहम्।
अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर!॥ ११.२६ ॥

रूपं तव करिष्यामि लोकानन्दकरं प्रभो!।
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम्॥ ११.२७ ॥

पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत्।
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम्॥११.२८॥

दैत्यदानवसंहर्तुः सहस्र किरणात्मकम्।
रूपञ्चाप्रतिमञ्चक्रे त्वष्टा पद्भ्यामृते महत्॥ ११.२९ ॥

न शशाकाथ तद् द्रष्टुं पादरूपं रवेः पुनः।
अर्चास्वपि ततः पादौ न कश्चित् कारयेत् क्वचित्॥ ११.३० ॥

यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम्।
कुष्ठरोगमवाप्नोति लोकेऽस्मिन् दुःखसंयुतः॥ ११.३१ ॥

तस्माच्च धर्म्मकामार्थी चित्रेष्वायतनेषु च।
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः॥ ११.३२ ॥

ततः स भगवान्! गत्वा भूर्लोकममराधिपः।
कामयामास कामार्तो मुख एव दिवाकरः॥ ११.३३ ॥

अश्वरूपेण महता तेजसा च समावृतः।
सञ्ज्ञा च मनसा क्षोभमगमद्भयविह्वला॥ ११.३५ ॥
नासा पुटाभ्यामुत्सृष्टं परोऽयमितिशङ्कया।
तद्रेतसस्ततो जातावश्विनावितिनिश्चितम्॥ ११.३६ ॥

दस्रौ सुतत्वात् सञ्जातौ नासत्यौ नासिकाग्रतः।
ज्ञात्वाचिराच्च तं देवं सन्तोषमगमत्परम्॥
विमानेनागमत् स्वर्गं पत्या सह मुदान्विता॥ ११.३७ ॥

सावर्णोऽपि मनुर्मेरावद्याप्यास्ते तपोधनः।
शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः॥ ११.३८ ॥

यमुना तपती चैवपुनर्नद्यौ बभूवतुः।
विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता॥ ११.३९ ॥

मनोर्वैवस्वतस्यासन् दशपुत्रा महाबलाः।
इलस्तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत॥ ११.४० ॥

इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ण एव च।
नरिष्यतः करूपश्च शर्य्यातिश्च महाबलः॥
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः॥ ११.४१ ॥

अभिषिच्य मनुः पुत्रमिलं ज्येष्ठं स धार्मिकः।
जगाम तपसे भूयः स महेन्द्रवनालयम्॥ ११.४२ ॥

अथ दिग्जयसिध्यर्थमिलः प्रायान् महीमिमाम्।
भ्रमन् द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन्॥ ११.४३ ॥

जगामोपवनं शम्भोरश्वाकृष्टः प्रतापवान्।
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्॥ १०.४४ ॥

रमते यत्र देवेशः शम्भुः सोमार्द्धशेखरः।
उमया समयस्तत्र पुरा शरवणे कृतः॥ ११.४५ ॥

पुन्नामसत्त्वं यत् किञ्चिदागमिष्यति ते वने।
स्त्रीत्वमेष्यति तत्सर्वं दश योजन मण्डले॥ ११.४६ ॥

अज्ञातसमयो राजा इलः शरवणे पुरा।
स्त्रीत्वमाप विशन्नेव वडवात्त्वं हयस्तदा॥ ११.४७ ॥

पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृप।
इलेति साभवन्नारी पीनोन्नत घनस्तनी॥ ११.४८ ॥

उन्नतश्रोणिजघना पद्म पत्रायतेक्षणा।
पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा॥ ११.४९ ॥

मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा।
तनुलोमा सुदशना मृदुगम्भीरभाषिणी॥ ११.५० ॥

श्यामगौरेण वर्णेन हंसवारणगामिनी।
कार्मुक भ्रू युगोपेता तनु ताम्र नखाङ्करा॥ ११.५१ ॥

भ्रमन्ती च वने तस्मिन् चिन्तयामास भामिनी।
को मे पिताऽथवा भ्राता का मे माता भवेदिह॥ ११.५२ ॥

कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले।
इति चिन्तयती दृष्टा सोमपुत्रेण साङ्गना॥ ११.५३ ॥

इलारूपसमाक्षिप्त मनसा वरवर्णिनीम्।
बुधस्तदाप्तये यत्नमकरोत् कामपीडितः॥ ११.५४ ॥

विशिष्टाकारवान् दण्डी सकमण्डलु पुस्तकः।
वेणुदण्डकृतानेक पवित्रक गणित्रकः॥ ११.५५ ॥

द्विजरूपः शिखी ब्रह्मनिगदन् कर्णकुण्डलः।
वटुभिश्चान्वितोयुक्तैः समित्पुष्पकुशोदकैः॥ ११.५६ ॥

किलान्विषन्वने तस्मिन्नाजुहाव स तामिलाम्।
बहिर्वनस्यान्तरितः किल पादप मण्डले॥ ११.५७ ॥

ससम्भ्रममकस्मात्तां सोपालम्भमिवावदत्।
त्यक्त्वाग्नि होत्रशुश्रूषां क्व गता मन्दिरान्मम॥ ११.५८ ॥
इयं विहारवेला ते ह्यतिक्रामति साम्प्रतम्।
एह्येहि पृथुसुश्रोणि! सम्भ्रान्ता केन हेतुना ॥ ११.५९ ॥

इयं सायन्तनीवेला विहारस्येह वर्तते।
कृत्वोपलेपनं पुष्पैरलङ्कुरु गृहं मम॥ ११.६० ॥

सात्त्वब्रवीद्विस्मृताहं सर्वमेतत्तपोधन!।
आत्मानं त्वाञ्च भर्तारं कुलञ्च वद मेऽनघ॥ ११.६१ ॥

बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनि!।
अहञ्च कामुको नाम बहुविद्योबुधः स्मृतः॥ ११.६२ ॥

तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः।
इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम्॥ ११.६३ ॥

रत्नस्तम्भसमायुक्तं दिव्यमाया विनिर्मितम्।
इला कृतार्थमात्मानं मेने तद्भवनस्थिता॥ ११.६४ ॥

अहोवृत्तमहोरूपमहोधनमहोकुलम्।
मम चास्य च मे भर्तुरहोलावण्यमुत्तमम्॥ ११.६५ ॥

रेमे च सा तेन सममतिकालमिला ततः।
सर्वभोगमये गेहे यथेन्द्रभवने तथा॥ ११.६६ ॥