००९

मत्स्य उवाच।
एवं श्रुत्वा पुनः प्राह पुनरेव जनार्दनम्।
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ॥
मन्वन्तराणि सर्वाणि मनूनां चरितञ्च यत्।
प्रमाणञ्चैव कालस्य तच्छृणुष्व समाहितः॥ ९.१ ॥

एकचित्तः प्रशान्तात्मा श्रृणु मार्तण्डनन्दन।
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे॥ ९.२ ॥

सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः।
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च॥ ९.३ ॥

ज्योतिष्मान्‌ द्युतिमान्‌ हव्यो मेधा मेधातिथिर्वसुः।
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः॥ ९.४ ॥

प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमम्पदम्।
एतत्‌ स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्॥ ९.५ ॥

स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः।
नभो नभस्य प्रसृति भानवः कीर्तिवर्द्धनाः॥ ९.६ ॥

दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च।
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः॥ ९.७ ॥

देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे।
हवीन्द्रः सुकृतो मूर्तिरापोज्योतिरयस्मयः॥ ९.८ ॥

वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः।
द्वितीयमेतत्कथितं मन्वन्तरमतः परम्॥ ९.९ ॥

औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम्।
मनुर्नामौत्तमिर्यत्र दशपुत्रानजीजनत्॥ ९.११ ॥

ईष ऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च।
मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा॥ ९.१२ ॥
सहः कनीयानेतेषामुदारः कीर्त्तिवर्द्धनः।
भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः॥ ९.१३ ॥

कौकुरुण्डिश्च दाल्भ्यश्च शङ्खः प्रवहणः शिवः।
सितश्च सस्मितश्चैव सप्तैते योगवर्द्वनाः॥ ९.१४ ॥

मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्।
कविः पृथुस्तथैवाग्निरकपिः कपिरेव च॥ ९.१५ ॥

तथैव जल्पधीमानौ मुनयः सप्तनामतः।
साध्या देवगणा यत्र कथितास्तामसेऽन्तरे॥ ९.१६ ॥

अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः।
तपोरति तपस्यश्च तपोद्युति परन्तपौ॥ ९.१७ ॥

तपोभागी तपोयोगी धर्माचाररताः सदा।
तामसस्य सुताः सर्वे दश वंश विवर्द्धनाः॥ ९.१८ ॥

पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं श्रृणु।
ऐन्द्रबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः॥ ९.१९ ॥

हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः।
देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः॥ ९.२० ॥

अरुणस्तत्वदर्शी च धृतिमान्‌ हव्यवान्‌ कविः।
युक्तो निरुत्सुकः सत्वो निर्मोहोऽथ प्रकाशकः॥ ९.२१ ॥

धर्मवीर्यबलोपेता दशैते रैवतात्मजाः।
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च॥ ९.२२ ॥

विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे।
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः॥ ९.२३ ॥

ऋभवोऽथ ऋभाद्याश्च वारिमूलादिवाकसः।
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्चयोनयः॥ ९.२४ ॥
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश।
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु॥ ९.२५ ॥

अन्तरं चाक्षुषं चैतन्मया ते परिकीर्त्तितम्।
सप्तमं तत्‌ प्रवक्ष्यामि यद्वैवस्वतमुच्यते॥ ९.२६ ॥

अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा।
भरद्वाजस्तथायोगी विश्वामित्रः प्रतापवान्॥ ९.२७ ॥

जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः।
कृत्वा धर्म्मव्यवस्थानं प्रयान्ति परमम्पदम्॥ ९.२८ ॥

साध्या विश्वे च रुद्राश्च मरुतो वसवोऽश्विनौ।
आदित्याश्च सुरास्तद्वत्‌ सप्तदेवगणाः स्मृताः॥ ९.२९ ॥

इक्ष्वाकुप्रमुखाश्चास्य दशपुत्राः स्मृता भुवि।
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः॥ ९.३० ॥

कृत्वा धर्म्मव्यवस्थानं प्रयान्तिपरमम्पदम्।
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम्॥ ९.३१ ॥

अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा।
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः॥ ९.३२ ॥

धृतिर्वरीयान् यवसः सुवर्णो वृष्टिरेव च।
चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान्॥ ९.३३ ॥

भविष्या दशसावर्णेर्मनोः पुत्राः प्रकीर्त्तिताः।
रौच्यादयस्तथान्येऽपि मनवः सम्प्रकीर्तिताः॥ ९.३४ ॥

रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति।
मनुर्भूतिसुतस्तद्वद् भौत्यो नाम भविष्यति॥ ९.३५ ॥

ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः।
ऋतश्च ऋतधामा च विष्वक्सेनो मनुस्तथा॥ ९.३६ ॥
अतीतानागताश्चैते मनवः परिकीर्तिताः।
षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप॥ ९.३७ ॥

स्वेस्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम्।
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सह॥ ९.३८ ॥

एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः।
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः॥ ९.३९ ॥