००८

आधिपत्याभिषेचनम्।

ऋषय ऊचुः।
आदिसर्गश्च यः सूत! कथितो विस्तरेण तु।
प्रतिसर्गञ्च ये येषामधिपास्तान् वदस्व नः॥ ८.१ ॥

सूत उवाच।
यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव।
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसाञ्च चन्द्रम्॥ ८.३ ॥

नक्षत्रताराद्विजवृक्षगुल्म लतावितानस्य च रुक्मगर्भः।
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणञ्च तद्वत्॥ ८.३ ॥

विष्णुं रवीणामधिपं वसूनामग्निञ्च लोकाधिपतिश्चकार।
प्रजापतीनामधिपं च दक्षञ्चकार शक्रं मरुतामधीशम्॥ ८.४ ॥

दैत्याधिपानामथ दानवानां प्रह्लादमीशञ्च यमं पितॄणाम्।
पिशाचरक्षःपशुभूतयक्षवेतालराजन्त्वथ शूलपाणिम्॥ ८.५ ॥

प्रालेय शैलञ्च पतिं गिरीणामीशं समुद्रं ससरिन्नदानाम्।
गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार॥ ८.६ ॥

नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश।
दिशाङ्गजानामधिपञ्चकार गजेन्द्रमैरावतनामधेयम्॥ ८.७ ॥

सुपर्णमीशम्पततामथाश्व राजानमुच्चैःश्रवसञ्चकार।
सिंहं मृगाणां वृषभं गवाञ्च वृक्षं पुनः सर्ववनस्पतीनाम्॥ ८.८ ॥

पितामहः पूर्वमथाभ्यषिञ्चच्चैतान् पुनः सर्वदिशाधिनाथान्।
पूर्वेण दिक्‌पालमथाभ्यषिञ्चन्नाम्ना सुधर्माणमरातिकेतुम्॥ ८.९ ॥

ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम्।
सकेतुमन्तञ्च दिगीशमीशश्चकार पश्चाद् भुवनाण्डागर्भः॥ ८.१० ॥

हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतञ्चकार।
अद्यापि कुर्वन्ति दिशामधीशाः शत्रून् दहन्तस्तु भुवोभिरक्षाम्॥ ८.११ ॥

चतुर्भिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम्।
गतेऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः॥ ८.१३ ॥