००५

दक्षादूर्ध्वं मैथुनतः सृष्टिः।

ऋषय ऊचुः।
देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
उत्पत्तिविस्तरेणैव सूत ब्रूहि यथातथम्॥ ५.१ ॥

सूत उवाच।
सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषां सृष्टिरुच्यते।
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ ५.२ ॥

प्रजासृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा।
यथा ससर्ज चैवादौ तथैव श्रृणुत द्विजाः!॥ ५.३ ॥

यदा तु सृजतस्तस्य देवर्षिगणपन्नगात्॥ ५.४ ॥
तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः।

नारदः प्राह हर्यश्वान्‌ दक्षपुत्रान्‌ समागतान्॥ ५.५ ॥
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च।

ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः॥ ५.६ ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशं।

अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः॥ ५.७ ॥
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः।

वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥ ५.८ ॥
शबला नाम ते विप्राः समेताः सृष्टिहेतवः।

नारदोऽनुगतान्‌ प्राह पुनस्तान्‌ पूर्ववत्सतान्
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः॥ ५.९ ॥

आगत्य चाथ सृष्टिञ्च करिष्यथ विशेषतः।
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातॄन् यथा पुरा॥ ५.१० ॥

ततः प्रभृति न भ्रातुः कनीयान्‌ मार्गमिच्छति।
अन्विषन्दुःखमाप्नोति तेन तत्परिवर्जयेत्॥ ५.११ ॥

ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा॥ ५.१२ ॥

प्रादात्स दश धर्माय कश्यपाय त्रयोदश।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमये (मिने)॥ ५.१३ ॥

द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते।
द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्॥ ५.१४ ॥

श्रृणुध्वं देवमातॄणां प्रजाविस्तरमादितः।
मरुत्वती वसूर्यामी लम्बा भानुररुन्धती॥ ५.१५ ॥

सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भामिनी।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत॥ ५.१६ ॥

विश्वेदेवांस्तु विश्वायाः साध्या साध्यानजीजनत्।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा॥ ५.१७ ॥

भानोस्तु भानवस्तद्वन् मुहूर्त्तायां मुहूर्तकाः।
लम्बायां घोषनामानो नागवीथीतुयामिजा॥ ५.१८ ॥

पृथिवीतलसम्भूतमरुन्धत्यामजायत ।
सङ्कल्पायास्तु सङ्कल्पो वसुसृष्टिन्निबोधत॥ ५.१९ ॥

ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्।
वसवस्ते समाख्यातास्तेषां सर्गन्निबोधत॥ ५.२० ॥

आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः॥ ५.२१ ॥

आपस्य पुत्राश्चत्वारः शान्तो वैदण्ड एव च।
शाम्वोऽथमणिवक्त्रश्च यज्ञरक्षाधिकारिणा॥ ५.२२ ॥

ध्रुबस्य कालपुत्रस्तु वर्चाः सोमादजायत।
द्रविणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ॥ ५.२३ ॥

कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च।
मनोहराधरात्पुत्रानवापाथ हरेः सुता॥ ५.२४ ॥

शिवा मनोजवं पुत्रमविज्ञातगतिं तथा!
अवापाचानलात् पुत्रावग्निप्रायगुणौ पुनः॥ ५.२५ ॥

अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः॥ ५.२६ ॥

अपत्यं कृत्तिकानां तु कार्तिकेयस्ततः स्मृतः।
प्रत्यूष स ऋषेः पुत्रो विभुर्नाम्नाथ देवलः।
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः॥ ५.२७ ॥

प्रासादभवनोद्यानप्रतिमाभूषणादिषु।
तडागारामकूपेषु स्मृतः सोमरवर्धकिः॥ ५.२८ ॥

अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः॥ ५.२९ ॥

सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
एते रुद्राः समाख्याता एकादश गणेश्वराः॥ ५.३० ॥

एतेषां मानसानान्तु त्रिशूलवरधारिणाम्।
कोटयश्चतुराशीतिस्तत्पुत्राश्चाक्षया मताः॥ ५.३१ ॥

दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः।
पुत्रपौत्रसुताश्चैते सूरभी गर्भसम्भवाः॥ ५.३२ ॥