कैशिक-पुराणं

श्री कैशिकपुराणं

विश्वास-प्रस्तुतिः

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

मूलम्

शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

विश्वास-प्रस्तुतिः

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥

मूलम्

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥

विश्वास-प्रस्तुतिः

एतत् त्रैलोक्य निर्माण त्राण संहार कारणम्।
श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम्॥

मूलम्

एतत् त्रैलोक्य निर्माण त्राण संहार कारणम्।
श्रीमत् श्रीरङ्गनाथस्य शासनं शाश्वतं परम्॥

विश्वास-प्रस्तुतिः

श्रीमत् श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम्।
परावरेस्वश्वर शिरः चूडासञ्चारि शासनम्॥

मूलम्

श्रीमत् श्रीरङ्गनायक्याः श्रियस्त्रैलोक्यमङ्गलम्।
परावरेस्वश्वर शिरः चूडासञ्चारि शासनम्॥

विश्वास-प्रस्तुतिः

रामानुज-दयापात्रं ज्ञानवैराग्य भूषणम्।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम्॥

मूलम्

रामानुजदयापात्रं ज्ञानवैराग्य भूषणम्।
श्रीमद्वेङ्कटनाथार्य वन्दे वेदान्तदेशिकम्॥

विश्वास-प्रस्तुतिः

नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः कणकणायते॥

मूलम्

नमस्तेऽस्तु वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः कणकणायते॥

विश्वास-प्रस्तुतिः

प्रलयोदन्वद्-उत्तीर्णां प्रपद्येऽहं वसुन्धराम्।
महावराह द्रंष्ट्राग्र-मल्लीकोश मधुव्रताम्॥

मूलम्

प्रलयोदन्वदुत्तीर्णां प्रपद्येऽहं वसुन्धराम्।
महावराह द्रंष्ट्राग्र-मल्लीकोश मधुव्रताम्॥

श्रीवराह उवाच

विश्वास-प्रस्तुतिः

जागरे तु विशालाक्षि जानतो वाऽप्य् अजानतः।
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः॥ 1॥

मूलम्

जागरे तु विशालाक्षि जानतो वाऽप्यजानतः।
यो मे प्रगायते गेयं मम भक्त्या व्यवस्थितः॥ 1॥

विश्वास-प्रस्तुतिः

यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ 2॥

मूलम्

यावन्ति त्वक्षराण्यस्य गीयमाने यशस्विनि।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ 2॥

विश्वास-प्रस्तुतिः

रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः।
नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः॥ 3॥

मूलम्

रूपवान् गुणवान् शुद्धः सर्वधर्मभृतां वरः।
नित्यं पश्यति वै शक्रं वज्रहस्तं न संशयः॥ 3॥

विश्वास-प्रस्तुतिः

मद्भक्तश्चापि जायेत इन्द्रेणैकपदे स्थितः।
सर्वधर्मगुणश्रेष्ठः तत्रापि मम लुब्धकः॥ 4॥

मूलम्

मद्भक्तश्चापि जायेत इन्द्रेणैकपदे स्थितः।
सर्वधर्मगुणश्रेष्ठः तत्रापि मम लुब्धकः॥ 4॥

विश्वास-प्रस्तुतिः

इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः।
प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति॥ 5॥

मूलम्

इन्द्रलोकात् परिभ्रष्टो मम गेयपरायणः।
प्रमुक्तः सर्वसंसारैर्मम लोकं च गच्छति॥ 5॥

विश्वास-प्रस्तुतिः

एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा।
वराहरूपिणं देवं प्रत्युवाच शुभानना॥ 6॥

मूलम्

एवं तु वचनं श्रुत्वा तत्प्रसादाद्वसुन्धरा।
वराहरूपिणं देवं प्रत्युवाच शुभानना॥ 6॥

विश्वास-प्रस्तुतिः

अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः।
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 7॥

मूलम्

अहो गीतप्रभावो वै यस्त्वया परिकीर्तितः।
कश्च गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 7॥

श्रीवराह उवाच

विश्वास-प्रस्तुतिः

श्रुणु तत्त्वेन ते देवि कथ्यमानं यशस्विनम्।
यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 8॥

मूलम्

श्रुणु तत्त्वेन ते देवि कथ्यमानं यशस्विनम्।
यस्तु गीतप्रभावेन सिद्धिं प्राप्तो महातपाः॥ 8॥

विश्वास-प्रस्तुतिः

अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः।
तत्र क्षीरनदी पुण्या दक्षिणे सागरसङ्गमा॥ 9॥

मूलम्

अस्ति दक्षिणदिग्भागे महेन्द्रो नाम पर्वतः।
तत्र क्षीरनदी पुण्या दक्षिणे सागरसङ्गमा॥ 9॥

विश्वास-प्रस्तुतिः

तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः।
दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः॥ 10॥

मूलम्

तत्र सिद्धाश्रमे भद्रे चण्डालः कृतनिश्चयः।
दूराज्जागरणे गाति मम भक्त्या व्यवस्थितः॥ 10॥

विश्वास-प्रस्तुतिः

एवं तु गायमानस्य गतास्संवत्सरा दश।
श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे॥ 11॥

मूलम्

एवं तु गायमानस्य गतास्संवत्सरा दश।
श्वपाकस्य गुणज्ञस्य मद्भक्तस्य वसुन्धरे॥ 11॥

विश्वास-प्रस्तुतिः

कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके।
सप्ते जने गते यामे वीणामादाय निर्ययौ॥ 12॥

मूलम्

कौमुदस्य तु मासस्य द्वादश्यां शुक्लपक्षके।
सप्ते जने गते यामे वीणामादाय निर्ययौ॥ 12॥

विश्वास-प्रस्तुतिः

ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा।
अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः॥ 13॥

मूलम्

ततो वर्त्मनि चण्डालो गृहीतो ब्रह्मरक्षसा।
अल्पप्राणः श्वपाको वै बलवान् ब्रह्मराक्षसः॥ 13॥

विश्वास-प्रस्तुतिः

दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम्।
उवाच वचनं मन्दं मातङ्गो ब्रह्मराक्षसम्॥ 14॥

मूलम्

दुःखेन स तु सन्तप्तो न च शक्तो विचेष्टितुम्।
उवाच वचनं मन्दं मातङ्गो ब्रह्मराक्षसम्॥ 14॥

विश्वास-प्रस्तुतिः

गच्छामि सन्तोषयितुमहम् जागरणे हरिम्।
गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम्॥ 15॥

मूलम्

गच्छामि सन्तोषयितुमहम् जागरणे हरिम्।
गानेन पुण्डरीकाक्षं ब्रह्मराक्षस मुञ्च माम्॥ 15॥

विश्वास-प्रस्तुतिः

एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः।
अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत्॥ 16॥

मूलम्

एवमुक्तः श्वपाकेन बलवान् ब्रह्मराक्षसः।
अमर्षवशमापन्नो न च किञ्चित् तमब्रवीत्॥ 16॥

विश्वास-प्रस्तुतिः

आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम्।
किं त्वया चेष्टितव्यं मे य एवं परिधावसि॥ 17॥

मूलम्

आत्मानं प्रतिधावन्तं चण्डालः ब्रह्मराक्षसम्।
किं त्वया चेष्टितव्यं मे य एवं परिधावसि॥ 17॥

विश्वास-प्रस्तुतिः

श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः।
उवाच वचनं घोरं मानुषाहारलोलुपः॥ 18॥

मूलम्

श्वपाकवचनं श्रुत्वा ततो वै ब्रह्मराक्षसः।
उवाच वचनं घोरं मानुषाहारलोलुपः॥ 18॥

विश्वास-प्रस्तुतिः

अद्य मे दशरात्रं वै निराहारस्य गच्छतः।
धात्रा त्वम् विहितो मह्यमाहारः परितो मम॥ 19॥

मूलम्

अद्य मे दशरात्रं वै निराहारस्य गच्छतः।
धात्रा त्वम् विहितो मह्यमाहारः परितो मम॥ 19॥

विश्वास-प्रस्तुतिः

अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम्।
तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम्॥ 20॥

मूलम्

अद्य त्वां भक्षयिष्यामि सवसामांसशोणितम्।
तर्पयित्वा यथान्यायं यास्यामि च यथेप्सितम्॥ 20॥

विश्वास-प्रस्तुतिः

ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः।
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः॥ 21॥

मूलम्

ब्रह्मरक्षोवचः श्रुत्वा श्वपाको गीतलालसः।
राक्षसं छन्दयामास मम भक्त्या व्यवस्थितः॥ 21॥

विश्वास-प्रस्तुतिः

श्रुणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः।
अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव॥ 22॥

मूलम्

श्रुणु तत्त्वं महाभाग भक्ष्योऽहं समुपागतः।
अवश्यमेतत् कर्तव्यं धात्रा दत्तं यथा तव॥ 22॥

विश्वास-प्रस्तुतिः

पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते।
विष्णोः सन्तोषणार्थाय ममैतत् व्रतमुत्तमम्॥ 23॥

मूलम्

पश्चात्खादसि मां रक्षो जागरे विनिवर्तिते।
विष्णोः सन्तोषणार्थाय ममैतत् व्रतमुत्तमम्॥ 23॥

विश्वास-प्रस्तुतिः

रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति।
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम्॥ 24॥

मूलम्

रक्ष मां व्रतभङ्गाद्वै देवं नारायणं प्रति।
जागरे विनिवृत्ते तु मां भक्षय यथेप्सितम्॥ 24॥

विश्वास-प्रस्तुतिः

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम्।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 25॥

मूलम्

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधाऽर्दितम्।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 25॥

विश्वास-प्रस्तुतिः

मोघम् भाषसि चण्डाल पुनरेष्याम्यहं त्विति।
को हि रक्षोमुखाद्भ्रष्टस्तन्मुखायाभिवर्धते॥ 26॥

मूलम्

मोघम् भाषसि चण्डाल पुनरेष्याम्यहं त्विति।
को हि रक्षोमुखाद्भ्रष्टस्तन्मुखायाभिवर्धते॥ 26॥

विश्वास-प्रस्तुतिः

बहवः सन्ति पन्थानो देशाश्च बहवस्तथा।
आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि॥ 27॥

मूलम्

बहवः सन्ति पन्थानो देशाश्च बहवस्तथा।
आत्मदेशं परित्यज्य परेषां गन्तुमिच्छसि॥ 27॥

विश्वास-प्रस्तुतिः

स्व शरीरविनाशाय न चागच्छति कश्चन।
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि॥ 28॥

मूलम्

स्व शरीरविनाशाय न चागच्छति कश्चन।
रक्षसो मुखविभ्रष्टः पुनरागन्तुमिच्छसि॥ 28॥

विश्वास-प्रस्तुतिः

राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम्।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 29॥

मूलम्

राक्षसस्य वचः श्रुत्वा चण्डालो धर्मसंश्रितम्।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 29॥

विश्वास-प्रस्तुतिः

यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः।
प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना॥ 30॥

मूलम्

यद्यप्यहं हि चण्डालः पूर्वकर्मविदूषितः।
प्राप्तोऽहं मानुषं भावं विदितेनान्तरात्मना॥ 30॥

विश्वास-प्रस्तुतिः

श्रुणु तत्समयं रक्षो येनागच्छाम्यहम् पुनः।
दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये॥ 31॥

मूलम्

श्रुणु तत्समयं रक्षो येनागच्छाम्यहम् पुनः।
दूराज्जागरणं कृत्वा लोकनाथस्य तृप्तये॥ 31॥

विश्वास-प्रस्तुतिः

सत्यमूलं जगत्सर्वम् लोकस्सत्ये प्रतिष्ठितः।
नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम्॥ 32॥

मूलम्

सत्यमूलं जगत्सर्वम् लोकस्सत्ये प्रतिष्ठितः।
नाहं मिथ्या प्रवक्ष्यामि सत्यमेव वदाम्यहम्॥ 32॥

विश्वास-प्रस्तुतिः

अद्य मे समयस्तत्र ब्रह्मराक्षस तम् श्रुणु।
शपामि सत्येन गतो यद्यहम् नागमे पुनः॥ 33॥

मूलम्

अद्य मे समयस्तत्र ब्रह्मराक्षस तम् श्रुणु।
शपामि सत्येन गतो यद्यहम् नागमे पुनः॥ 33॥

विश्वास-प्रस्तुतिः

यो गच्छेत् परदारांश्च काममोहप्रपीडितः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 34॥

मूलम्

यो गच्छेत् परदारांश्च काममोहप्रपीडितः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 34॥

विश्वास-प्रस्तुतिः

पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 35॥

मूलम्

पाकभेदं तु यः कुर्यादात्मनश्चोपभुञ्जतः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 35॥

विश्वास-प्रस्तुतिः

दत्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 36॥

मूलम्

दत्वा वै भूमिदानं तु पुनराच्छिन्दतीह यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 36॥

विश्वास-प्रस्तुतिः

स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 37॥

मूलम्

स्त्रियं भुक्त्वा रूपवतीं पुनर्यस्तां विनिन्दति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 37॥

विश्वास-प्रस्तुतिः

योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 38॥

मूलम्

योऽमावास्यां विशालाक्षि श्राद्धं कृत्वा स्त्रियं व्रजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 38॥

विश्वास-प्रस्तुतिः

भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 39॥

मूलम्

भुक्त्वा परस्य चान्नानि यस्तं निन्दति निर्घृणः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 39॥

विश्वास-प्रस्तुतिः

यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 40॥

मूलम्

यस्तु कन्यां ददामीति पुनस्तां न प्रयच्छति।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 40॥

विश्वास-प्रस्तुतिः

पष्ट्यष्टम्योरमावास्याचतुर्दश्योश्च नित्यशः।
अस्नातानां गतिम् गच्छे यद्यहम् नागमे पुनः॥ 41॥

मूलम्

पष्ट्यष्टम्योरमावास्याचतुर्दश्योश्च नित्यशः।
अस्नातानां गतिम् गच्छे यद्यहम् नागमे पुनः॥ 41॥

विश्वास-प्रस्तुतिः

दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 42॥

मूलम्

दास्यामीति प्रतिश्रुत्य न च यस्तत्प्रयच्छति।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 42॥

विश्वास-प्रस्तुतिः

मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 43॥

मूलम्

मित्रभार्यां तु यो गच्छेत् कामबाणवशानुगः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 43॥

विश्वास-प्रस्तुतिः

गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 44॥

मूलम्

गुरुपत्नीं राजपत्नीं ये तु गच्छन्ति मोहिताः।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 44॥

विश्वास-प्रस्तुतिः

यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत्।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 45॥

मूलम्

यो वै दारद्वयं कृत्वा एकस्यां प्रीतिमान् भवेत्।
गतिम् तस्य प्रपद्ये वै यद्यहम् नागमे पुनः॥ 45॥

विश्वास-प्रस्तुतिः

अनन्यशरणां भार्यां यौवने यः परित्यजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 46॥

मूलम्

अनन्यशरणां भार्यां यौवने यः परित्यजेत्।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 46॥

विश्वास-प्रस्तुतिः

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः।
विघ्नमाचरते यस्तु तत्पापं स्यादनागमे॥ 47॥

मूलम्

गोकुलस्य तृषार्तस्य जलार्थमभिधावतः।
विघ्नमाचरते यस्तु तत्पापं स्यादनागमे॥ 47॥

विश्वास-प्रस्तुतिः

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे॥ 48॥

मूलम्

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
या गतिर्विहिता सद्भिः तत्पापं स्यादनागमे॥ 48॥

विश्वास-प्रस्तुतिः

वासुदेवं परित्यज्य येऽन्यं देवमुपासते।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 49॥

मूलम्

वासुदेवं परित्यज्य येऽन्यं देवमुपासते।
तेषां गतिम् प्रपद्ये वै यद्यहम् नागमे पुनः॥ 49॥

विश्वास-प्रस्तुतिः

नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 50॥

मूलम्

नारायणमथान्यैस्तु देवैस्तुल्यं करोति यः।
तस्य पापेन लिप्येयं यद्यहम् नागमे पुनः॥ 50॥

विश्वास-प्रस्तुतिः

चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः।
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते॥ 51॥

मूलम्

चण्डालवचनं श्रुत्वा परितुष्टस्तु राक्षसः।
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते॥ 51॥

विश्वास-प्रस्तुतिः

राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः।
पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः॥ 52॥

मूलम्

राक्षसेन विनिर्मुक्तश्चण्डालः कृतनिश्चयः।
पुनर्गायति मह्यं वै मम भक्त्या व्यवस्थितः॥ 52॥

विश्वास-प्रस्तुतिः

अथ प्रभाते विमले विनिवृत्ते तु जागरे।
नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत्॥ 53॥

मूलम्

अथ प्रभाते विमले विनिवृत्ते तु जागरे।
नमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत्॥ 53॥

विश्वास-प्रस्तुतिः

गच्चतस्त्वरितं तस्य पुरुषः पुरतः स्थितः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 54॥

मूलम्

गच्चतस्त्वरितं तस्य पुरुषः पुरतः स्थितः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 54॥

विश्वास-प्रस्तुतिः

कुतो गच्छसि चण्डाल दृतम् गमननिश्चितम्।
एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः॥ 55॥

मूलम्

कुतो गच्छसि चण्डाल दृतम् गमननिश्चितम्।
एतदाचक्ष्व तत्त्वेन यत्र ते वर्तते मनः॥ 55॥

विश्वास-प्रस्तुतिः

तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसंमतः।
उवाच मधुरं वाक्यं पुरुषम् तदनन्तरम्॥ 56॥

मूलम्

तस्य तद्वचनं श्रुत्वा श्वपाकः सत्यसंमतः।
उवाच मधुरं वाक्यं पुरुषम् तदनन्तरम्॥ 56॥

समयो मे कृतो यत्र ब्रह्मराक्षससन्निधौ |

तत्राहं गन्तुमिच्छामि यत्रासौ ब्रह्मराक्षसः॥ 57॥

विश्वास-प्रस्तुतिः

श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 58॥

मूलम्

श्वपाकवचनं श्रुत्वा पुरुषो भावशोधकः।
उवाच मधुरं वाक्यं श्वपाकं तदनन्तरम्॥ 58॥

विश्वास-प्रस्तुतिः

न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत।
तत्रासौ राक्षसः पापः पिशिताशी दुरासदः॥ 59॥

मूलम्

न तत्र गच्छ चण्डाल मार्गेणानेन सुव्रत।
तत्रासौ राक्षसः पापः पिशिताशी दुरासदः॥ 59॥

विश्वास-प्रस्तुतिः

पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः।
मरणं तत्र निश्चित्यमधुरं वाक्यमब्रवीत्॥ 60॥

मूलम्

पुरुषस्य वचः श्रुत्वा श्वपाकः सत्यसङ्गरः।
मरणं तत्र निश्चित्यमधुरं वाक्यमब्रवीत्॥ 60॥

विश्वास-प्रस्तुतिः

नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि।
अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम्॥ 61॥

मूलम्

नाहमेवं करिष्यामि यन्मां त्वं परिपृच्छसि।
अहं सत्ये प्रवृत्तो वै शीलं सत्ये प्रतिष्ठितम्॥ 61॥

विश्वास-प्रस्तुतिः

ततस्स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह।
यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः॥ 62॥

मूलम्

ततस्स पद्मपत्राक्षः श्वपाकं प्रत्युवाच ह।
यद्येवं निश्चयस्तात स्वस्ति तेऽस्तु गमिष्यतः॥ 62॥

विश्वास-प्रस्तुतिः

ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ कृतनिश्चयः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 63॥

मूलम्

ब्रह्मरक्षोन्तिकं प्राप्य सत्येऽसौ कृतनिश्चयः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 63॥

भवता समनुज्ञातो गानं कृत्वा यथेप्सया।
विष्णवे लोकनाथाय मम पूर्णो मनोरथः।
एतानि मम चाङ्गानि भक्षयस्व यथेच्छया॥ 64॥

विश्वास-प्रस्तुतिः

श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 65॥

मूलम्

श्वपाकवचनं श्रुत्वा ब्रह्मरक्षो भयानकम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 65॥

त्वमद्य रात्रोउ चण्डाल विष्णोर्जागरणं प्रति | trou

फलं गीतस्य मे देहि जीवितुम् यदि चेच्छसि॥ 66॥

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः पुनरब्रवीत्॥ 67॥

विश्वास-प्रस्तुतिः

यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम्।
भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु॥ 68॥

मूलम्

यत् त्वया भाषितं पूर्वं मया सत्यं च यत्कृतम्।
भक्षयस्व यथेच्छं मां दद्यां गीतफलं न तु॥ 68॥

विश्वास-प्रस्तुतिः

चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम्।
उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः॥ 69॥

मूलम्

चण्डालस्य वचः श्रुत्वा हेतुयुक्तमनन्तरम्।
उवाच मधुरं वाक्यं चण्डालं ब्रह्मराक्षसः॥ 69॥

विश्वास-प्रस्तुतिः

अथवाऽर्धम् तु मे देहि पुण्यं गीतस्य यत्फलम्।
ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषनात्॥ 70॥

मूलम्

अथवाऽर्धम् तु मे देहि पुण्यं गीतस्य यत्फलम्।
ततो मोक्ष्यामि कल्याण भक्षादस्माद्विभीषनात्॥ 70॥

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः।
वाणीं श्लक्ष्णां समादाय ब्रह्मराक्षसमब्रवीत्।
भक्षयामीति संश्रुत्य गीतमन्यत् किमिच्छसि॥ 71॥

विश्वास-प्रस्तुतिः

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 72॥

मूलम्

श्वपाकस्य वचः श्रुत्वा ब्रह्मरक्षो भयावहम्।
उवाच मधुरं वाक्यं श्वपाकं संशितव्रतम्॥ 72॥

विश्वास-प्रस्तुतिः

एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम्।
ततो यास्यसि कल्याण सङ्गमम् पुत्रदारकैः॥ 73॥

मूलम्

एकयामस्य मे देहि पुण्यं गीतस्य यत्फलम्।
ततो यास्यसि कल्याण सङ्गमम् पुत्रदारकैः॥ 73॥

विश्वास-प्रस्तुतिः

श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः।
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः॥74॥

मूलम्

श्रुत्वा राक्षस वाक्यानि चण्डालो गीतलालसः।
उवाच मधुरं वाक्यं राक्षसं कृतनिश्चयः॥74॥

विश्वास-प्रस्तुतिः

न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम्।
पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम्॥ 75॥

मूलम्

न यामस्य फलं दद्यां ब्रह्मरक्षस्तवेप्सितम्।
पिबस्व शोणितं मह्यं यत् त्वया पूर्वभाषितम्॥ 75॥

विश्वास-प्रस्तुतिः

श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः।
सत्यवन्तं गुणज्ञञ्च चण्डालमिदमब्रवीत्॥ 76॥

मूलम्

श्वपाकस्य वचः श्रुत्वा राक्षसः पिशिताशनः।
सत्यवन्तं गुणज्ञञ्च चण्डालमिदमब्रवीत्॥ 76॥

एकं गीतस्य मे देहि यत् त्वया विष्णुसंसदि॥ 77॥

निग्रहात्तारयास्माद्वैतेन गीतफलेन माम् |

एवमुक्त्वा तु चण्डालं राक्षसश्शरणं गतः॥ 78॥

विश्वास-प्रस्तुतिः

श्रुत्वा राक्षस वाक्यानि श्वपाकः संशितव्रतः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 79॥

मूलम्

श्रुत्वा राक्षस वाक्यानि श्वपाकः संशितव्रतः।
उवाच मधुरं वाक्यं राक्षसं पिशिताशनम्॥ 79॥

विश्वास-प्रस्तुतिः

किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः।
कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः॥ 80॥

मूलम्

किं त्वया दुष्कृतं कर्म कृतपूर्वं तु राक्षसः।
कर्मणो यस्य दोषेण राक्षसीं योनिमाश्रितः॥ 80॥

विश्वास-प्रस्तुतिः

एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन्।
राक्षसः शरणङ्गत्वा श्वपाकमिदमब्रवीत्॥ 81॥

मूलम्

एवमुक्तः श्वपाकेन पूर्ववृत्तमनुस्मरन्।
राक्षसः शरणङ्गत्वा श्वपाकमिदमब्रवीत्॥ 81॥

विश्वास-प्रस्तुतिः

नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः।
सूत्रमन्त्र परिभ्रष्टो यूपकर्मण्यधिष्ठितः॥ 82॥

मूलम्

नाम्ना वै सोमशर्माऽहं चरको ब्रह्मयोनिजः।
सूत्रमन्त्र परिभ्रष्टो यूपकर्मण्यधिष्ठितः॥ 82॥

विश्वास-प्रस्तुतिः

ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः।
यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत॥ 83॥

मूलम्

ततोऽहं कारये यज्ञं लोभमोहप्रपीडितः।
यज्ञे प्रवर्तमाने तु शूलदोषस्त्वजायत॥ 83॥

विश्वास-प्रस्तुतिः

अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम्।
अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः॥ 84॥

मूलम्

अथ पञ्चमरात्रे तु असमाप्ते क्रतावहम्।
अकृत्वा विमलं कर्म ततः पञ्चत्वमागतः॥ 84॥

विश्वास-प्रस्तुतिः

तस्य यज्ञस्य दोषेण मातङ्ग श्रुणु यन्मम।
जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः॥ 85॥

मूलम्

तस्य यज्ञस्य दोषेण मातङ्ग श्रुणु यन्मम।
जातोऽस्मि राक्षसस्तत्र ब्राह्मणो ब्रह्मराक्षसः॥ 85॥

विश्वास-प्रस्तुतिः

एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम।
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम्॥ 86॥

मूलम्

एवं तु यज्ञदोषेण वपुः प्राप्तमिदं मम।
इत्युक्त्वा तु तदा रक्षः श्वपाकं शरणं गतम्॥ 86॥

विश्वास-प्रस्तुतिः

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः।
बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः॥ 87॥

मूलम्

ब्रह्मरक्षो वचः श्रुत्वा श्वपाकः संशितव्रतः।
बाढमित्यब्रवीद्वाक्यं ब्रह्मराक्षसचोदितः॥ 87॥

विश्वास-प्रस्तुतिः

यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम्।
फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात्॥ 88॥

मूलम्

यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम्।
फलेन तस्य भद्रं ते मोक्षयिष्यामि किल्बिषात्॥ 88॥

श्री वराह उवाच

विश्वास-प्रस्तुतिः

यस्तु गायति भक्त्या वै कैशिकं मम संसदि।
स तारयति दुर्गाणि श्वपाको राक्षसं यथा॥ 89॥

मूलम्

यस्तु गायति भक्त्या वै कैशिकं मम संसदि।
स तारयति दुर्गाणि श्वपाको राक्षसं यथा॥ 89॥

विश्वास-प्रस्तुतिः

एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः।
जातस्तु विमले वंशे मम लोकञ्च गच्छति॥ 90॥

मूलम्

एवं तत्र वरं गृह्य राक्षसो ब्रह्मसंस्थितः।
जातस्तु विमले वंशे मम लोकञ्च गच्छति॥ 90॥

विश्वास-प्रस्तुतिः

श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः।
कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः॥ 91॥

मूलम्

श्वपाकश्चापि सुश्रोणि मम चैवोपगायकः।
कृत्वा तु विपुलं कर्म स ब्रह्मत्वमुपागतः॥ 91॥

विश्वास-प्रस्तुतिः

एतद्गीतफलं देवि कौमुदद्वादशीं पुनः।
यस्तु गायति स श्रीमान् मम लोकञ्च गच्छति॥ 92॥

मूलम्

एतद्गीतफलं देवि कौमुदद्वादशीं पुनः।
यस्तु गायति स श्रीमान् मम लोकञ्च गच्छति॥ 92॥

श्रीकैशिकपुराणं समाप्तम्