३९

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ १ ॥

मूलम्

नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।
मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ १ ॥

विश्वास-प्रस्तुतिः

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ २ ॥

मूलम्

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।
रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ २ ॥

विश्वास-प्रस्तुतिः

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ३ ॥

मूलम्

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।
संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ३ ॥

उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुतम् ।
विश्वास-प्रस्तुतिः

नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ॥ ४ ॥

मूलम्

नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ५ ॥

मूलम्

ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

ततो ऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ६ ॥

मूलम्

ततो ऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः ।
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ॥ ७ ॥

मूलम्

ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ॥ ७ ॥

विश्वास-प्रस्तुतिः

पिप्पलेशं ततो गच्छेत् सर्वपापविनाशनम् ।
तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥ ८ ॥

मूलम्

पिप्पलेशं ततो गच्छेत् सर्वपापविनाशनम् ।
तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥ ८ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ॥ ९ ॥

मूलम्

ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम् ।
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ १० ॥

मूलम्

ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ १० ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ॥ ११ ॥

मूलम्

ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तम् ।
तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत् ॥ १२ ॥

मूलम्

ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तम् ।
तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत् ॥ १२ ॥

विश्वास-प्रस्तुतिः

शक्रतीर्थं ततो गच्छेत् कूले चैव तु दक्षिणे ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ १३ ॥

मूलम्

शक्रतीर्थं ततो गच्छेत् कूले चैव तु दक्षिणे ।
उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ १३ ॥

विश्वास-प्रस्तुतिः

आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ १४ ॥

मूलम्

आराधयेन्महायोगं देवं नारायणं हरिम् ।
गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ १४ ॥

विश्वास-प्रस्तुतिः

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ १५ ॥

मूलम्

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।
स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ १५ ॥

विश्वास-प्रस्तुतिः

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ १६ ॥

मूलम्

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ १६ ॥

विश्वास-प्रस्तुतिः

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ १७ ॥

मूलम्

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।
प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ १८ ॥

मूलम्

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।
यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ १८ ॥

विश्वास-प्रस्तुतिः

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ १९ ॥

मूलम्

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।
महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ २० ॥

मूलम्

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।
स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ २० ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ २१ ॥

मूलम्

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ २१ ॥

तस्मिम्मस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।
विश्वास-प्रस्तुतिः

यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ २२ ॥

मूलम्

यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ २२ ॥

विश्वास-प्रस्तुतिः

यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ २३ ॥

मूलम्

यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ २३ ॥

विश्वास-प्रस्तुतिः

नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः ।
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ २४ ॥

मूलम्

नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः ।
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ २४ ॥

ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ।
विश्वास-प्रस्तुतिः

निवर्तिता पुरा तत्र व्यासभीता महानदी ।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ २५ ॥

मूलम्

निवर्तिता पुरा तत्र व्यासभीता महानदी ।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ २५ ॥

विश्वास-प्रस्तुतिः

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ २६ ॥

मूलम्

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।
प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ २६ ॥

ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु सङ्गमम् ।
विश्वास-प्रस्तुतिः

त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।
तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात् ॥ २७ ॥

मूलम्

त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।
तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात् ॥ २७ ॥

विश्वास-प्रस्तुतिः

स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥ २८ ॥

मूलम्

स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥ २८ ॥

विश्वास-प्रस्तुतिः

तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम् ।
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ॥ २९ ॥

मूलम्

तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम् ।
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ॥ ३० ॥

मूलम्

ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ॥ ३० ॥

विश्वास-प्रस्तुतिः

अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ॥ ३१ ॥

मूलम्

अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत् ॥ ३२ ॥

मूलम्

कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः ॥ ३३ ॥

मूलम्

कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।
तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ३४ ॥

मूलम्

चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ॥ ३५ ॥

मूलम्

नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ॥ ३६ ॥

मूलम्

नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ॥ ३७ ॥

मूलम्

तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः ।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ ३८ ॥

मूलम्

दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः ।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मार्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ ३९ ॥

मूलम्

मार्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः ॥ ४० ॥

मूलम्

ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः ॥ ४० ॥

विश्वास-प्रस्तुतिः

काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।
पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ ४१ ॥

मूलम्

काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।
पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ ४१ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४२ ॥

मूलम्

ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।
स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४३ ॥

मूलम्

चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी ।
कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

यत्र तत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४४ ॥

मूलम्

यत्र तत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ।
स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४५ ॥

मूलम्

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४६ ॥

मूलम्

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४७ ॥

मूलम्

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।
त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४८ ॥

मूलम्

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४८ ॥

विश्वास-प्रस्तुतिः

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्यो ऽभिजायते ॥ ४९ ॥

मूलम्

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।
जले चानशनं वापि नासौ मर्त्यो ऽभिजायते ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ५० ॥

मूलम्

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ५० ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ५१ ॥

मूलम्

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।
योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ ५१ ॥

असुरा योधितास्तत्र वासुदेवेन कोटिशः ।
विश्वास-प्रस्तुतिः

तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ ५२ ॥

मूलम्

तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ ५२ ॥

विश्वास-प्रस्तुतिः

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
कामतीर्थमिति ख्यातं यत्र कामोर्ऽचयद् भवम् ॥ ५३ ॥

मूलम्

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
कामतीर्थमिति ख्यातं यत्र कामोर्ऽचयद् भवम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।
कुसुमायुधरूपेण रुद्रोलोके महीयते ॥ ५४ ॥

मूलम्

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।
कुसुमायुधरूपेण रुद्रोलोके महीयते ॥ ५४ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।
उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् ॥ ५५ ॥

मूलम्

ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।
उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पौर्णमास्याममावास्यां श्र्धं कुर्याद् यथाविधि ।
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ॥ ५६ ॥

मूलम्

पौर्णमास्याममावास्यां श्र्धं कुर्याद् यथाविधि ।
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ॥ ५६ ॥

तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यान्तु विशेषतः ।
विश्वास-प्रस्तुतिः

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ५७ ॥

मूलम्

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सिद्धेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ५८ ॥

मूलम्

सिद्धेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ५९ ॥

मूलम्

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।
तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ५९ ॥

विश्वास-प्रस्तुतिः

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ६० ॥

मूलम्

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।
स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ ६० ॥

अङ्कोलं तु ततो गच्छेत् सर्वपापविनाशनम् ।
विश्वास-प्रस्तुतिः

स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ॥ ६१ ॥

मूलम्

स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ॥ ६१ ॥

त्रैयम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ।
विश्वास-प्रस्तुतिः

अङ्कोलमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ६२ ॥

मूलम्

अङ्कोलमूले दद्याच्च पिण्डांश्चैव यथाविधि ।
तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ६३ ॥

मूलम्

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।
तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर ॥ ६४ ॥

मूलम्

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।
नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर ॥ ६४ ॥

विश्वास-प्रस्तुतिः

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत् फलम् ॥ ६५ ॥

मूलम्

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।
होमाच्चैवोपवासाच्च शुक्लतीर्थे महत् फलम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ६६ ॥

मूलम्

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।
शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ ६७ ॥

मूलम्

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।
देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ६८ ॥

मूलम्

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।
कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव ॥ ६९ ॥

मूलम्

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।
गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव ॥ ६९ ॥

रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ।
विश्वास-प्रस्तुतिः

आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ ७० ॥

मूलम्

आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ ७० ॥

शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति ।
विश्वास-प्रस्तुतिः

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ७१ ॥

मूलम्

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।
अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ७१ ॥

कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
विश्वास-प्रस्तुतिः

घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।
एकविंशत्कुलोपेतो न च्यवेदैश्वरात् पदात् ॥ ७२ ॥

मूलम्

घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।
एकविंशत्कुलोपेतो न च्यवेदैश्वरात् पदात् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ॥ ७३ ॥

मूलम्

तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ॥ ७४ ॥

मूलम्

शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ॥ ७४ ॥

विश्वास-प्रस्तुतिः

अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ ७५ ॥

मूलम्

अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ।
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

दानं दद्याद् यथाशक्ति प्रीयेतां हरिशङ्करौ ।
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ ७६ ॥

मूलम्

दानं दद्याद् यथाशक्ति प्रीयेतां हरिशङ्करौ ।
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ ७७ ॥

मूलम्

अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।
उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ ७७ ॥

विश्वास-प्रस्तुतिः

यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ ७८ ॥

मूलम्

यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ ७८ ॥

ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ।
विश्वास-प्रस्तुतिः

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभीजी न पश्येद् योनिसङ्कटम् ॥ ७९ ॥

मूलम्

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।
स्नानं कृत्वा नक्तभीजी न पश्येद् योनिसङ्कटम् ॥ ७९ ॥

ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।
विश्वास-प्रस्तुतिः

सङ्गमे तु नरः स्नायादुपवासपरायणः ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ॥ ८० ॥

मूलम्

सङ्गमे तु नरः स्नायादुपवासपरायणः ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ॥ ८० ॥

एरण्डीसङ्गमे स्नात्वा भक्तिभावात् तुरञ्जितः ।
विश्वास-प्रस्तुतिः

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ ८१ ॥

मूलम्

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।
नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ८२ ॥

मूलम्

ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम् ।
गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ८३ ॥

मूलम्

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ८३ ॥

विश्वास-प्रस्तुतिः

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ८४ ॥

मूलम्

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।
प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ ८४ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ८५ ॥

मूलम्

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।
तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ ८५ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ८६ ॥

मूलम्

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।
रूपवान् जायते लोके धनभोगसमन्वितः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र कपिलातीर्थ मुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ८७ ॥

मूलम्

ततो गच्छेत राजेन्द्र कपिलातीर्थ मुत्तमम् ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ ८८ ॥

मूलम्

ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः ।
तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ ८८ ॥

विश्वास-प्रस्तुतिः

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ८९ ॥

मूलम्

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।
घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ९० ॥

मूलम्

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।
शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ९० ॥

विश्वास-प्रस्तुतिः

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ९१ ॥

मूलम्

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।
स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ९२ ॥

मूलम्

सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः ।
गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ९२ ॥

ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।
विश्वास-प्रस्तुतिः

अङ्गारकनवम्यां तु अमावास्यां तथैव च ।
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ ९३ ॥

मूलम्

अङ्गारकनवम्यां तु अमावास्यां तथैव च ।
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।
श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ॥ ९४ ॥

मूलम्

ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।
श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी ॥ ९४ ॥

विश्वास-प्रस्तुतिः

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।
पितॄणां तर्पणं कृत्वा मुच्यते ऽसावॄणत्रयात् ॥ ९५ ॥

मूलम्

स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।
पितॄणां तर्पणं कृत्वा मुच्यते ऽसावॄणत्रयात् ॥ ९५ ॥

गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।
विश्वास-प्रस्तुतिः

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ९६ ॥

मूलम्

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।
आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ९७ ॥

मूलम्

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।
दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ ९८ ॥

मूलम्

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।
अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ९९ ॥

मूलम्

काञ्चनेन विमानेन किङ्किणीजालमालिना ।
गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ९९ ॥

विश्वास-प्रस्तुतिः

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ १०० ॥

मूलम्

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।
पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ १०० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनचत्वारिशो ऽध्यायः