ऋषय ऊचुः
विश्वास-प्रस्तुतिः
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ १ ॥
मूलम्
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।
मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ १ ॥
विश्वास-प्रस्तुतिः
पुरा दारुवन् रम्ये देवसिद्धनिषेविते ।
सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः ॥ २ ॥
मूलम्
पुरा दारुवन् रम्ये देवसिद्धनिषेविते ।
सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः ॥ २ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३ ॥
मूलम्
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।
यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
ख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ४ ॥
मूलम्
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।
ख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ ५ ॥
मूलम्
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।
ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ ५ ॥
विश्वास-प्रस्तुतिः
आस्थाय विपुलं वेशमूनविंशतिवत्सरः ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ६ ॥
मूलम्
आस्थाय विपुलं वेशमूनविंशतिवत्सरः ।
लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ७ ॥
मूलम्
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।
मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ७ ॥
विश्वास-प्रस्तुतिः
कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ८ ॥
मूलम्
कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् ।
दधानो भगवानीशः समागच्छति सस्मितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
यो ऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम् ॥ ९ ॥
मूलम्
यो ऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।
स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ १० ॥
मूलम्
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।
शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ १० ॥
विश्वास-प्रस्तुतिः
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ११ ॥
मूलम्
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।
उदारहंसचलनं विलासि सुमनोहरम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा भिक्षां मायया मोहयन् जगत् ॥ १२ ॥
मूलम्
एवं स भगवानीशो देवदारुवने हरः ।
चचार हरिणा भिक्षां मायया मोहयन् जगत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ १३ ॥
मूलम्
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।
मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ १३ ॥
विश्वास-प्रस्तुतिः
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि ॥ १४ ॥
मूलम्
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।
सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि ॥ १४ ॥
विश्वास-प्रस्तुतिः
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ १५ ॥
मूलम्
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।
अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ १५ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ २१ ॥
मूलम्
दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् ।
मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥ २२ ॥
मूलम्
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।
शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥ २२ ॥
विश्वास-प्रस्तुतिः
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ २३ ॥
मूलम्
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ।
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ २४ ॥
मूलम्
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।
को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
सो ऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ २५ ॥
मूलम्
सो ऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।
इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ २६ ॥
मूलम्
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः ।
ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ २६ ॥
विश्वास-प्रस्तुतिः
अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम् ॥ २७ ॥
मूलम्
अथोवाच विहस्येशः पिनाकी नीललोहितः ।
सम्प्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ २८ ॥
मूलम्
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।
त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ २८ ॥
विश्वास-प्रस्तुतिः
व्यभिचाररता नार्यः सन्त्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ २९ ॥
मूलम्
व्यभिचाररता नार्यः सन्त्याज्याः पतिनेरिताः ।
अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ २९ ॥
विश्वास-प्रस्तुतिः
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३० ॥
मूलम्
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।
नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३० ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३१ ॥
मूलम्
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।
उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३१ ॥
विश्वास-प्रस्तुतिः
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३२ ॥
मूलम्
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।
भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सो ऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः ॥ ३३ ॥
मूलम्
सो ऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः ।
वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३४ ॥
मूलम्
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।
वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
सन्धयामास भैषज्यैर्विष्णा वदना सती ॥ ३५ ॥
मूलम्
सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।
सन्धयामास भैषज्यैर्विष्णा वदना सती ॥ ३५ ॥
विश्वास-प्रस्तुतिः
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम् ॥ ३६ ॥
मूलम्
को भवान् कुत आयातः किमाचारो भवानिति ।
उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३७ ॥
मूलम्
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।
एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८ ॥
मूलम्
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।
ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३९ ॥
मूलम्
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।
प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तानब्रवीन्महायोगी करिष्यामीति शङ्करः ।
युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते ॥ ४० ॥
मूलम्
तानब्रवीन्महायोगी करिष्यामीति शङ्करः ।
युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते ॥ ४० ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ४१ ॥
मूलम्
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।
नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ४१ ॥
विश्वास-प्रस्तुतिः
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ४२ ॥
मूलम्
न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।
निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ४३ ॥
मूलम्
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।
कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति ॥ ४४ ॥
मूलम्
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।
भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ ४५ ॥
मूलम्
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।
सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ४६ ॥
मूलम्
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।
चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ४७ ॥
मूलम्
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।
प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ४७ ॥
विश्वास-प्रस्तुतिः
विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ४८ ॥
मूलम्
विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् ।
चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ४९ ॥
मूलम्
विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् ।
शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ५० ॥
मूलम्
तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः ।
व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ५१ ॥
मूलम्
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।
ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
कश्चिद् दारुवनं पुण्यं पुरुषो ऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ५२ ॥
मूलम्
कश्चिद् दारुवनं पुण्यं पुरुषो ऽतीवशोभनः ।
भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ५२ ॥
विश्वास-प्रस्तुतिः
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ५३ ॥
मूलम्
मोहयामास वपुषा नारीणां कुलमीश्वरः ।
कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितो ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम् ॥ ५४ ॥
मूलम्
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।
ताडितो ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ ५५ ॥
मूलम्
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।
उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ५६ ॥
मूलम्
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।
भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ५६ ॥
विश्वास-प्रस्तुतिः
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ५७ ॥
मूलम्
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।
अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ५७ ॥
विश्वास-प्रस्तुतिः
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ५८ ॥
मूलम्
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।
ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ५८ ॥
विश्वास-प्रस्तुतिः
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ५९ ॥
मूलम्
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।
धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ६० ॥
मूलम्
सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।
उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ६० ॥
विश्वास-प्रस्तुतिः
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६१ ॥
मूलम्
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।
यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६२ ॥
मूलम्
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।
महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ॥ ६३ ॥
मूलम्
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।
तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ६४ ॥
मूलम्
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।
तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ६५ ॥
मूलम्
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।
तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ६६ ॥
मूलम्
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।
न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ६६ ॥
विश्वास-प्रस्तुतिः
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ ६७ ॥
मूलम्
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥ ६८ ॥
मूलम्
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ६९ ॥
मूलम्
योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।
द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ६९ ॥
विश्वास-प्रस्तुतिः
रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ७० ॥
मूलम्
रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ७० ॥
विश्वास-प्रस्तुतिः
मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ७१ ॥
मूलम्
मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।
यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ७२ ॥
मूलम्
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।
सा हि नारायणो देवः परमात्मा सनातनः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एव मोहयेत् कृत्स्नं स एव परमा गतिः ॥ ७३ ॥
मूलम्
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।
स एव मोहयेत् कृत्स्नं स एव परमा गतिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः ॥ ७४ ॥
मूलम्
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः ।
एकमूर्तिरमेयात्मा नारायण इति श्रुतिः ॥ ७५ ॥
मूलम्
चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः ।
एकमूर्तिरमेयात्मा नारायण इति श्रुतिः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः ॥ ७६ ॥
मूलम्
ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः ।
स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ७७ ॥
मूलम्
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।
शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
न जायते न म्रियते वर्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ७८ ॥
मूलम्
न जायते न म्रियते वर्धते न च विश्वसृक् ।
मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ७९ ॥
मूलम्
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।
अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ८० ॥
मूलम्
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।
महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ८० ॥
विश्वास-प्रस्तुतिः
न तं विदाथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ८१ ॥
मूलम्
न तं विदाथ जनकं मोहितास्तस्य मायया ।
देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ८२ ॥
मूलम्
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ८२ ॥
विश्वास-प्रस्तुतिः
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ८३ ॥
मूलम्
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।
स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ८३ ॥
विश्वास-प्रस्तुतिः
स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ८४ ॥
मूलम्
स मायी मायया सर्वं करोति विकरोति च ।
तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ८५ ॥
मूलम्
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।
प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ८५ ॥
विश्वास-प्रस्तुतिः
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ८६ ॥
मूलम्
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।
ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ८७ ॥
मूलम्
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।
तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ ८८ ॥
मूलम्
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।
वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ८९ ॥
मूलम्
संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः ।
तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ८९ ॥
विश्वास-प्रस्तुतिः
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ९० ॥
मूलम्
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ९० ॥
विश्वास-प्रस्तुतिः
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ९१ ॥
मूलम्
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ९१ ॥
विश्वास-प्रस्तुतिः
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ९२ ॥
मूलम्
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।
जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ९३ ॥
मूलम्
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ९४ ॥
मूलम्
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।
नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ९४ ॥
विश्वास-प्रस्तुतिः
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः ॥ ९५ ॥
मूलम्
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
दन्तो ऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशिनः केचित् सम्प्रक्षाला मरीचिपाः ॥ ९६ ॥
मूलम्
दन्तो ऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।
शाकपर्णाशिनः केचित् सम्प्रक्षाला मरीचिपाः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ९७ ॥
मूलम्
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।
कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः ।
चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ९८ ॥
मूलम्
ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः ।
चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ९९ ॥
मूलम्
देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे ।
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ १०० ॥
मूलम्
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ १०० ॥
विश्वास-प्रस्तुतिः
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ १०१ ॥
मूलम्
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ १०१ ॥
विश्वास-प्रस्तुतिः
आश्रमे ऽभ्यागतो भिक्षां याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ १०२ ॥
मूलम्
आश्रमे ऽभ्यागतो भिक्षां याचते च पुनः पुनः ।
मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ १०२ ॥
विश्वास-प्रस्तुतिः
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ १०३ ॥
मूलम्
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।
सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ १०३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ १०४ ॥
मूलम्
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।
प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ १०४ ॥
विश्वास-प्रस्तुतिः
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम् ॥ १०५ ॥
मूलम्
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम् ॥ १०५ ॥
विश्वास-प्रस्तुतिः
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ १०६ ॥
मूलम्
नमो देवादिदेवाय महादेवाय ते नमः ।
त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ १०६ ॥
विश्वास-प्रस्तुतिः
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ १०७ ॥
मूलम्
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।
सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ १०७ ॥
विश्वास-प्रस्तुतिः
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ १०८ ॥
मूलम्
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।
नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ १०८ ॥
विश्वास-प्रस्तुतिः
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ १०९ ॥
मूलम्
नरनारीशरीराय योगिनां गुरवे नमः ।
नमो दान्ताय शान्ताय तापसाय हराय च ॥ १०९ ॥
विश्वास-प्रस्तुतिः
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ११० ॥
मूलम्
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।
नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ११० ॥
विश्वास-प्रस्तुतिः
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ १११ ॥
मूलम्
अघोरघोररूपाय वामदेवाय वै नमः ।
नमः कनकमालाय देव्याः प्रियकराय च ॥ १११ ॥
विश्वास-प्रस्तुतिः
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ११२ ॥
मूलम्
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।
नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ११२ ॥
विश्वास-प्रस्तुतिः
प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने ।
नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे ॥ ११३ ॥
मूलम्
प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने ।
नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे ॥ ११३ ॥
विश्वास-प्रस्तुतिः
आगतिं ते न जनीमो गतिं नैव च नैव च ।
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ११४ ॥
मूलम्
आगतिं ते न जनीमो गतिं नैव च नैव च ।
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ ११४ ॥
विश्वास-प्रस्तुतिः
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ११५ ॥
मूलम्
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।
नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ११५ ॥
विश्वास-प्रस्तुतिः
नमो भुजङ्गहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ११६ ॥
मूलम्
नमो भुजङ्गहाराय कर्णिकारप्रियाय च ।
किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ११६ ॥
विश्वास-प्रस्तुतिः
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ११७ ॥
मूलम्
वामदेव महेशान देवदेव त्रिलोचन ।
क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ११७ ॥
विश्वास-प्रस्तुतिः
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर ॥ ११८ ॥
मूलम्
चरितानि विचित्राणि गुह्यानि गहनानि च ।
ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर ॥ ११८ ॥
विश्वास-प्रस्तुतिः
अज्ञानाद् यदि वा ज्ञानाद् यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ११९ ॥
मूलम्
अज्ञानाद् यदि वा ज्ञानाद् यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेन कुरुते योगमायया ॥ ११९ ॥
विश्वास-प्रस्तुतिः
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ १२० ॥
मूलम्
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।
ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ १२० ॥
विश्वास-प्रस्तुतिः
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ १२१ ॥
मूलम्
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।
स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ १२१ ॥
विश्वास-प्रस्तुतिः
तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ १२२ ॥
मूलम्
तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् ।
यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ १२२ ॥
विश्वास-प्रस्तुतिः
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ १२३ ॥
मूलम्
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।
भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ १२३ ॥
विश्वास-प्रस्तुतिः
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ १२४ ॥
मूलम्
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ।
प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ १२४ ॥
विश्वास-प्रस्तुतिः
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥ १२५ ॥
मूलम्
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।
ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥ १२५ ॥
विश्वास-प्रस्तुतिः
केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ १२६ ॥
मूलम्
केन वा देवमार्गेण सम्पूज्यो भगवानिह ।
किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ १२६ ॥
विश्वास-प्रस्तुतिः
एतद् वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ १२७ ॥
मूलम्
एतद् वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् ।
ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ १२७ ॥
विश्वास-प्रस्तुतिः
साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ १२८ ॥
मूलम्
साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।
योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ १२८ ॥
विश्वास-प्रस्तुतिः
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ १२९ ॥
मूलम्
न केवलेन योगेन दृश्यते पुरुषः परः ।
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ १२९ ॥
विश्वास-प्रस्तुतिः
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय साङ्ख्यं विमलमकुर्वन्त परिश्रमम् ॥ १३० ॥
मूलम्
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।
विहाय साङ्ख्यं विमलमकुर्वन्त परिश्रमम् ॥ १३० ॥
विश्वास-प्रस्तुतिः
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतो ऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ १३१ ॥
मूलम्
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।
आगतो ऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ १३१ ॥
विश्वास-प्रस्तुतिः
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ १३२ ॥
मूलम्
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ १३२ ॥
विश्वास-प्रस्तुतिः
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ १३३ ॥
मूलम्
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ १३३ ॥
विश्वास-प्रस्तुतिः
एतदेव परं ज्ञानमेष मोक्षो ऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ १३४ ॥
मूलम्
एतदेव परं ज्ञानमेष मोक्षो ऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ १३४ ॥
विश्वास-प्रस्तुतिः
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ १३५ ॥
मूलम्
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ १३५ ॥
विश्वास-प्रस्तुतिः
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्तिरियं शिवा ॥ १३६ ॥
मूलम्
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।
अहं हि वेद्यो भगवान् मम मूर्तिरियं शिवा ॥ १३६ ॥
विश्वास-प्रस्तुतिः
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ १३७ ॥
मूलम्
बहूनि साधनानीह सिद्धये कथितानि तु ।
तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ १३७ ॥
विश्वास-प्रस्तुतिः
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ १३८ ॥
मूलम्
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।
ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ १३८ ॥
विश्वास-प्रस्तुतिः
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ १३९ ॥
मूलम्
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।
नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ १३९ ॥
विश्वास-प्रस्तुतिः
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ १४० ॥
मूलम्
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।
ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ १४० ॥
विश्वास-प्रस्तुतिः
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ १४१ ॥
मूलम्
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।
गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ १४१ ॥
विश्वास-प्रस्तुतिः
यद् वा कौपीनवसनः स्याद् वैकवसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ १४२ ॥
मूलम्
यद् वा कौपीनवसनः स्याद् वैकवसनो मुनिः ।
वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ १४२ ॥
विश्वास-प्रस्तुतिः
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥ १४३ ॥
मूलम्
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।
भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥ १४३ ॥
विश्वास-प्रस्तुतिः
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ १४४ ॥
मूलम्
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ १४४ ॥
विश्वास-प्रस्तुतिः
अन्यानि चैव शास्त्राणि लोके ऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ १४५ ॥
मूलम्
अन्यानि चैव शास्त्राणि लोके ऽस्मिन् मोहनानितु ।
वेदवादविरुद्धानि मयैव कथितानि तु ॥ १४५ ॥
विश्वास-प्रस्तुतिः
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदवाह्यं तथेतरम् ॥ १४६ ॥
मूलम्
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।
असेव्यमेतत् कथितं वेदवाह्यं तथेतरम् ॥ १४६ ॥
विश्वास-प्रस्तुतिः
वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ १४७ ॥
मूलम्
वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।
ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ १४७ ॥
विश्वास-प्रस्तुतिः
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ १४८ ॥
मूलम्
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।
अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ १४८ ॥
विश्वास-प्रस्तुतिः
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ १४९ ॥
मूलम्
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।
ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ १४९ ॥
विश्वास-प्रस्तुतिः
तो ऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ।
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥ १५० ॥
मूलम्
तो ऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ।
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥ १५० ॥
विश्वास-प्रस्तुतिः
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।
वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान् ॥ १५१ ॥
मूलम्
समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।
वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान् ॥ १५१ ॥
विश्वास-प्रस्तुतिः
किमस्य जगतो मूलमात्मा चास्माकमेव हि ।
को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ॥ १५२ ॥
मूलम्
किमस्य जगतो मूलमात्मा चास्माकमेव हि ।
को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ॥ १५२ ॥
विश्वास-प्रस्तुतिः
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ १५३ ॥
मूलम्
इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।
आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ १५३ ॥
विश्वास-प्रस्तुतिः
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ १५४ ॥
मूलम्
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।
स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ १५४ ॥
विश्वास-प्रस्तुतिः
एतद् वः कथितं सर्वं देवदेवविचेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ १६३ ॥
मूलम्
एतद् वः कथितं सर्वं देवदेवविचेष्टितम् ।
देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ १६३ ॥
विश्वास-प्रस्तुतिः
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ १६४ ॥
मूलम्
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।
श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ १६४ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तत्रिंशो ऽध्यायः