३५

सूत उवाच

विश्वास-प्रस्तुतिः

अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ १ ॥

मूलम्

अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ १ ॥

विश्वास-प्रस्तुतिः

पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ २ ॥

मूलम्

पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ २ ॥

विश्वास-प्रस्तुतिः

अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३ ॥

मूलम्

अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ ३ ॥

विश्वास-प्रस्तुतिः

तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ४ ॥

मूलम्

तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ ४ ॥

विश्वास-प्रस्तुतिः

ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन् ॥ ५ ॥

मूलम्

ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन् ॥ ६ ॥

मूलम्

अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन् ॥ ६ ॥

विश्वास-प्रस्तुतिः

अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम् ॥ ७ ॥

मूलम्

अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ८ ॥

मूलम्

एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ ८ ॥

विश्वास-प्रस्तुतिः

अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ ९ ॥

मूलम्

अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ १० ॥

मूलम्

अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ १० ॥

विश्वास-प्रस्तुतिः

कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ ११ ॥

मूलम्

कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ ११ ॥

विश्वास-प्रस्तुतिः

श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ १२ ॥

मूलम्

श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र सन्न्यस्तमानसः ॥ १३ ॥

मूलम्

संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र सन्न्यस्तमानसः ॥ १३ ॥

विश्वास-प्रस्तुतिः

स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ १४ ॥

मूलम्

स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ १४ ॥

विश्वास-प्रस्तुतिः

वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ १५ ॥

मूलम्

वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ १६ ॥

मूलम्

उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

जपन्तमाह राजानं नमन्तमसकृद् भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ १७ ॥

मूलम्

जपन्तमाह राजानं नमन्तमसकृद् भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ १७ ॥

विश्वास-प्रस्तुतिः

तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषूदय ॥ १८ ॥

मूलम्

तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषूदय ॥ १८ ॥

विश्वास-प्रस्तुतिः

इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ १९ ॥

मूलम्

इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ १९ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ २० ॥

मूलम्

एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ २० ॥

अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्तुः पुराणम् । ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं सन्ददर्श ॥ २१ ॥ तन्मध्ये ऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् । तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ २२ ॥ आगच्छन्तं नातिदूरे ऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् । व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ २३ ॥ आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्ता पुराणः । एकं भक्तं मत्परं मां स्मरन्तं देहीतीमं कालमूचे ममेति ॥ २४ ॥ श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्मासौ मन्यमानः स्वभावम् । बद्ध्वा भक्तं पुनरेवाथ पाशैः क्रुद्धो रुद्रमभिदुद्राव वेगात् ॥ २५ ॥ प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सो ऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः । सावज्ञं वै वामपादेन मृत्युं श्वेतस्यैनं पश्यतो व्याजघान ॥ २६ ॥
विश्वास-प्रस्तुतिः

ममार सो ऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ २७ ॥

मूलम्

ममार सो ऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक् ॥ २७ ॥

विश्वास-प्रस्तुतिः

निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ २८ ॥

मूलम्

निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ २८ ॥

विश्वास-प्रस्तुतिः

नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमो ऽपवर्गदायिने ॥ २९ ॥

मूलम्

नमो भवाय हेतवे हराय विश्वसम्भवे ।
नमः शिवाय धीमते नमो ऽपवर्गदायिने ॥ २९ ॥

विश्वास-प्रस्तुतिः

नमो नमो नमो ऽस्तु ते महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३० ॥

मूलम्

नमो नमो नमो ऽस्तु ते महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते ॥ ३० ॥

विश्वास-प्रस्तुतिः

नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३१ ॥

मूलम्

नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते ॥ ३२ ॥

मूलम्

नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३३ ॥

मूलम्

अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३४ ॥

मूलम्

सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति ॥ ३५ ॥

मूलम्

काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति ॥ ३५ ॥

विश्वास-प्रस्तुतिः

नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६ ॥

मूलम्

नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत् ॥ ३७ ॥

मूलम्

स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३८ ॥

मूलम्

इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ ३८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशो ऽध्यायः