२०

व्यास उवाच

विश्वास-प्रस्तुतिः

अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १ ॥

मूलम्

अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १ ॥

विश्वास-प्रस्तुतिः

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च ॥ २ ॥

मूलम्

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च ॥ २ ॥

विश्वास-प्रस्तुतिः

प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ ३ ॥

मूलम्

प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अमावास्याष्टकास्तिस्त्रः पौषमासादिषु त्रिषु ।
तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ ४ ॥

मूलम्

अमावास्याष्टकास्तिस्त्रः पौषमासादिषु त्रिषु ।
तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ ४ ॥

विश्वास-प्रस्तुतिः

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ ५ ॥

मूलम्

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ ५ ॥

विश्वास-प्रस्तुतिः

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतो ऽन्यथा ॥ ६ ॥

मूलम्

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतो ऽन्यथा ॥ ६ ॥

विश्वास-प्रस्तुतिः

काम्यानि चैव श्राद्धानि शस्यान्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपाते ऽप्यनन्तकम् ॥ ७ ॥

मूलम्

काम्यानि चैव श्राद्धानि शस्यान्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपाते ऽप्यनन्तकम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

सङ्क्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ ८ ॥

मूलम्

सङ्क्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ ९ ॥

मूलम्

स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ १० ॥

मूलम्

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ १० ॥

विश्वास-प्रस्तुतिः

सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ ११ ॥

मूलम्

सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ १२ ॥

मूलम्

ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः ॥ १३ ॥

मूलम्

मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ १४ ॥

मूलम्

सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ १४ ॥

अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।
विश्वास-प्रस्तुतिः

रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति ॥ १५ ॥

मूलम्

रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति ॥ १५ ॥

विश्वास-प्रस्तुतिः

आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ १६ ॥

मूलम्

आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ १६ ॥

विश्वास-प्रस्तुतिः

विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ १७ ॥

मूलम्

विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ १७ ॥

विश्वास-प्रस्तुतिः

कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ १८ ॥

मूलम्

कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ १८ ॥

विश्वास-प्रस्तुतिः

षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ १९ ॥

मूलम्

षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ १९ ॥

विश्वास-प्रस्तुतिः

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २० ॥

मूलम्

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २० ॥

द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।
विश्वास-प्रस्तुतिः

ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २१ ॥

मूलम्

ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २२ ॥

मूलम्

तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २३ ॥

मूलम्

द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २३ ॥

विश्वास-प्रस्तुतिः

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ २४ ॥

मूलम्

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २५ ॥

मूलम्

अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २६ ॥

मूलम्

एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २७ ॥

मूलम्

शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २७ ॥

विश्वास-प्रस्तुतिः

सन्ध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २८ ॥

मूलम्

सन्ध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

गङ्गायामक्षयं श्राद्धं प्रयागे ऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ २९ ॥

मूलम्

गङ्गायामक्षयं श्राद्धं प्रयागे ऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ २९ ॥

विश्वास-प्रस्तुतिः

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत् ॥ ३० ॥

मूलम्

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत् ॥ ३० ॥

विश्वास-प्रस्तुतिः

गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ ३१ ॥

मूलम्

गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ ३२ ॥

मूलम्

वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ ३३ ॥

मूलम्

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ ३३ ॥

विश्वास-प्रस्तुतिः

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ ३४ ॥

मूलम्

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ ३५ ॥

मूलम्

नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ ३६ ॥

मूलम्

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ ३६ ॥

व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।
विश्वास-प्रस्तुतिः

श्यामाकैश्च यवैः शाकैर्नोवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ ३७ ॥

मूलम्

श्यामाकैश्च यवैः शाकैर्नोवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ ३८ ॥

मूलम्

आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ ३९ ॥

मूलम्

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४० ॥

मूलम्

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४० ॥

विश्वास-प्रस्तुतिः

षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४१ ॥

मूलम्

षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ॥ ४२ ॥

मूलम्

दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ॥ ४२ ॥

विश्वास-प्रस्तुतिः

संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४३ ॥

मूलम्

संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४३ ॥

विश्वास-प्रस्तुतिः

कालशाकं महाशल्कं खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ ४४ ॥

मूलम्

कालशाकं महाशल्कं खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ ४५ ॥

मूलम्

क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ ४५ ॥

विश्वास-प्रस्तुतिः

पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ ४६ ॥

मूलम्

पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत् ॥ ४७ ॥

मूलम्

कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

कोद्रवान् कोविदारांश्चपालक्यान् मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ ४८ ॥

मूलम्

कोद्रवान् कोविदारांश्चपालक्यान् मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ ४८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशो ऽध्यायः