व्यास उवाच
विश्वास-प्रस्तुतिः
वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः ॥ १ ॥
मूलम्
वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः ॥ १ ॥
विश्वास-प्रस्तुतिः
गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ २ ॥
मूलम्
गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ २ ॥
विश्वास-प्रस्तुतिः
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥
मूलम्
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ ४ ॥
मूलम्
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रोनरक्तां बिभृयात् स्त्रजम् ॥ ५ ॥
मूलम्
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रोनरक्तां बिभृयात् स्त्रजम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै विभवे सति ॥ ६ ॥
मूलम्
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै विभवे सति ॥ ६ ॥
विश्वास-प्रस्तुतिः
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत् ॥ ७ ॥
मूलम्
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत् ॥ ७ ॥
विश्वास-प्रस्तुतिः
उपवीतमलङ्कारं दर्भान् कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतं वसेत् ॥ ८ ॥
मूलम्
उपवीतमलङ्कारं दर्भान् कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतं वसेत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ ९ ॥
मूलम्
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ ९ ॥
विश्वास-प्रस्तुतिः
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १० ॥
मूलम्
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १० ॥
विश्वास-प्रस्तुतिः
ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ ११ ॥
मूलम्
ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ ११ ॥
विश्वास-प्रस्तुतिः
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १२ ॥
मूलम्
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १२ ॥
विश्वास-प्रस्तुतिः
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १३ ॥
मूलम्
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १४ ॥
मूलम्
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १४ ॥
विश्वास-प्रस्तुतिः
अब्यसेत् प्रयतो वेदं महायज्ञान् न हापयेत् ।
कुर्याद् गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥ १५ ॥
मूलम्
अब्यसेत् प्रयतो वेदं महायज्ञान् न हापयेत् ।
कुर्याद् गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥ १५ ॥
विश्वास-प्रस्तुतिः
सख्यं समाधैकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १६ ॥
मूलम्
सख्यं समाधैकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः ॥ १७ ॥
मूलम्
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः ॥ १७ ॥
विश्वास-प्रस्तुतिः
वयसः कर्मणोर्ऽथस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १८ ॥
मूलम्
वयसः कर्मणोर्ऽथस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १८ ॥
विश्वास-प्रस्तुतिः
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १९ ॥
मूलम्
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १९ ॥
विश्वास-प्रस्तुतिः
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ २० ॥
मूलम्
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ २० ॥
विश्वास-प्रस्तुतिः
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ २१ ॥
मूलम्
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ २१ ॥
विश्वास-प्रस्तुतिः
सन्ध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥ २२ ॥
मूलम्
सन्ध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥ २२ ॥
विश्वास-प्रस्तुतिः
वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥ २३ ॥
मूलम्
वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥ २३ ॥
विश्वास-प्रस्तुतिः
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २४ ॥
मूलम्
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २४ ॥
विश्वास-प्रस्तुतिः
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ २५ ॥
मूलम्
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ २५ ॥
विश्वास-प्रस्तुतिः
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २६ ॥
मूलम्
विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरतं ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ २७ ॥
मूलम्
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरतं ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत् ॥ २८ ॥
मूलम्
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत् ॥ २८ ॥
विश्वास-प्रस्तुतिः
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ २९ ॥
मूलम्
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ २९ ॥
विश्वास-प्रस्तुतिः
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ ३० ॥
मूलम्
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ ३० ॥
विश्वास-प्रस्तुतिः
स्वदुः खेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ ३१ ॥
मूलम्
स्वदुः खेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
चतुर्दशानां विद्यानां धारणं हि यतार्थतः ।
विज्ञानमिति तद् विद्याद् येन धर्मो विवर्धते ॥ ३२ ॥
मूलम्
चतुर्दशानां विद्यानां धारणं हि यतार्थतः ।
विज्ञानमिति तद् विद्याद् येन धर्मो विवर्धते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ ३३ ॥
मूलम्
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवाद् तु सत्यमाहुर्मनीषिणः ॥ ३४ ॥
मूलम्
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवाद् तु सत्यमाहुर्मनीषिणः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
दमः शरीरोपरमः शमः प्रज्ञाप्रिसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ ३५ ॥
मूलम्
दमः शरीरोपरमः शमः प्रज्ञाप्रिसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ ३६ ॥
मूलम्
यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३७ ॥
मूलम्
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ ३८ ॥
मूलम्
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३९ ॥
मूलम्
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ ४० ॥
मूलम्
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ ४० ॥
विश्वास-प्रस्तुतिः
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत् ॥ ४१ ॥
मूलम्
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ ४२ ॥
मूलम्
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ ४२ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशो ऽध्यायः