०९

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ १ ॥

मूलम्

निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ १ ॥

ईश्वर उवाच
विश्वास-प्रस्तुतिः

नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ २ ॥

मूलम्

नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ २ ॥

विश्वास-प्रस्तुतिः

अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु ॥ ३ ॥

मूलम्

अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु ॥ ३ ॥

विश्वास-प्रस्तुतिः

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ४ ॥

मूलम्

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ ५ ॥

मूलम्

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ६ ॥

मूलम्

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ६ ॥

विश्वास-प्रस्तुतिः

अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ७ ॥

मूलम्

अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ८ ॥

मूलम्

याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल ॥ ९ ॥

मूलम्

पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल ॥ ९ ॥

विश्वास-प्रस्तुतिः

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ १० ॥

मूलम्

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ११ ॥

मूलम्

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ११ ॥

विश्वास-प्रस्तुतिः

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ १२ ॥

मूलम्

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ १२ ॥

वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ १३ ॥ यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् । तदेवात्मानं मन्यमानो ऽथ विद्वान् आत्मानन्दी भवति ब्रह्मभूतः ॥ १४ ॥ तदव्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधाम । वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्तेत भूयः ॥ १५ ॥ हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः । तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ १६ ॥ ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूयानुभूय । स्वयम्प्रभः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ १७ ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । तमेवैकं ये ऽनुपश्यन्ति धीरास् तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १८ ॥
विश्वास-प्रस्तुतिः

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ १९ ॥

मूलम्

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ १९ ॥

विश्वास-प्रस्तुतिः

इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ २० ॥

मूलम्

इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ २० ॥

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमो ऽध्यायः