ऋषय ऊचुः
विश्वास-प्रस्तुतिः
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ १ ॥
मूलम्
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।
तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ १ ॥
विश्वास-प्रस्तुतिः
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ २ ॥
मूलम्
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।
मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ २ ॥
विश्वास-प्रस्तुतिः
अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु ॥ ३ ॥
मूलम्
अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया ।
तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु ॥ ३ ॥
विश्वास-प्रस्तुतिः
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ४ ॥
मूलम्
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।
अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ ५ ॥
मूलम्
तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।
एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ६ ॥
मूलम्
अहं तत् परमं ब्रह्म परमात्मा सनातनः ।
अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ ६ ॥
विश्वास-प्रस्तुतिः
अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ७ ॥
मूलम्
अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः ।
तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ८ ॥
मूलम्
याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः ।
एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल ॥ ९ ॥
मूलम्
पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् ।
अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल ॥ ९ ॥
विश्वास-प्रस्तुतिः
तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ १० ॥
मूलम्
तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।
तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ १० ॥
विश्वास-प्रस्तुतिः
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ११ ॥
मूलम्
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ ११ ॥
विश्वास-प्रस्तुतिः
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ १२ ॥
मूलम्
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ १२ ॥
विश्वास-प्रस्तुतिः
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ १९ ॥
मूलम्
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ १९ ॥
विश्वास-प्रस्तुतिः
इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ २० ॥
मूलम्
इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः ।
गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ २० ॥