ईश्वर उवाच
विश्वास-प्रस्तुतिः
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ १ ॥
मूलम्
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ १ ॥
विश्वास-प्रस्तुतिः
अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ २ ॥
मूलम्
अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ २ ॥
विश्वास-प्रस्तुतिः
मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ ३ ॥
मूलम्
मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ४ ॥
मूलम्
प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ४ ॥
विश्वास-प्रस्तुतिः
ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ५ ॥
मूलम्
ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ६ ॥
मूलम्
ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ६ ॥
विश्वास-प्रस्तुतिः
याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ७ ॥
मूलम्
याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ७ ॥
विश्वास-प्रस्तुतिः
यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८ ॥
मूलम्
यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८ ॥
विश्वास-प्रस्तुतिः
ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ९ ॥
मूलम्
ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ९ ॥
विश्वास-प्रस्तुतिः
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १० ॥
मूलम्
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १० ॥
विश्वास-प्रस्तुतिः
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ ११ ॥
मूलम्
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ १२ ॥
मूलम्
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ १२ ॥
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमो ऽध्यायः