व्यास उवाच
विश्वास-प्रस्तुतिः
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १ ॥
मूलम्
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १ ॥
विश्वास-प्रस्तुतिः
तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगने ऽमले ॥ २ ॥
मूलम्
तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगने ऽमले ॥ २ ॥
विश्वास-प्रस्तुतिः
यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ३ ॥
मूलम्
यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ३ ॥
विश्वास-प्रस्तुतिः
यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ४ ॥
मूलम्
यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
यत् पादपङ्कजं स्मृत्वा पुरुषो ऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५ ॥
मूलम्
यत् पादपङ्कजं स्मृत्वा पुरुषो ऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५ ॥
विश्वास-प्रस्तुतिः
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ६ ॥
मूलम्
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ६ ॥
विश्वास-प्रस्तुतिः
यो ऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ ७ ॥
मूलम्
यो ऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ८ ॥
मूलम्
सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ९ ॥
मूलम्
वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ १० ॥
मूलम्
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ १० ॥
विश्वास-प्रस्तुतिः
सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ११ ॥
मूलम्
सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ १२ ॥
मूलम्
महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ १३ ॥
मूलम्
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ १४ ॥
मूलम्
उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ १५ ॥
मूलम्
शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ १६ ॥
मूलम्
योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
क्षणेन जगतो योनिं नारायणमनामयम् ।
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ १७ ॥
मूलम्
क्षणेन जगतो योनिं नारायणमनामयम् ।
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ १८ ॥
मूलम्
दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ १८ ॥
विश्वास-प्रस्तुतिः
ततः स भगवान् देवः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः ॥ ४२ ॥
मूलम्
ततः स भगवान् देवः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ते भवं भूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ ४३ ॥
मूलम्
ते भवं भूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ४४ ॥
मूलम्
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ४५ ॥
मूलम्
भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ४५ ॥
विश्वास-प्रस्तुतिः
इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर ।
भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ४६ ॥
मूलम्
इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर ।
भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ४७ ॥
मूलम्
स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ४७ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमो ऽध्यायः