सूत उवाच
विश्वास-प्रस्तुतिः
वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥ १ ॥
मूलम्
वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥ १ ॥
विश्वास-प्रस्तुतिः
आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे ॥ २ ॥
मूलम्
आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे ॥ २ ॥
विश्वास-प्रस्तुतिः
हिमवच्छिखरे रम्ये छगले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ ३ ॥
मूलम्
हिमवच्छिखरे रम्ये छगले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ४ ॥
मूलम्
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
सुभानो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ ५ ॥
मूलम्
सुभानो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ ५ ॥
विश्वास-प्रस्तुतिः
अष्टमे दधिवाहः स्यान्नवमे वृषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ ६ ॥
मूलम्
अष्टमे दधिवाहः स्यान्नवमे वृषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
द्वादशे ऽत्रिः समाख्यातो बली चाथ त्रयोदशे ।
चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् ॥ ७ ॥
मूलम्
द्वादशे ऽत्रिः समाख्यातो बली चाथ त्रयोदशे ।
चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्ड्यथ ।
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ ८ ॥
मूलम्
गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्ड्यथ ।
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ ८ ॥
विश्वास-प्रस्तुतिः
श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः ॥ ९ ॥
मूलम्
श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः ॥ १० ॥
मूलम्
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः ॥ १० ॥
विश्वास-प्रस्तुतिः
तत्र देवादिदेवस्य चत्वारः सुतपोधनाः ।
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ ११ ॥
मूलम्
तत्र देवादिदेवस्य चत्वारः सुतपोधनाः ।
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ १२ ॥
मूलम्
प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ।
विकेशश्च विशोकश्च विशापश्शापनाशनः ॥ १३ ॥
मूलम्
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ।
विकेशश्च विशोकश्च विशापश्शापनाशनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
सनः सनातनश्चैव मुकारश्च सनन्दनः ॥ १४ ॥
मूलम्
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
सनः सनातनश्चैव मुकारश्च सनन्दनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
दालभ्यश्च महायोगी धर्मात्मनो महौजसः ।
सुधामा विरजाश्चैव शङ्खपात्रज एव च ॥ १५ ॥
मूलम्
दालभ्यश्च महायोगी धर्मात्मनो महौजसः ।
सुधामा विरजाश्चैव शङ्खपात्रज एव च ॥ १५ ॥
विश्वास-प्रस्तुतिः
सारस्वतस्तथा मेघो घनवाहः सुवाहनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ १६ ॥
मूलम्
सारस्वतस्तथा मेघो घनवाहः सुवाहनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ १७ ॥
मूलम्
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ १८ ॥
मूलम्
लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ १८ ॥
विश्वास-प्रस्तुतिः
शुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः ॥ १९ ॥
मूलम्
शुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः ॥ १९ ॥
विश्वास-प्रस्तुतिः
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
कश्यपोह्युशना चैव च्यवनो ऽथ बृहस्पतिः ॥ २० ॥
मूलम्
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
कश्यपोह्युशना चैव च्यवनो ऽथ बृहस्पतिः ॥ २० ॥
विश्वास-प्रस्तुतिः
उतथ्यो वामदेवश्च महाकायो महानिलः ।
वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ २१ ॥
मूलम्
उतथ्यो वामदेवश्च महाकायो महानिलः ।
वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ २१ ॥
विश्वास-प्रस्तुतिः
हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ २२ ॥
मूलम्
हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ २३ ॥
मूलम्
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
उशिजो बृहदुक्थश्च देवलः कपिरेव च ।
शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ २४ ॥
मूलम्
उशिजो बृहदुक्थश्च देवलः कपिरेव च ।
शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ २४ ॥
विश्वास-प्रस्तुतिः
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः ।
उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ २५ ॥
मूलम्
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः ।
उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ २५ ॥
विश्वास-प्रस्तुतिः
अक्षपादः कुमारश्च उलूको वत्स एव च ।
कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च ॥ २६ ॥
मूलम्
अक्षपादः कुमारश्च उलूको वत्स एव च ।
कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च ॥ २६ ॥
विश्वास-प्रस्तुतिः
शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् ।
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ २७ ॥
मूलम्
शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् ।
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि ।
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ २८ ॥
मूलम्
कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि ।
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ २८ ॥
विश्वास-प्रस्तुतिः
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा ।
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ २९ ॥
मूलम्
ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा ।
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ २९ ॥
विश्वास-प्रस्तुतिः
इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु ।
भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ ३० ॥
मूलम्
इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु ।
भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ ३० ॥
विश्वास-प्रस्तुतिः
द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ।
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ ३१ ॥
मूलम्
द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ।
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः ।
भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः ॥ ३२ ॥
मूलम्
अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः ।
भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् ।
स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते ॥ ३३ ॥
मूलम्
यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् ।
स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ।
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ॥ ३४ ॥
मूलम्
पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ।
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
नमो देवादिदेवाय देवानां परमात्मने ।
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ ३५ ॥
मूलम्
नमो देवादिदेवाय देवानां परमात्मने ।
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ ३५ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशो ऽध्यायः