५०

सूत उवाच

विश्वास-प्रस्तुतिः

अस्मिन् मन्वन्तरे पूर्वं वर्तमाने महान् विभुः ।
द्वापरे प्रथमे व्यासो मनुः स्वायम्भुवो मतः ॥ १ ॥

मूलम्

अस्मिन् मन्वन्तरे पूर्वं वर्तमाने महान् विभुः ।
द्वापरे प्रथमे व्यासो मनुः स्वायम्भुवो मतः ॥ १ ॥

विश्वास-प्रस्तुतिः

बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ २ ॥

मूलम्

बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ २ ॥

विश्वास-प्रस्तुतिः

तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः ॥ ३ ॥

मूलम्

तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ४ ॥

मूलम्

सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ४ ॥

विश्वास-प्रस्तुतिः

एकादशे तु त्रिवृषः शततेजास्ततः परः ।
त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे ॥ ५ ॥

मूलम्

एकादशे तु त्रिवृषः शततेजास्ततः परः ।
त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे ॥ ५ ॥

विश्वास-प्रस्तुतिः

त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः ।
कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः ॥ ६ ॥

मूलम्

त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः ।
कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः ।
राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः ॥ ७ ॥

मूलम्

ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः ।
राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः ॥ ७ ॥

विश्वास-प्रस्तुतिः

तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः ।
पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः ॥ ८ ॥

मूलम्

तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः ।
पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः ॥ ८ ॥

सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः ।
विश्वास-प्रस्तुतिः

अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत् ॥ ९ ॥

मूलम्

अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत् ॥ ९ ॥

विश्वास-प्रस्तुतिः

स एव सर्ववेदानां पुराणानां प्रदर्शकः ।
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ॥ १० ॥

मूलम्

स एव सर्ववेदानां पुराणानां प्रदर्शकः ।
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ॥ १० ॥

विश्वास-प्रस्तुतिः

आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ।
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ११ ॥

मूलम्

आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ।
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ११ ॥

अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् ।
विश्वास-प्रस्तुतिः

जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ।
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ॥ १२ ॥

मूलम्

जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ।
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १३ ॥

मूलम्

ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १३ ॥

जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ।
विश्वास-प्रस्तुतिः

तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ १४ ॥

मूलम्

तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूद् यस्मिंस्तेन यज्ञमथाकरोत् ॥ १५ ॥

मूलम्

एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूद् यस्मिंस्तेन यज्ञमथाकरोत् ॥ १५ ॥

विश्वास-प्रस्तुतिः

आध्वर्यवं यजुर्भिः स्यादृग्भिर्हेत्रं द्विजोत्तमाः ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १६ ॥

मूलम्

आध्वर्यवं यजुर्भिः स्यादृग्भिर्हेत्रं द्विजोत्तमाः ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १६ ॥

विश्वास-प्रस्तुतिः

ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १७ ॥

मूलम्

ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १७ ॥

विश्वास-प्रस्तुतिः

एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ १८ ॥

मूलम्

एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ १९ ॥

मूलम्

सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ १९ ॥

विश्वास-प्रस्तुतिः

भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
सो ऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात् ॥ २० ॥

मूलम्

भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
सो ऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात् ॥ २० ॥

विश्वास-प्रस्तुतिः

ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः ।
वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ २१ ॥

मूलम्

ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः ।
वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ २१ ॥

विश्वास-प्रस्तुतिः

स गीयते परो वेदे यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ २२ ॥

मूलम्

स गीयते परो वेदे यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् ।
वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ २३ ॥

मूलम्

वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् ।
वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ २३ ॥

अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः ।
विश्वास-प्रस्तुतिः

स वेदवेद्यो भगवान् वेदमूर्तिर्महेश्वरः ।
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ २४ ॥

मूलम्

स वेदवेद्यो भगवान् वेदमूर्तिर्महेश्वरः ।
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ २४ ॥

विश्वास-प्रस्तुतिः

इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदं च विजानाति पाराशर्यो महामुनिः ॥ २५ ॥

मूलम्

इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदं च विजानाति पाराशर्यो महामुनिः ॥ २५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशो ऽध्यायः