४७

सूत उवाच

विश्वास-प्रस्तुतिः

जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ १ ॥

मूलम्

जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ १ ॥

विश्वास-प्रस्तुतिः

प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ २ ॥

मूलम्

प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ २ ॥

गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते ।
विश्वास-प्रस्तुतिः

नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ।
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः ॥ ३ ॥

मूलम्

नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ।
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ।
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ ४ ॥

मूलम्

तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ।
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ ४ ॥

विश्वास-प्रस्तुतिः

तेषु पुण्या जनपदा नाधयो व्याधयो न च ।
न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ ५ ॥

मूलम्

तेषु पुण्या जनपदा नाधयो व्याधयो न च ।
न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ ५ ॥

विश्वास-प्रस्तुतिः

तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ ६ ॥

मूलम्

तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ ६ ॥

विश्वास-प्रस्तुतिः

अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता ।
अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ ७ ॥

मूलम्

अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता ।
अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ ७ ॥

विश्वास-प्रस्तुतिः

क्षुद्रनद्यस्त्वसङ्ख्याताः सरांसि सुबहून्यपि ।
न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ ८ ॥

मूलम्

क्षुद्रनद्यस्त्वसङ्ख्याताः सरांसि सुबहून्यपि ।
न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ ८ ॥

विश्वास-प्रस्तुतिः

आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा ।
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ ९ ॥

मूलम्

आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा ।
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ।
तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ १० ॥

मूलम्

इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ।
तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ १० ॥

विश्वास-प्रस्तुतिः

सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ।
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥ ११ ॥

मूलम्

सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ।
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ।
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ १२ ॥

मूलम्

प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ।
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ १२ ॥

विश्वास-प्रस्तुतिः

सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ १३ ॥

मूलम्

सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ १३ ॥

विश्वास-प्रस्तुतिः

कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ १४ ॥

मूलम्

कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ १४ ॥

विश्वास-प्रस्तुतिः

योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ।
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ १५ ॥

मूलम्

योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ।
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ १६ ॥

मूलम्

न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ १७ ॥

मूलम्

यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ १७ ॥

विश्वास-प्रस्तुतिः

कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।
पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः ॥ १८ ॥

मूलम्

कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।
पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः ॥ १८ ॥

विश्वास-प्रस्तुतिः

शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ १९ ॥

मूलम्

शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ १९ ॥

विश्वास-प्रस्तुतिः

विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ।
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ २० ॥

मूलम्

विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ।
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ २० ॥

धुतपापा शिवा चैव पवित्रा सम्मता तथा ।

विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः ॥ २१ ॥

विश्वास-प्रस्तुतिः

अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ।
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ २२ ॥

मूलम्

अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ।
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ २२ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ।
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ २३ ॥

मूलम्

ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ।
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ २३ ॥

विश्वास-प्रस्तुतिः

सर्वे विज्ञानसम्पन्ना मैत्रादिगुणसंयुताः ।
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ २४ ॥

मूलम्

सर्वे विज्ञानसम्पन्ना मैत्रादिगुणसंयुताः ।
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ २४ ॥

विश्वास-प्रस्तुतिः

यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ।
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ २५ ॥

मूलम्

यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ।
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ २५ ॥

विश्वास-प्रस्तुतिः

कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ २६ ॥

मूलम्

कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ २६ ॥

क्रौञ्चो वामनकश्चैव तृतीयश्चान्धकारकः ।
विश्वास-प्रस्तुतिः

देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ २७ ॥

मूलम्

देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ २७ ॥

विश्वास-प्रस्तुतिः

गौरी कुमुद्विती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ २८ ॥

मूलम्

गौरी कुमुद्विती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ २८ ॥

विश्वास-प्रस्तुतिः

पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ २९ ॥

मूलम्

पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ २९ ॥

विश्वास-प्रस्तुतिः

अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ ३० ॥

मूलम्

अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ३१ ॥

मूलम्

तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ३२ ॥

मूलम्

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ३३ ॥

मूलम्

उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ३४ ॥

मूलम्

सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ ३५ ॥

मूलम्

आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

मगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ३६ ॥

मूलम्

मगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ३६ ॥

विश्वास-प्रस्तुतिः

यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ३७ ॥

मूलम्

यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ३८ ॥

मूलम्

तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ३९ ॥

मूलम्

शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४० ॥

मूलम्

तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४० ॥

विश्वास-प्रस्तुतिः

नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४१ ॥

मूलम्

नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ॥ ४२ ॥

मूलम्

नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे ॥ ४३ ॥

मूलम्

केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम् ॥ ४४ ॥

मूलम्

अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४५ ॥

मूलम्

एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४६ ॥

मूलम्

सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ ४७ ॥

मूलम्

अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४८ ॥

मूलम्

सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९ ॥

मूलम्

तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९ ॥

हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् ।
विश्वास-प्रस्तुतिः

प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ।
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ ५० ॥

मूलम्

प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ।
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ।
शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ ५१ ॥

मूलम्

हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ।
शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् ।
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ ५२ ॥

मूलम्

नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् ।
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ।
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ ५३ ॥

मूलम्

पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ।
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ ५३ ॥

नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ।
विश्वास-प्रस्तुतिः

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ५४ ॥

मूलम्

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ५५ ॥

मूलम्

तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

नानाविलाससम्पन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ५६ ॥

मूलम्

नानाविलाससम्पन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ ५७ ॥

मूलम्

ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ ५८ ॥

मूलम्

सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ५९ ॥

मूलम्

स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असङ्ख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ६० ॥

मूलम्

प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असङ्ख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ६० ॥

विश्वास-प्रस्तुतिः

श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम् ॥ ६१ ॥

मूलम्

श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम् ॥ ६१ ॥

स्थानं पद् वैष्णवं दिव्यं योगिनामपि दुर्लभम् ।
विश्वास-प्रस्तुतिः

तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ।
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ ६२ ॥

मूलम्

तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ।
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ।
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम् ॥ ६३ ॥

मूलम्

विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ।
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सुपीतवसनो ऽनन्तो महामायो महाभुजः ।
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ ६४ ॥

मूलम्

सुपीतवसनो ऽनन्तो महामायो महाभुजः ।
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ।
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ ६५ ॥

मूलम्

सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ।
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ।
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ॥ ६६ ॥

मूलम्

न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ।
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ ६७ ॥

मूलम्

न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

स एव परमं ब्रह्म वासुदेवः सनातनः ।
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ६८ ॥

मूलम्

स एव परमं ब्रह्म वासुदेवः सनातनः ।
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ६९ ॥

मूलम्

नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ६९ ॥

इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोध्यायः