सूत उवाच
विश्वास-प्रस्तुतिः
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ १ ॥
मूलम्
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ १ ॥
विश्वास-प्रस्तुतिः
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ २ ॥
मूलम्
प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ २ ॥
विश्वास-प्रस्तुतिः
नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ।
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः ॥ ३ ॥
मूलम्
नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ।
वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ।
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ ४ ॥
मूलम्
तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ।
उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तेषु पुण्या जनपदा नाधयो व्याधयो न च ।
न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ ५ ॥
मूलम्
तेषु पुण्या जनपदा नाधयो व्याधयो न च ।
न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ ५ ॥
विश्वास-प्रस्तुतिः
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ ६ ॥
मूलम्
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।
तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ ६ ॥
विश्वास-प्रस्तुतिः
अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता ।
अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ ७ ॥
मूलम्
अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता ।
अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ ७ ॥
विश्वास-प्रस्तुतिः
क्षुद्रनद्यस्त्वसङ्ख्याताः सरांसि सुबहून्यपि ।
न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ ८ ॥
मूलम्
क्षुद्रनद्यस्त्वसङ्ख्याताः सरांसि सुबहून्यपि ।
न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ ८ ॥
विश्वास-प्रस्तुतिः
आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा ।
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ ९ ॥
मूलम्
आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा ।
ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ ९ ॥
विश्वास-प्रस्तुतिः
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ।
तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ १० ॥
मूलम्
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ।
तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ १० ॥
विश्वास-प्रस्तुतिः
सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ।
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥ ११ ॥
मूलम्
सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ।
पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥ ११ ॥
विश्वास-प्रस्तुतिः
प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ।
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ १२ ॥
मूलम्
प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ।
संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ १२ ॥
विश्वास-प्रस्तुतिः
सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ १३ ॥
मूलम्
सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ।
ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ १३ ॥
विश्वास-प्रस्तुतिः
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ १४ ॥
मूलम्
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ १४ ॥
विश्वास-प्रस्तुतिः
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ।
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ १५ ॥
मूलम्
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ।
निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ १६ ॥
मूलम्
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।
न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ १७ ॥
मूलम्
यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।
तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ १७ ॥
विश्वास-प्रस्तुतिः
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।
पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः ॥ १८ ॥
मूलम्
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।
पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ १९ ॥
मूलम्
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ १९ ॥
विश्वास-प्रस्तुतिः
विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ।
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ २० ॥
मूलम्
विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ।
कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ २० ॥
विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ।
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ २२ ॥
मूलम्
अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ।
तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ २२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ।
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ २३ ॥
मूलम्
ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ।
वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
सर्वे विज्ञानसम्पन्ना मैत्रादिगुणसंयुताः ।
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ २४ ॥
मूलम्
सर्वे विज्ञानसम्पन्ना मैत्रादिगुणसंयुताः ।
यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ २४ ॥
विश्वास-प्रस्तुतिः
यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ।
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ २५ ॥
मूलम्
यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ।
तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ २५ ॥
विश्वास-प्रस्तुतिः
कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ २६ ॥
मूलम्
कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ २७ ॥
मूलम्
देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
गौरी कुमुद्विती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ २८ ॥
मूलम्
गौरी कुमुद्विती चैव सन्ध्या रात्रिर्मनोजवा ।
ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ २८ ॥
विश्वास-प्रस्तुतिः
पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ २९ ॥
मूलम्
पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ २९ ॥
विश्वास-प्रस्तुतिः
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ ३० ॥
मूलम्
अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ३१ ॥
मूलम्
तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ३२ ॥
मूलम्
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ३३ ॥
मूलम्
उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ३४ ॥
मूलम्
सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ ३५ ॥
मूलम्
आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ३६ ॥
मूलम्
मगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ ३६ ॥
विश्वास-प्रस्तुतिः
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ३७ ॥
मूलम्
यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ३८ ॥
मूलम्
तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ३९ ॥
मूलम्
शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४० ॥
मूलम्
तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ ४० ॥
विश्वास-प्रस्तुतिः
नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४१ ॥
मूलम्
नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ॥ ४२ ॥
मूलम्
नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे ॥ ४३ ॥
मूलम्
केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे ॥ ४३ ॥
विश्वास-प्रस्तुतिः
अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम् ॥ ४४ ॥
मूलम्
अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४५ ॥
मूलम्
एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४६ ॥
मूलम्
सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ ४७ ॥
मूलम्
अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४८ ॥
मूलम्
सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९ ॥
मूलम्
तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ।
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ ५० ॥
मूलम्
प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ।
हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ।
शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ ५१ ॥
मूलम्
हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ।
शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् ।
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ ५२ ॥
मूलम्
नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् ।
सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ।
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ ५३ ॥
मूलम्
पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ।
वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ५४ ॥
मूलम्
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ५५ ॥
मूलम्
तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
नानाविलाससम्पन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ५६ ॥
मूलम्
नानाविलाससम्पन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ ५७ ॥
मूलम्
ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ ५८ ॥
मूलम्
सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ५९ ॥
मूलम्
स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असङ्ख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ६० ॥
मूलम्
प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असङ्ख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ ६० ॥
विश्वास-प्रस्तुतिः
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम् ॥ ६१ ॥
मूलम्
श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ।
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ ६२ ॥
मूलम्
तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ।
शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ।
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम् ॥ ६३ ॥
मूलम्
विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ।
स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सुपीतवसनो ऽनन्तो महामायो महाभुजः ।
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ ६४ ॥
मूलम्
सुपीतवसनो ऽनन्तो महामायो महाभुजः ।
क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ।
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ ६५ ॥
मूलम्
सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ।
समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ।
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ॥ ६६ ॥
मूलम्
न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ।
वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ ६७ ॥
मूलम्
न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
स एव परमं ब्रह्म वासुदेवः सनातनः ।
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ६८ ॥
मूलम्
स एव परमं ब्रह्म वासुदेवः सनातनः ।
शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ६९ ॥
मूलम्
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ ६९ ॥