मार्कण्डय उवाच
विश्वास-प्रस्तुतिः
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा ॥ १ ॥
मूलम्
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा ॥ १ ॥
विश्वास-प्रस्तुतिः
येनैव निः सृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ २ ॥
मूलम्
येनैव निः सृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ २ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ ३ ॥
मूलम्
सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ ४ ॥
मूलम्
पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ ४ ॥
विश्वास-प्रस्तुतिः
कृष्णपक्षे चतुर्दश्यां स्नात्वा सन्तर्पयेच्छुचिः ।
धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ५ ॥
मूलम्
कृष्णपक्षे चतुर्दश्यां स्नात्वा सन्तर्पयेच्छुचिः ।
धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ५ ॥
विश्वास-प्रस्तुतिः
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः ।
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ६ ॥
मूलम्
दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः ।
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तिस्त्रः कोट्योर्ऽधकोटी च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ७ ॥
मूलम्
तिस्त्रः कोट्योर्ऽधकोटी च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ७ ॥
विश्वास-प्रस्तुतिः
यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् ।
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ८ ॥
मूलम्
यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् ।
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
यत्र देवो महादेवो देव्या सह महेश्वरः ।
आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम् ॥ ९ ॥
मूलम्
यत्र देवो महादेवो देव्या सह महेश्वरः ।
आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु ॥ १० ॥
मूलम्
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु ॥ १० ॥
विश्वास-प्रस्तुतिः
इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ११ ॥
मूलम्
इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
महर्षोणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अत्राधीत्य द्विजो ऽध्यायं निर्मलत्वमवाप्नुयात् ॥ १२ ॥
मूलम्
महर्षोणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अत्राधीत्य द्विजो ऽध्यायं निर्मलत्वमवाप्नुयात् ॥ १२ ॥
विश्वास-प्रस्तुतिः
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरित्वं लभते नाकपृष्ठे च मोदते ॥ १३ ॥
मूलम्
यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरित्वं लभते नाकपृष्ठे च मोदते ॥ १३ ॥
विश्वास-प्रस्तुतिः
प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ १४ ॥
मूलम्
प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः ।
तीर्तानि कथयामास पृथिव्यां यानि कानिचित् ॥ १५ ॥
मूलम्
एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः ।
तीर्तानि कथयामास पृथिव्यां यानि कानिचित् ॥ १५ ॥
विश्वास-प्रस्तुतिः
भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् ।
पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः ॥ १६ ॥
मूलम्
भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् ।
पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः ॥ १६ ॥
विश्वास-प्रस्तुतिः
य इदं कल्यमुत्थाय पठते ऽथ शृणोति वा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७ ॥
मूलम्
य इदं कल्यमुत्थाय पठते ऽथ शृणोति वा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे सप्तत्रिंशो ऽध्यायः