सूत उवाच
विश्वास-प्रस्तुतिः
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः ।
जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम् ॥ १ ॥
मूलम्
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः ।
जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम् ॥ १ ॥
विश्वास-प्रस्तुतिः
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः ।
पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ २ ॥
मूलम्
स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः ।
पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह ।
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ ३ ॥
मूलम्
तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह ।
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् ।
मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम् ॥ ४ ॥
मूलम्
कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् ।
मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ।
धावमाना सुसम्भ्रान्ता व्याघ्रस्य वशमागता ॥ ५ ॥
मूलम्
तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ।
धावमाना सुसम्भ्रान्ता व्याघ्रस्य वशमागता ॥ ५ ॥
विश्वास-प्रस्तुतिः
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः ।
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ६ ॥
मूलम्
तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः ।
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ६ ॥
विश्वास-प्रस्तुतिः
मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी ।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ ७ ॥
मूलम्
मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी ।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ ७ ॥
विश्वास-प्रस्तुतिः
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा ।
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ॥ ८ ॥
मूलम्
त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा ।
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ॥ ८ ॥
विश्वास-प्रस्तुतिः
पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि ।
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ ९ ॥
मूलम्
पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि ।
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ ९ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः ।
कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ १० ॥
मूलम्
दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः ।
कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ १० ॥
विश्वास-प्रस्तुतिः
तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः ।
कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ ११ ॥
मूलम्
तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः ।
कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् ।
स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति ॥ १२ ॥
मूलम्
इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् ।
स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति ॥ १२ ॥
विश्वास-प्रस्तुतिः
कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ।
विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात् ॥ १३ ॥
मूलम्
कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ।
विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
तस्मात् सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ १४ ॥
मूलम्
तस्मात् सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ १४ ॥
विश्वास-प्रस्तुतिः
ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् ।
जायते योगसंसिद्धिः सा षण्मासे न संशयः ॥ १५ ॥
मूलम्
ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् ।
जायते योगसंसिद्धिः सा षण्मासे न संशयः ॥ १५ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ।
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ १६ ॥
मूलम्
ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ।
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ १६ ॥
विश्वास-प्रस्तुतिः
शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् ।
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ॥ १७ ॥
मूलम्
शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् ।
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ।
उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम ॥ १८ ॥
मूलम्
पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ।
उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम ॥ १८ ॥
विश्वास-प्रस्तुतिः
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ।
अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः ॥ १९ ॥
मूलम्
कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ।
अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ।
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः ॥ २० ॥
मूलम्
तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ।
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः ॥ २० ॥
विश्वास-प्रस्तुतिः
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ २१ ॥
मूलम्
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ २१ ॥
विश्वास-प्रस्तुतिः
न पूजिता मया देवा गावो ऽप्यतिथयस्तथा ।
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ २२ ॥
मूलम्
न पूजिता मया देवा गावो ऽप्यतिथयस्तथा ।
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ २२ ॥
विश्वास-प्रस्तुतिः
एकदा भगवान् देवो गोवृषेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः ॥ २३ ॥
मूलम्
एकदा भगवान् देवो गोवृषेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
तदाचिरेण कालेन पञ्चत्वमहमागतः ।
न दृष्टं नन्मया घोरं यमस्य वदनं मुने ॥ २४ ॥
मूलम्
तदाचिरेण कालेन पञ्चत्वमहमागतः ।
न दृष्टं नन्मया घोरं यमस्य वदनं मुने ॥ २४ ॥
विश्वास-प्रस्तुतिः
ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः ।
पिपासयाधुनाक्रान्तो न जानामि हिताहितम् ॥ २५ ॥
मूलम्
ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः ।
पिपासयाधुनाक्रान्तो न जानामि हिताहितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो ।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ २६ ॥
मूलम्
यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो ।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ २६ ॥
विश्वास-प्रस्तुतिः
इत्युक्तः शङ्कुकर्णो ऽथ पिशाचमिदमब्रवीत् ।
त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः ॥ २७ ॥
मूलम्
इत्युक्तः शङ्कुकर्णो ऽथ पिशाचमिदमब्रवीत् ।
त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः ॥ २७ ॥
विश्वास-प्रस्तुतिः
यत् त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः ।
संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि ॥ २८ ॥
मूलम्
यत् त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः ।
संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि ॥ २८ ॥
विश्वास-प्रस्तुतिः
स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ।
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ २९ ॥
मूलम्
स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ।
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ २९ ॥
विश्वास-प्रस्तुतिः
स्तुत्वैवं शङ्कुकर्णो ऽसौ भगवन्तं कपर्दिनम् ।
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ ४६ ॥
मूलम्
स्तुत्वैवं शङ्कुकर्णो ऽसौ भगवन्तं कपर्दिनम् ।
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ ४७ ॥
मूलम्
तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
शङ्कुकर्णो ऽथ मुक्तात्मा तदात्मा सर्वगो ऽमलः ।
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ ४८ ॥
मूलम्
शङ्कुकर्णो ऽथ मुक्तात्मा तदात्मा सर्वगो ऽमलः ।
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
एतद् रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः ।
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४९ ॥
मूलम्
एतद् रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः ।
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४९ ॥
विश्वास-प्रस्तुतिः
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ५० ॥
मूलम्
य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ५० ॥
विश्वास-प्रस्तुतिः
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ ५१ ॥
मूलम्
पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् ।
द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम् ॥ ५२ ॥
मूलम्
इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् ।
द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः ।
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ ५३ ॥
मूलम्
इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः ।
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ ५३ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकत्रिशोध्यायः