३०

सूत उवाच

विश्वास-प्रस्तुतिः

स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः ।
जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम् ॥ १ ॥

मूलम्

स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः ।
जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम् ॥ १ ॥

विश्वास-प्रस्तुतिः

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः ।
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ २ ॥

मूलम्

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः ।
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ २ ॥

विश्वास-प्रस्तुतिः

इदं तद् विमलं लिङ्गमोङ्कारं नाम शोभनम् ।
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३ ॥

मूलम्

इदं तद् विमलं लिङ्गमोङ्कारं नाम शोभनम् ।
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३ ॥

विश्वास-प्रस्तुतिः

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् ।
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ४ ॥

मूलम्

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् ।
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः ।
रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ५ ॥

मूलम्

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः ।
रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ५ ॥

विश्वास-प्रस्तुतिः

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते ।
तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम् ॥ ६ ॥

मूलम्

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते ।
तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला ।
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ७ ॥

मूलम्

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला ।
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् ।
ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ ८ ॥

मूलम्

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् ।
ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ ८ ॥

विश्वास-प्रस्तुतिः

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् ।
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ९ ॥

मूलम्

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् ।
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ९ ॥

विश्वास-प्रस्तुतिः

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा ।
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ १० ॥

मूलम्

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा ।
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ १० ॥

विश्वास-प्रस्तुतिः

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् ।
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ११ ॥

मूलम्

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् ।
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

कृत्तिवासेश्वरं लिङ्गः मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च ॥ १२ ॥

मूलम्

कृत्तिवासेश्वरं लिङ्गः मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च ॥ १२ ॥

विश्वास-प्रस्तुतिः

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः ।
न कश्चिदिह जानाति विना शम्भोरनुग्रहात् ॥ १३ ॥

मूलम्

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः ।
न कश्चिदिह जानाति विना शम्भोरनुग्रहात् ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः ।
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ १४ ॥

मूलम्

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः ।
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः ।
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ १५ ॥

मूलम्

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः ।
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ १५ ॥

विश्वास-प्रस्तुतिः

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् ।
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते ॥ १६ ॥

मूलम्

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् ।
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते ॥ १६ ॥

विश्वास-प्रस्तुतिः

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः ।
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ १७ ॥

मूलम्

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः ।
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ १७ ॥

विश्वास-प्रस्तुतिः

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ।
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ १८ ॥

मूलम्

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ।
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ १८ ॥

विश्वास-प्रस्तुतिः

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः ।
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ १९ ॥

मूलम्

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः ।
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्तिताः ।
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ २० ॥

मूलम्

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्तिताः ।
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ २० ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ।
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ २१ ॥

मूलम्

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ।
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ २१ ॥

विश्वास-प्रस्तुतिः

जन्मान्तरसहस्रेण मोक्षो ऽन्यत्राप्यते न वा ।
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ २२ ॥

मूलम्

जन्मान्तरसहस्रेण मोक्षो ऽन्यत्राप्यते न वा ।
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ २२ ॥

विश्वास-प्रस्तुतिः

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि ।
गोपितं देवदेवेन महादेवेन शम्भुना ॥ २३ ॥

मूलम्

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि ।
गोपितं देवदेवेन महादेवेन शम्भुना ॥ २३ ॥

विश्वास-प्रस्तुतिः

युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः ।
उपासते महादेवं जपन्ति शतरुद्रियम् ॥ २४ ॥

मूलम्

युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः ।
उपासते महादेवं जपन्ति शतरुद्रियम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् ।
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २५ ॥

मूलम्

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् ।
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २५ ॥

गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ २६ ॥ सम्प्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ॥ २७ ॥ आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसन्धिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शम्भुम् ॥ २८ ॥ नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ २९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रिंशो ऽध्यायः