ऋषय ऊचुः
विश्वास-प्रस्तुतिः
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः ।
किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ १ ॥
मूलम्
प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः ।
किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ १ ॥
विश्वास-प्रस्तुतिः
प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः ।
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ २ ॥
मूलम्
प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः ।
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ २ ॥
विश्वास-प्रस्तुतिः
तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै ।
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम् ॥ ३ ॥
मूलम्
तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै ।
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः ।
महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान् ॥ ४ ॥
मूलम्
पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः ।
महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान् ॥ ४ ॥
विश्वास-प्रस्तुतिः
स चापि कथयामास सर्वज्ञो भगवानृषिः ।
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ५ ॥
मूलम्
स चापि कथयामास सर्वज्ञो भगवानृषिः ।
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः ।
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ६ ॥
मूलम्
तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः ।
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः ।
न विद्यते ह्यविदितं भवता परमर्षिणा ॥ ७ ॥
मूलम्
भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः ।
न विद्यते ह्यविदितं भवता परमर्षिणा ॥ ७ ॥
विश्वास-प्रस्तुतिः
केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः ।
अन्ये साङ्ख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ८ ॥
मूलम्
केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः ।
अन्ये साङ्ख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः ।
अहिंसां सत्यमप्यन्ये सन्न्यासमपरे विदुः ॥ ९ ॥
मूलम्
ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः ।
अहिंसां सत्यमप्यन्ये सन्न्यासमपरे विदुः ॥ ९ ॥
विश्वास-प्रस्तुतिः
केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा ।
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ १० ॥
मूलम्
केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा ।
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ १० ॥
विश्वास-प्रस्तुतिः
किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव ।
यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ११ ॥
मूलम्
किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव ।
यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ११ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः ।
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ १२ ॥
मूलम्
श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः ।
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
साधु साधु महाभाग यत्पृष्टं भवता मुने ।
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ १३ ॥
मूलम्
साधु साधु महाभाग यत्पृष्टं भवता मुने ।
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ १३ ॥
विश्वास-प्रस्तुतिः
ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् ।
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ १४ ॥
मूलम्
ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् ।
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ १४ ॥
विश्वास-प्रस्तुतिः
नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः ।
न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम् ॥ १५ ॥
मूलम्
नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः ।
न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ॥ १६ ॥
मूलम्
मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ॥ १६ ॥
विश्वास-प्रस्तुतिः
देवदेव महादेव भक्तानामार्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ १७ ॥
मूलम्
देवदेव महादेव भक्तानामार्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ १७ ॥
विश्वास-प्रस्तुतिः
साङ्ख्ययोगस्तथा ध्यानं कर्मयोगो ऽथ वैदिकः ।
आयासबहुला लोके यानि चान्यानि शङ्कर ॥ १८ ॥
मूलम्
साङ्ख्ययोगस्तथा ध्यानं कर्मयोगो ऽथ वैदिकः ।
आयासबहुला लोके यानि चान्यानि शङ्कर ॥ १८ ॥
विश्वास-प्रस्तुतिः
येन विब्रान्तचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम् ॥ १९ ॥
मूलम्
येन विब्रान्तचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम ।
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ २० ॥
मूलम्
एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम ।
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ २० ॥
विश्वास-प्रस्तुतिः
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ २१ ॥
मूलम्
अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ २२ ॥
मूलम्
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ २२ ॥
विश्वास-प्रस्तुतिः
तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ॥ २३ ॥
मूलम्
तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ॥ २३ ॥
विश्वास-प्रस्तुतिः
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ २४ ॥
मूलम्
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ २४ ॥
विश्वास-प्रस्तुतिः
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ २५ ॥
मूलम्
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ २५ ॥
विश्वास-प्रस्तुतिः
भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् ।
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ २६ ॥
मूलम्
भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् ।
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ २६ ॥
विश्वास-प्रस्तुतिः
श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ २७ ॥
मूलम्
श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ २७ ॥
विश्वास-प्रस्तुतिः
देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम ।
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ २८ ॥
मूलम्
देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम ।
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ २८ ॥
विश्वास-प्रस्तुतिः
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ २९ ॥
मूलम्
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३० ॥
मूलम्
जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसङ्कराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥ ३१ ॥
मूलम्
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसङ्कराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३२ ॥
मूलम्
कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३३ ॥
मूलम्
चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३४ ॥
मूलम्
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३५ ॥
मूलम्
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दुर्लभा तपसा चापि पूतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३६ ॥
मूलम्
दुर्लभा तपसा चापि पूतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३७ ॥
मूलम्
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अविमुक्तं न सेवन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ ३८ ॥
मूलम्
अविमुक्तं न सेवन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३९ ॥
मूलम्
हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः ॥ ४० ॥
मूलम्
अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः ॥ ४० ॥
विश्वास-प्रस्तुतिः
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ ४१ ॥
मूलम्
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ ४१ ॥
विश्वास-प्रस्तुतिः
किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ ४२ ॥
मूलम्
किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ४३ ॥
मूलम्
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ४४ ॥
मूलम्
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
प्रायागं नैमिषं पुण्यं श्रीशैलो ऽथ महालयः ।
केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ४५ ॥
मूलम्
प्रायागं नैमिषं पुण्यं श्रीशैलो ऽथ महालयः ।
केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ४५ ॥
विश्वास-प्रस्तुतिः
शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ ४६ ॥
मूलम्
शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।
न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ॥ ४७ ॥
मूलम्
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।
न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ।
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४८ ॥
मूलम्
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ।
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः ।
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ॥ ४९ ॥
मूलम्
अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः ।
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
यजेत जुहुयान्नित्यं ददात्यर्चयते ऽमरान् ।
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ॥ ५० ॥
मूलम्
यजेत जुहुयान्नित्यं ददात्यर्चयते ऽमरान् ।
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ॥ ५० ॥
विश्वास-प्रस्तुतिः
यदि पापो यदि शठो यदि वाधार्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं नरः ॥ ५१ ॥
मूलम्
यदि पापो यदि शठो यदि वाधार्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं नरः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै ।
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ ५२ ॥
मूलम्
वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै ।
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
अन्यत्र योगज्ञानाभ्यां सन्न्यासादथवान्यतः ।
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना ॥ ५३ ॥
मूलम्
अन्यत्र योगज्ञानाभ्यां सन्न्यासादथवान्यतः ।
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ।
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ ५४ ॥
मूलम्
ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ।
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥ ५५ ॥
मूलम्
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ।
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ॥ ५६ ॥
मूलम्
यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ।
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् ।
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ ५७ ॥
मूलम्
ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् ।
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ ५७ ॥
विश्वास-प्रस्तुतिः
यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ॥ ५८ ॥
मूलम्
यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ॥ ५९ ॥
मूलम्
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ ६० ॥
मूलम्
यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ ६० ॥
विश्वास-प्रस्तुतिः
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।
यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ॥ ६१ ॥
मूलम्
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।
यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
वरणायास्तथा चास्या मध्ये वाराणसी पुरी ।
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ॥ ६२ ॥
मूलम्
वरणायास्तथा चास्या मध्ये वाराणसी पुरी ।
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
वाराणस्याः परं स्थानं न भूतं न भविष्यति ।
यत्र नारायणो देवो महादेवो दिवेश्वरः ॥ ६३ ॥
मूलम्
वाराणस्याः परं स्थानं न भूतं न भविष्यति ।
यत्र नारायणो देवो महादेवो दिवेश्वरः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
उपासते मां सततं देवदेवं पितामहम् ॥ ६४ ॥
मूलम्
तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
उपासते मां सततं देवदेवं पितामहम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ।
वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ ६५ ॥
मूलम्
महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ।
वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
तस्मान्मुमुक्षुर्नियतो वसेद् वै मरणान्तिकम् ।
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ६६ ॥
मूलम्
तस्मान्मुमुक्षुर्नियतो वसेद् वै मरणान्तिकम् ।
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ६६ ॥
विश्वास-प्रस्तुतिः
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ।
ततो नैव चरेत् पापं कायेन मनसा गिरा ॥ ६७ ॥
मूलम्
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ।
ततो नैव चरेत् पापं कायेन मनसा गिरा ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एतद् रहस्यं वेदानां पुराणानां च सुव्रताः ।
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ॥ ६८ ॥
मूलम्
एतद् रहस्यं वेदानां पुराणानां च सुव्रताः ।
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।
देव्यै देवेन कथितं सर्वपापविनाशनम् ॥ ६९ ॥
मूलम्
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।
देव्यै देवेन कथितं सर्वपापविनाशनम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ॥ ७० ॥
मूलम्
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ।
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ७१ ॥
मूलम्
यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ।
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
कलिकल्मषसम्भूता येषामुपहता मतिः ।
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ॥ ७२ ॥
मूलम्
कलिकल्मषसम्भूता येषामुपहता मतिः ।
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ७३ ॥
मूलम्
ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ।
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ॥ ७४ ॥
मूलम्
यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ।
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् ।
मृतानां च पुनर्जनम् न भूयो भवसागरे ॥ ७५ ॥
मूलम्
आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् ।
मृतानां च पुनर्जनम् न भूयो भवसागरे ॥ ७५ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ ७६ ॥
मूलम्
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
न वेदवचनात् पित्रोर्न चैव गुरुवादतः ।
मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति ॥ ७७ ॥
मूलम्
न वेदवचनात् पित्रोर्न चैव गुरुवादतः ।
मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति ॥ ७७ ॥
विश्वास-प्रस्तुतिः
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः ।
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ७८ ॥
मूलम्
इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः ।
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ७८ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकोनत्रिशो ऽध्यायः