११

श्रीकूर्म उवाच

विश्वास-प्रस्तुतिः

एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ १ ॥

मूलम्

एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ १ ॥

विश्वास-प्रस्तुतिः

तस्यैवं तपतो वक्त्राद् रुद्रः कालाग्निसन्निभः ।
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः ॥ २ ॥

मूलम्

तस्यैवं तपतो वक्त्राद् रुद्रः कालाग्निसन्निभः ।
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः ॥ २ ॥

विश्वास-प्रस्तुतिः

अर्धनारीनरवपुः दुष्प्रेक्ष्यो ऽतिभयङ्करः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ ३ ॥

मूलम्

अर्धनारीनरवपुः दुष्प्रेक्ष्यो ऽतिभयङ्करः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ ३ ॥

विश्वास-प्रस्तुतिः

तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ ४ ॥

मूलम्

तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ ४ ॥

विश्वास-प्रस्तुतिः

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालोशादयो विप्रा देवकार्ये नियोजिताः ॥ ५ ॥

मूलम्

एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालोशादयो विप्रा देवकार्ये नियोजिताः ॥ ५ ॥

विश्वास-प्रस्तुतिः

सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ ६ ॥

मूलम्

सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी ॥ ७ ॥

मूलम्

ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी ॥ ७ ॥

विश्वास-प्रस्तुतिः

विभज्य पुररीशानी स्वात्मानं शङ्कराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता ॥ ८ ॥

मूलम्

विभज्य पुररीशानी स्वात्मानं शङ्कराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता ॥ ८ ॥

विश्वास-प्रस्तुतिः

तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः ॥ ९ ॥

मूलम्

तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः ॥ ९ ॥

विश्वास-प्रस्तुतिः

नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत् ॥ १० ॥

मूलम्

नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत् ॥ १० ॥

विश्वास-प्रस्तुतिः

प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी ।
मेनायामभवत् पुत्री तदा हिमवतः सती ॥ ११ ॥

मूलम्

प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी ।
मेनायामभवत् पुत्री तदा हिमवतः सती ॥ ११ ॥

विश्वास-प्रस्तुतिः

स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ।
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च ॥ १२ ॥

मूलम्

स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ।
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च ॥ १२ ॥

विश्वास-प्रस्तुतिः

सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती सुरासुरनमस्कृता ॥ १३ ॥

मूलम्

सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती सुरासुरनमस्कृता ॥ १३ ॥

विश्वास-प्रस्तुतिः

तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ।
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः ॥ १४ ॥

मूलम्

तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ।
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः ॥ १४ ॥

विश्वास-प्रस्तुतिः

एतद् वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ।
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः ॥ १५ ॥

मूलम्

एतद् वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ।
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः ॥ १५ ॥

सूत उवाच
विश्वास-प्रस्तुतिः

इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् ।
विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १६ ॥

मूलम्

इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् ।
विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १६ ॥

ऋषय ऊचुः
विश्वास-प्रस्तुतिः

कैषा भगवती देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम् ॥ १७ ॥

मूलम्

कैषा भगवती देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तेषां तद् वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १८ ॥

मूलम्

तेषां तद् वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १८ ॥

श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः

पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १९ ॥

मूलम्

पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

साङ्ख्यानां परमं साङ्ख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ २० ॥

मूलम्

साङ्ख्यानां परमं साङ्ख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ २० ॥

विश्वास-प्रस्तुतिः

या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा ।
व्योमसञ्ज्ञा परा काष्ठा सेयं हैमवती मता ॥ २१ ॥

मूलम्

या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा ।
व्योमसञ्ज्ञा परा काष्ठा सेयं हैमवती मता ॥ २१ ॥

विश्वास-प्रस्तुतिः

शिवा सर्वगतानान्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ २२ ॥

मूलम्

शिवा सर्वगतानान्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ २२ ॥

विश्वास-प्रस्तुतिः

अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा ।
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ २३ ॥

मूलम्

अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा ।
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ २३ ॥

विश्वास-प्रस्तुतिः

एका माहेश्वरी शक्तिरनेकोपाधियोगतः ।
परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ २४ ॥

मूलम्

एका माहेश्वरी शक्तिरनेकोपाधियोगतः ।
परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ २४ ॥

विश्वास-प्रस्तुतिः

सेयं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ २५ ॥

मूलम्

सेयं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ २५ ॥

विश्वास-प्रस्तुतिः

चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ २६ ॥

मूलम्

चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ २६ ॥

विश्वास-प्रस्तुतिः

शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ २७ ॥

मूलम्

शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ २७ ॥

विश्वास-प्रस्तुतिः

अनया परया देवः स्वात्मानन्दं समश्नुते ।
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ २८ ॥

मूलम्

अनया परया देवः स्वात्मानन्दं समश्नुते ।
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ २८ ॥

विश्वास-प्रस्तुतिः

अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् ।
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ २९ ॥

मूलम्

अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् ।
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ २९ ॥

विश्वास-प्रस्तुतिः

सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ।
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ ३० ॥

मूलम्

सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ।
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ ३० ॥

विश्वास-प्रस्तुतिः

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ ३१ ॥

मूलम्

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

कालः सृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३२ ॥

मूलम्

कालः सृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः ।
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ ३३ ॥

मूलम्

प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः ।
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता ।
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ ३४ ॥

मूलम्

तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता ।
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ।
वैश्वरूप्यं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ ३५ ॥

मूलम्

सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ।
वैश्वरूप्यं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः ।
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ ३६ ॥

मूलम्

अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः ।
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ।
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया ॥ ३७ ॥

मूलम्

सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ।
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया ।
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ ३८ ॥

मूलम्

सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया ।
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ ३९ ॥

मूलम्

करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः ।
अनन्तस्याखिलेशस्य शम्भोः कालात्मनः प्रभोः ॥ ४० ॥

मूलम्

लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः ।
अनन्तस्याखिलेशस्य शम्भोः कालात्मनः प्रभोः ॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रधानं पुरुषो माया माया चैवं प्रपद्यते ।
एका सर्वगतानन्ता केवला निष्कला शिवा ॥ ४१ ॥

मूलम्

प्रधानं पुरुषो माया माया चैवं प्रपद्यते ।
एका सर्वगतानन्ता केवला निष्कला शिवा ॥ ४१ ॥

विश्वास-प्रस्तुतिः

एका शक्तिः शिवैको ऽपि शक्तिमानुच्यते शिवः ।
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः ॥ ४२ ॥

मूलम्

एका शक्तिः शिवैको ऽपि शक्तिमानुच्यते शिवः ।
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ ४३ ॥

मूलम्

शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

शक्तयो गिरजा देवी शक्तिमन्तो ऽथ शङ्करः ।
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ ४४ ॥

मूलम्

शक्तयो गिरजा देवी शक्तिमन्तो ऽथ शङ्करः ।
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता ।
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः ॥ ४५ ॥

मूलम्

भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता ।
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः ।
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ४६ ॥

मूलम्

मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः ।
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् ।
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥

मूलम्

इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् ।
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एतत् प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् ।
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ४८ ॥

मूलम्

एतत् प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् ।
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ४९ ॥

मूलम्

एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ५० ॥

मूलम्

आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् ।
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम् ॥ ५१ ॥

मूलम्

परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् ।
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम् ॥ ५२ ॥

मूलम्

शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

सैषा धात्री विधात्री च परमानन्दमिच्छताम् ।
संसारतापानखिलान् निहन्तीश्वरसंश्रया ॥ ५३ ॥

मूलम्

सैषा धात्री विधात्री च परमानन्दमिच्छताम् ।
संसारतापानखिलान् निहन्तीश्वरसंश्रया ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तस्माद् विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् ।
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम् ॥ ५४ ॥

मूलम्

तस्माद् विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् ।
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् ।
सभार्यः शरं यातः पार्वतीं परमेश्वरीम् ॥ ५५ ॥

मूलम्

लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् ।
सभार्यः शरं यातः पार्वतीं परमेश्वरीम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ।
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ५६ ॥

मूलम्

तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ।
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ ५६ ॥

मेनोवाच
विश्वास-प्रस्तुतिः

पश्य बालामिमां राजन् राजीवसदृशाननाम् ।
हिताय सर्वभूतानां जाता च तपसावयोः ॥ ५७ ॥

मूलम्

पश्य बालामिमां राजन् राजीवसदृशाननाम् ।
हिताय सर्वभूतानां जाता च तपसावयोः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सो ऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् ।
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ५८ ॥

मूलम्

सो ऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् ।
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् ।
निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम् ॥ ५९ ॥

मूलम्

अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् ।
निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः ।
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ६० ॥

मूलम्

प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः ।
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ ६० ॥

हीमवानुवाच
विश्वास-प्रस्तुतिः

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ ६१ ॥

मूलम्

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ ६१ ॥

विश्वास-प्रस्तुतिः

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ ६२ ॥

मूलम्

गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा ॥ ६२ ॥

देव्युवाच
विश्वास-प्रस्तुतिः

मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ६३ ॥

मूलम्

मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ६४ ॥

मूलम्

अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ ६४ ॥

विश्वास-प्रस्तुतिः

अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ६५ ॥

मूलम्

अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ६६ ॥

मूलम्

एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ६७ ॥

मूलम्

कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ६८ ॥

मूलम्

दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ६९ ॥

मूलम्

प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ७० ॥

मूलम्

किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ७१ ॥

मूलम्

शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ७२ ॥

मूलम्

सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ७३ ॥

मूलम्

सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ७४ ॥

मूलम्

दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ७५ ॥

मूलम्

आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ ७५ ॥

हीमवानुवाच
विश्वास-प्रस्तुतिः

शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ७६ ॥

मूलम्

शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ ७७ ॥

मूलम्

अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ ७७ ॥

विश्वास-प्रस्तुतिः

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ७८ ॥

मूलम्

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ ७८ ॥

विश्वास-प्रस्तुतिः

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ ७९ ॥

मूलम्

काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ ७९ ॥

विश्वास-प्रस्तुतिः

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ ८० ॥

मूलम्

शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ ८० ॥

विश्वास-प्रस्तुतिः

अनादिनिधनामोघा कारणात्मा कलाकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ८१ ॥

मूलम्

अनादिनिधनामोघा कारणात्मा कलाकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ ८१ ॥

विश्वास-प्रस्तुतिः

प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ८२ ॥

मूलम्

प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ ८२ ॥

विश्वास-प्रस्तुतिः

सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८३ ॥

मूलम्

सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ ८३ ॥

विश्वास-प्रस्तुतिः

अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ८४ ॥

मूलम्

अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ ८४ ॥

विश्वास-प्रस्तुतिः

महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ८५ ॥

मूलम्

महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ ८५ ॥

विश्वास-प्रस्तुतिः

संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा ।
प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ ८६ ॥

मूलम्

संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा ।
प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ ८६ ॥

विश्वास-प्रस्तुतिः

महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ८७ ॥

मूलम्

महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ८८ ॥

मूलम्

सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ ८८ ॥

विश्वास-प्रस्तुतिः

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ ८९ ॥

मूलम्

प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ ८९ ॥

विश्वास-प्रस्तुतिः

भूतान्तरात्मा कूटस्था महापुरुषसञ्ज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ ९० ॥

मूलम्

भूतान्तरात्मा कूटस्था महापुरुषसञ्ज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ ९० ॥

विश्वास-प्रस्तुतिः

व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ ९१ ॥

मूलम्

व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ ९१ ॥

विश्वास-प्रस्तुतिः

अनादिमायसम्भिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ ९२ ॥

मूलम्

अनादिमायसम्भिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ ९२ ॥

विश्वास-प्रस्तुतिः

व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ ९३ ॥

मूलम्

व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ ९४ ॥

मूलम्

सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ ९४ ॥

विश्वास-प्रस्तुतिः

वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ ९५ ॥

मूलम्

वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ ९५ ॥

विश्वास-प्रस्तुतिः

विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ ९६ ॥

मूलम्

विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ ९६ ॥

विश्वास-प्रस्तुतिः

महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ ९७ ॥

मूलम्

महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ ९७ ॥

विश्वास-प्रस्तुतिः

अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ ९८ ॥

मूलम्

अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ ९८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ ९९ ॥

मूलम्

ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ ९९ ॥

व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ।
विश्वास-प्रस्तुतिः

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ १०० ॥

मूलम्

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ १०० ॥

विश्वास-प्रस्तुतिः

ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १०१ ॥

मूलम्

ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १०१ ॥

विश्वास-प्रस्तुतिः

महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १०२ ॥

मूलम्

महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १०२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ।
ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ १०३ ॥

मूलम्

ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ।
ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ १०३ ॥

विश्वास-प्रस्तुतिः

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १०४ ॥

मूलम्

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १०४ ॥

विश्वास-प्रस्तुतिः

गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १०५ ॥

मूलम्

गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १०५ ॥

विश्वास-प्रस्तुतिः

सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १०६ ॥

मूलम्

सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १०६ ॥

विश्वास-प्रस्तुतिः

वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १०७ ॥

मूलम्

वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १०७ ॥

विश्वास-प्रस्तुतिः

गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १०८ ॥

मूलम्

गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वम्भरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १०८ ॥

विश्वास-प्रस्तुतिः

नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ १०९ ॥

मूलम्

नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ १०९ ॥

विश्वास-प्रस्तुतिः

शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ११० ॥

मूलम्

शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ११० ॥

विश्वास-प्रस्तुतिः

महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १११ ॥

मूलम्

महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १११ ॥

विश्वास-प्रस्तुतिः

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११२ ॥

मूलम्

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११२ ॥

विश्वास-प्रस्तुतिः

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११३ ॥

मूलम्

निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ ११३ ॥

विश्वास-प्रस्तुतिः

वृषासनगता गौरो महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ ११४ ॥

मूलम्

वृषासनगता गौरो महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ ११४ ॥

विश्वास-प्रस्तुतिः

विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ ११५ ॥

मूलम्

विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ ११५ ॥

विश्वास-प्रस्तुतिः

विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ ११६ ॥

मूलम्

विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ ११६ ॥

विश्वास-प्रस्तुतिः

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ ११७ ॥

मूलम्

बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ ११७ ॥

विश्वास-प्रस्तुतिः

निर्गुणा नित्यविभवा निः सारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ ११८ ॥

मूलम्

निर्गुणा नित्यविभवा निः सारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ ११८ ॥

विश्वास-प्रस्तुतिः

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ ११९ ॥

मूलम्

दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ ११९ ॥

विश्वास-प्रस्तुतिः

सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२० ॥

मूलम्

सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२० ॥

विश्वास-प्रस्तुतिः

कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १२१ ॥

मूलम्

कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १२१ ॥

विश्वास-प्रस्तुतिः

ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १२२ ॥

मूलम्

ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १२२ ॥

विश्वास-प्रस्तुतिः

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२३ ॥

मूलम्

महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२३ ॥

विश्वास-प्रस्तुतिः

दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी ॥ १२४ ॥

मूलम्

दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी ॥ १२४ ॥

विश्वास-प्रस्तुतिः

सन्ध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२५ ॥

मूलम्

सन्ध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२५ ॥

विश्वास-प्रस्तुतिः

ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ १२६ ॥

मूलम्

ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ १२६ ॥

विश्वास-प्रस्तुतिः

वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ १२७ ॥

मूलम्

वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ १२७ ॥

विश्वास-प्रस्तुतिः

इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ १२८ ॥

मूलम्

इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ १२८ ॥

विश्वास-प्रस्तुतिः

हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ १२९ ॥

मूलम्

हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ १२९ ॥

विश्वास-प्रस्तुतिः

बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ १३० ॥

मूलम्

बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ १३० ॥

विश्वास-प्रस्तुतिः

सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ १३१ ॥

मूलम्

सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ १३१ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ १३२ ॥

मूलम्

ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ १३२ ॥

विश्वास-प्रस्तुतिः

सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ १३३ ॥

मूलम्

सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ १३३ ॥

विश्वास-प्रस्तुतिः

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ १३४ ॥

मूलम्

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ १३४ ॥

विश्वास-प्रस्तुतिः

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ १३५ ॥

मूलम्

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ १३५ ॥

विश्वास-प्रस्तुतिः

चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा ॥ १३६ ॥

मूलम्

चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा ॥ १३६ ॥

विश्वास-प्रस्तुतिः

विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥ १३७ ॥

मूलम्

विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ॥ १३७ ॥

विश्वास-प्रस्तुतिः

सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ १३८ ॥

मूलम्

सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ १३८ ॥

विश्वास-प्रस्तुतिः

महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ १३९ ॥

मूलम्

महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ १३९ ॥

विश्वास-प्रस्तुतिः

वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ।
अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ १४० ॥

मूलम्

वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ।
अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ १४० ॥

विश्वास-प्रस्तुतिः

सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ १४१ ॥

मूलम्

सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ १४१ ॥

विश्वास-प्रस्तुतिः

ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ १४२ ॥

मूलम्

ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ १४२ ॥

विश्वास-प्रस्तुतिः

क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ १४३ ॥

मूलम्

क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ १४३ ॥

विश्वास-प्रस्तुतिः

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥ १४४ ॥

मूलम्

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥ १४४ ॥

विश्वास-प्रस्तुतिः

सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ १४५ ॥

मूलम्

सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ १४५ ॥

विश्वास-प्रस्तुतिः

कपिला कापिला कान्ताकनकाभाकलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ १४६ ॥

मूलम्

कपिला कापिला कान्ताकनकाभाकलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ १४६ ॥

विश्वास-प्रस्तुतिः

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ १४७ ॥

मूलम्

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ १४७ ॥

विश्वास-प्रस्तुतिः

धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १४८ ॥

मूलम्

धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १४८ ॥

विश्वास-प्रस्तुतिः

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ १४९ ॥

मूलम्

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ १४९ ॥

विश्वास-प्रस्तुतिः

विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी ।
किन्नरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ १५० ॥

मूलम्

विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी ।
किन्नरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ १५० ॥

विश्वास-प्रस्तुतिः

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ १५१ ॥

मूलम्

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ १५१ ॥

विश्वास-प्रस्तुतिः

अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी ॥ १५२ ॥

मूलम्

अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी ॥ १५२ ॥

विश्वास-प्रस्तुतिः

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ १५३ ॥

मूलम्

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ १५३ ॥

विश्वास-प्रस्तुतिः

शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ १५४ ॥

मूलम्

शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ १५४ ॥

विश्वास-प्रस्तुतिः

सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ १५५ ॥

मूलम्

सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ १५५ ॥

विश्वास-प्रस्तुतिः

हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ १५६ ॥

मूलम्

हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ १५६ ॥

विश्वास-प्रस्तुतिः

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ १५७ ॥

मूलम्

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ १५७ ॥

विश्वास-प्रस्तुतिः

धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ १५८ ॥

मूलम्

धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ १५८ ॥

विश्वास-प्रस्तुतिः

कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ १५९ ॥

मूलम्

कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ १५९ ॥

विश्वास-प्रस्तुतिः

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १६० ॥

मूलम्

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १६० ॥

विश्वास-प्रस्तुतिः

कराला पिङ्गलाकारा नामभेदामहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ १६१ ॥

मूलम्

कराला पिङ्गलाकारा नामभेदामहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ १६१ ॥

विश्वास-प्रस्तुतिः

शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ १६२ ॥

मूलम्

शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ १६२ ॥

विश्वास-प्रस्तुतिः

शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजी खगारूढा परार्घ्या परमालिनी ॥ १६३ ॥

मूलम्

शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजी खगारूढा परार्घ्या परमालिनी ॥ १६३ ॥

विश्वास-प्रस्तुतिः

ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ १६४ ॥

मूलम्

ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ १६४ ॥

विश्वास-प्रस्तुतिः

सङ्कल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ १६५ ॥

मूलम्

सङ्कल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ १६५ ॥

विश्वास-प्रस्तुतिः

निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ १६६ ॥

मूलम्

निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ १६६ ॥

विश्वास-प्रस्तुतिः

लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा ॥ १६७ ॥

मूलम्

लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा ॥ १६७ ॥

विश्वास-प्रस्तुतिः

नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
सङ्कर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ १६८ ॥

मूलम्

नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
सङ्कर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ १६८ ॥

विश्वास-प्रस्तुतिः

महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ १६९ ॥

मूलम्

महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ १६९ ॥

विश्वास-प्रस्तुतिः

भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ १७० ॥

मूलम्

भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा ॥ १७० ॥

विश्वास-प्रस्तुतिः

अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ १७१ ॥

मूलम्

अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ १७१ ॥

विश्वास-प्रस्तुतिः

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १७२ ॥

मूलम्

वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १७२ ॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
विश्वास-प्रस्तुतिः

अशेषदेवतामूर्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १७३ ॥

मूलम्

अशेषदेवतामूर्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १७३ ॥

विश्वास-प्रस्तुतिः

अवर्ण वर्णरहिता निवर्णा बीजसम्भवा ।
अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ १७४ ॥

मूलम्

अवर्ण वर्णरहिता निवर्णा बीजसम्भवा ।
अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ १७४ ॥

विश्वास-प्रस्तुतिः

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १७५ ॥

मूलम्

अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १७५ ॥

विश्वास-प्रस्तुतिः

सत्यमात्रा सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ।
सर्ववादाश्रया सङ्ख्या सङ्ख्ययोगसमुद्भवा ॥ १७६ ॥

मूलम्

सत्यमात्रा सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ।
सर्ववादाश्रया सङ्ख्या सङ्ख्ययोगसमुद्भवा ॥ १७६ ॥

विश्वास-प्रस्तुतिः

असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ॥ १७७ ॥

मूलम्

असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ॥ १७७ ॥

विश्वास-प्रस्तुतिः

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ १७८ ॥

मूलम्

विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ १७८ ॥

विश्वास-प्रस्तुतिः

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १७९ ॥

मूलम्

त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १७९ ॥

विश्वास-प्रस्तुतिः

शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १८० ॥

मूलम्

शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १८० ॥

विश्वास-प्रस्तुतिः

शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १८१ ॥

मूलम्

शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १८१ ॥

विश्वास-प्रस्तुतिः

कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १८२ ॥

मूलम्

कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना ॥ १८२ ॥

विश्वास-प्रस्तुतिः

सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १८३ ॥

मूलम्

सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १८३ ॥

विश्वास-प्रस्तुतिः

अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १८४ ॥

मूलम्

अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १८४ ॥

विश्वास-प्रस्तुतिः

हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १८५ ॥

मूलम्

हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १८५ ॥

विश्वास-प्रस्तुतिः

महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ १८६ ॥

मूलम्

महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ १८६ ॥

विश्वास-प्रस्तुतिः

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ १८७ ॥

मूलम्

लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ १८७ ॥

विश्वास-प्रस्तुतिः

सुधामा कर्मकरणी युगान्तदहनात्मिका ।
सङ्कर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १८८ ॥

मूलम्

सुधामा कर्मकरणी युगान्तदहनात्मिका ।
सङ्कर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १८८ ॥

विश्वास-प्रस्तुतिः

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १८९ ॥

मूलम्

ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १८९ ॥

विश्वास-प्रस्तुतिः

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १९० ॥

मूलम्

मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १९० ॥

विश्वास-प्रस्तुतिः

हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १९१ ॥

मूलम्

हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १९१ ॥

विश्वास-प्रस्तुतिः

वेदविद्याव्रतस्नाता धर्मशीलानिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ १९२ ॥

मूलम्

वेदविद्याव्रतस्नाता धर्मशीलानिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ १९२ ॥

विश्वास-प्रस्तुतिः

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १९३ ॥

मूलम्

विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १९३ ॥

विश्वास-प्रस्तुतिः

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १९४ ॥

मूलम्

मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा ॥ १९४ ॥

विश्वास-प्रस्तुतिः

सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १९५ ॥

मूलम्

सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १९५ ॥

विश्वास-प्रस्तुतिः

वसुप्रदा वसुमती वसोर्धारा वसुन्धरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १९६ ॥

मूलम्

वसुप्रदा वसुमती वसोर्धारा वसुन्धरा ।
धाराधरा वरारोहा वरावरसहस्रदा ॥ १९६ ॥

विश्वास-प्रस्तुतिः

श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १९७ ॥

मूलम्

श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १९७ ॥

विश्वास-प्रस्तुतिः

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १९८ ॥

मूलम्

अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १९८ ॥

विश्वास-प्रस्तुतिः

सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ १९९ ॥

मूलम्

सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ १९९ ॥

विश्वास-प्रस्तुतिः

नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ २०० ॥

मूलम्

नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ २०० ॥

विश्वास-प्रस्तुतिः

मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ २०१ ॥

मूलम्

मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ २०१ ॥

विश्वास-प्रस्तुतिः

सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ २०२ ॥

मूलम्

सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ २०२ ॥

विश्वास-प्रस्तुतिः

युगन्धरा युगावर्ता त्रिसन्ध्या हर्षवर्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ २०३ ॥

मूलम्

युगन्धरा युगावर्ता त्रिसन्ध्या हर्षवर्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ २०३ ॥

विश्वास-प्रस्तुतिः

शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ २०४ ॥

मूलम्

शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ २०४ ॥

विश्वास-प्रस्तुतिः

शतरूपा शतावर्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ २०५ ॥

मूलम्

शतरूपा शतावर्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ २०५ ॥

विश्वास-प्रस्तुतिः

समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ २०६ ॥

मूलम्

समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ २०६ ॥

विश्वास-प्रस्तुतिः

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ २०७ ॥

मूलम्

धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ २०७ ॥

विश्वास-प्रस्तुतिः

धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ २०८ ॥

मूलम्

धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ २०८ ॥

विश्वास-प्रस्तुतिः

कापाली शाकला मूर्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ २०९ ॥

मूलम्

कापाली शाकला मूर्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ २०९ ॥

सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ।
विश्वास-प्रस्तुतिः

प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ २१० ॥

मूलम्

प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ २१० ॥

विश्वास-प्रस्तुतिः

एवं नाम्नां सहस्रेण स्तुत्वासौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ २११ ॥

मूलम्

एवं नाम्नां सहस्रेण स्तुत्वासौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ २११ ॥

विश्वास-प्रस्तुतिः

यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥ २१२ ॥

मूलम्

यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥ २१२ ॥

विश्वास-प्रस्तुतिः

एवमुक्ताथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ २१३ ॥

मूलम्

एवमुक्ताथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ २१३ ॥

विश्वास-प्रस्तुतिः

नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ २१४ ॥

मूलम्

नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ २१४ ॥

विश्वास-प्रस्तुतिः

रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ २१५ ॥

मूलम्

रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ २१५ ॥

विश्वास-प्रस्तुतिः

भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ २१६ ॥

मूलम्

भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ २१६ ॥

विश्वास-प्रस्तुतिः

ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ २१७ ॥

मूलम्

ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ २१७ ॥

विश्वास-प्रस्तुतिः

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं सन्त्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ २१८ ॥

मूलम्

तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं सन्त्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ २१८ ॥

हिमवानुवाच
विश्वास-प्रस्तुतिः

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ २१९ ॥

मूलम्

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ २१९ ॥

विश्वास-प्रस्तुतिः

त्वया सृष्टं जगत् सर्वं प्रधानाद्यन्त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ २२० ॥

मूलम्

त्वया सृष्टं जगत् सर्वं प्रधानाद्यन्त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ २२० ॥

विश्वास-प्रस्तुतिः

वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ।
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ २२१ ॥

मूलम्

वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ।
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ २२१ ॥

विश्वास-प्रस्तुतिः

त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन् ॥ २२२ ॥

मूलम्

त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन् ॥ २२२ ॥

विश्वास-प्रस्तुतिः

त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ २२३ ॥

मूलम्

त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ २२३ ॥

विश्वास-प्रस्तुतिः

त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ।
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च ॥ २२४ ॥

मूलम्

त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ।
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च ॥ २२४ ॥

विश्वास-प्रस्तुतिः

त्वयैव सङ्गतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ २२५ ॥

मूलम्

त्वयैव सङ्गतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ २२५ ॥

विश्वास-प्रस्तुतिः

त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ २२६ ॥

मूलम्

त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ २२६ ॥

विश्वास-प्रस्तुतिः

त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ।
वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ २२७ ॥

मूलम्

त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ।
वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ २२७ ॥

विश्वास-प्रस्तुतिः

ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ।
साङ्ख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ २२८ ॥

मूलम्

ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ।
साङ्ख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ २२८ ॥

विश्वास-प्रस्तुतिः

आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ २२९ ॥

मूलम्

आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ २२९ ॥

विश्वास-प्रस्तुतिः

अध्यात्मविद्या विद्यानां गतीनां परम् गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ २३० ॥

मूलम्

अध्यात्मविद्या विद्यानां गतीनां परम् गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ २३० ॥

विश्वास-प्रस्तुतिः

ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ।
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ २३१ ॥

मूलम्

ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ।
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ २३१ ॥

विश्वास-प्रस्तुतिः

पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ २३२ ॥

मूलम्

पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ २३२ ॥

विश्वास-प्रस्तुतिः

ईशानश्चासि कल्पानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ २३३ ॥

मूलम्

ईशानश्चासि कल्पानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ २३३ ॥

विश्वास-प्रस्तुतिः

त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ २३४ ॥

मूलम्

त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ २३४ ॥

विश्वास-प्रस्तुतिः

सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ।
सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ २३५ ॥

मूलम्

सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ।
सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ २३५ ॥

विश्वास-प्रस्तुतिः

पर्वतानां महामेरुरनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ २३६ ॥

मूलम्

पर्वतानां महामेरुरनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ २३६ ॥

रूपं तवोशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ २३७ ॥ यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ २३८ ॥ अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतो ऽस्मि रूपम् ॥ २३९ ॥ आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तवैव नमामि रूपं पुरुषाभिधानम् ॥ २४० ॥ सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतो ऽस्मि ते रूपमलुप्तभेदम् ॥ २४१ ॥ आद्यं महत् ते पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतो ऽस्मि रूपम् ॥ २४२ ॥ द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतो ऽस्मि रूपं जगदण्डसञ्ज्ञम् ॥ २४३ ॥ अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं रपमेष्ठिसञ्ज्ञं नमामि रूपं रविमण्डलस्थम् ॥ २४४ ॥ सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतो ऽस्मि रूपम् ॥ २४५ ॥ दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसञ्ज्ञम् ॥ २४६ ॥ फणासहस्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतो ऽस्मि रूपं तव शेषसञ्ज्ञम् ॥ २४७ ॥ अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतो ऽस्मि रूपं तव रुद्रसञ्ज्ञम् ॥ २४८ ॥ प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विशालशुम्रं नमामि ते रूपमिदं नमासि ॥ २४९ ॥
विश्वास-प्रस्तुतिः

ॐ नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ २५० ॥

मूलम्

ॐ नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ २५० ॥

विश्वास-प्रस्तुतिः

त्वन्मयो ऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ २५१ ॥

मूलम्

त्वन्मयो ऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ २५१ ॥

विश्वास-प्रस्तुतिः

मया नास्ति समो लोके देवो वादानवो ऽपि वा ।
जगन्मातैव मत्पुत्री सम्भूता तपसा यतः ॥ २५२ ॥

मूलम्

मया नास्ति समो लोके देवो वादानवो ऽपि वा ।
जगन्मातैव मत्पुत्री सम्भूता तपसा यतः ॥ २५२ ॥

विश्वास-प्रस्तुतिः

एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ २५३ ॥

मूलम्

एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ २५३ ॥

विश्वास-प्रस्तुतिः

पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ २५४ ॥

मूलम्

पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ २५४ ॥

विश्वास-प्रस्तुतिः

अहो मे सुमहद् भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ २५५ ॥

मूलम्

अहो मे सुमहद् भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ २५५ ॥

विश्वास-प्रस्तुतिः

एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतो ऽभवत् ॥ २५६ ॥

मूलम्

एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतो ऽभवत् ॥ २५६ ॥

विश्वास-प्रस्तुतिः

अथ सा तस्य वचनं निशम्य जगतो ऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ २५७ ॥

मूलम्

अथ सा तस्य वचनं निशम्य जगतो ऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ २५७ ॥

देव्युवाच
विश्वास-प्रस्तुतिः

शृणुष्व चैतत् परमं गुह्यमीश्वरगोचरम् ।
उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ २५८ ॥

मूलम्

शृणुष्व चैतत् परमं गुह्यमीश्वरगोचरम् ।
उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ २५८ ॥

विश्वास-प्रस्तुतिः

यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् ।
सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ २५९ ॥

मूलम्

यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् ।
सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ २५९ ॥

विश्वास-प्रस्तुतिः

शान्तः समाहितमना दम्भाहङ्कारवर्जितः ।
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ २६० ॥

मूलम्

शान्तः समाहितमना दम्भाहङ्कारवर्जितः ।
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ २६० ॥

विश्वास-प्रस्तुतिः

भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः ।
सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा ॥ २६१ ॥

मूलम्

भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः ।
सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा ॥ २६१ ॥

विश्वास-प्रस्तुतिः

तदेव मनसा पश्य तद् ध्यायस्व जपस्व च ।
ममोपदेशात् संसारं नाशयामि तवानघ ॥ २६२ ॥

मूलम्

तदेव मनसा पश्य तद् ध्यायस्व जपस्व च ।
ममोपदेशात् संसारं नाशयामि तवानघ ॥ २६२ ॥

विश्वास-प्रस्तुतिः

अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ २६३ ॥

मूलम्

अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ २६३ ॥

विश्वास-प्रस्तुतिः

ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ २६४ ॥

मूलम्

ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ २६४ ॥

विश्वास-प्रस्तुतिः

श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ २६५ ॥

मूलम्

श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ २६५ ॥

विश्वास-प्रस्तुतिः

धर्मात् सञ्जायते भक्तिर्भक्त्या सम्प्राप्यते परम् ।
श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ २६६ ॥

मूलम्

धर्मात् सञ्जायते भक्तिर्भक्त्या सम्प्राप्यते परम् ।
श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ २६६ ॥

विश्वास-प्रस्तुतिः

नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत् ॥ २६७ ॥

मूलम्

नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत् ॥ २६७ ॥

विश्वास-प्रस्तुतिः

ममैवैषा परा शक्तिर्वेदसञ्ज्ञा पुरातनी ।
ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्तते ॥ २६८ ॥

मूलम्

ममैवैषा परा शक्तिर्वेदसञ्ज्ञा पुरातनी ।
ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्तते ॥ २६८ ॥

तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ ## २६९ ॥ ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मितम् । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ ## २७० ॥ न च वेदाद् ऋते किञ्चिच्छास्त्रधर्माभिधायकम् । यो ऽन्यत्ररमतेसो ऽसौनसम्भाष्यो द्विजातिभिः ॥ ## २७१ ॥ यानि शास्त्राणि दृश्यन्ते लोके ऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ ## २७२ ॥ कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ ## २७३ ॥ ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ ## २७४ ॥ वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत् प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ ## २७५ ॥ वर्णानामनुकम्पार्थं मन्नियोगाद् विराट् स्वयम् । स्वायम्भुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवाना ॥ ## २७६ ॥ श्रुत्वा चान्ये ऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ ## २७७ ॥ तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात् तानि करिष्यन्ति युगे युगे ॥ ## २७८ ॥ अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ ## २७९ ॥ अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगे ऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ ## २८० ॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ ## २८१ ॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ ## २८२ ॥ एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद् यावदाभूतसम्प्लवम् ॥ ## २८३ ॥ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ ## २८४ ॥ तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ## २८५ ॥ ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ ## २८६ ॥ सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ ## २८७ ॥ मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । सन्न्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ ## २८८ ॥ तेषां नित्याभियुक्तानां मायातत्त्वसमुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपने मा चिरात् ॥ ## २८९ ॥ ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ ## २९० ॥ तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मेनया सह सङ्गतः ॥ ## २९१ ॥ अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ ## २९२ ॥ यद् यत् स्वरूपं मे तात मनसो गोचरं भवेत् । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ ## २९३ ॥ यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ ## २९४ ॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ ## २९५ ॥ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ ## २९६ ॥ मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ ## २९७ ॥ एकत्वेन पृथक्त्वेन तथा चोभयतो ऽपि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ ## २९८ ॥ मामनाश्रित्य तत् तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ ## २९९ ॥ तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ ## ३०० ॥ कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ ## ३०१ ॥ न वै पश्यन्ति तत् तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ ## ३०२ ॥ सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ ## ३०३ ॥ अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम् ॥ ## ३०४ ॥ सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ ## ३०५ ॥ भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये ॥ ## ३०६ ॥ अहङ्कारं च मात्सर्यं कामं क्रोधं परिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ ## ३०७ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ ## ३०८ ॥ ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ ## ३०९ ॥ वीक्षते तत् परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ ## ३१० ॥ ब्रह्मणो हि प्रतिष्ठायं परस्य परमः शिवः । अनन्तस्याव्ययस्यैकः स्वात्माधारो महेश्वरः ॥ ## ३११ ॥ ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं सततं श्रय ॥ ## ३१२ ॥ एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्तुमर्हसि ॥ ## ३१३ ॥ अहं वै याचिता देवैः सञ्जाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ ## ३१४ ॥ धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ ## ३१५ ॥ स त्वं नियोगाद् देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ ## ३१६ ॥ तत्सम्बन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः ॥ ## ३१७ ॥ तस्मात् सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । सम्पूज्य देवमीशानं शरण्यं शरणं व्रज ॥ ## ३१८ ॥ स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ ## ३१९ ॥ विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे ॥ ## ३२० ॥ तस्यैतत् परमं ज्ञानमात्मयोगमनुत्तमम् । यथावद् व्याजहारेशासाधनानिच विस्तरात् ॥ ## ३२१ ॥ निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तो ऽभवत्पुनः ॥ ## ३२२ ॥ प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद् ब्रह्मणः साध्वीं देवानां चैव सन्निधौ ॥ ## ३२३ ॥ य इमं पठते ऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य सन्निधौ भक्त्या सुचिस्तद्भावभावितः ॥ ## ३२४ ॥ सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात् ॥ ## ३२५ ॥ यश्चैतत् पठते स्तोत्रं ब्राह्मणानां समीपतः । देव्याः समाहितमनाः सर्वपापैः प्रमुच्यते ॥ ## ३२६ ॥ नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वार्ऽकमण्डलगतां सम्भाव्य परमेश्वरीम् ॥ ## ३२७ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन् परमं भावं देव्या माहेश्वरं परम् ॥ ## ३२८ ॥ अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सो ऽन्तकाले स्मृतिं लब्ध्वापरं ब्रह्माधिगच्छति ॥ ## ३२९ ॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्य सः ॥ ## ३३० ॥ सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमानप्नुयात् ॥ ## ३३१ ॥ प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्देषैर्ग्रहदोषैश्च मुच्यते ॥ ## ३३२ ॥ जपेद् वाहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ ## ३३३ ॥ सम्पूज्य पार्श्वतः शम्भुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ ## ३३४ ॥ तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापानोदार्थं देव्या नाम सहस्रकम् ॥ ## ३३५ ॥ प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ ## ३३६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकादशो ऽध्यायः