श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ १ ॥
मूलम्
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ १ ॥
विश्वास-प्रस्तुतिः
तमो मोहो महामोहस्तामिस्त्रश्चान्धसञ्ज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ २ ॥
मूलम्
तमो मोहो महामोहस्तामिस्त्रश्चान्धसञ्ज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ २ ॥
विश्वास-प्रस्तुतिः
पञ्चधावस्थितः सर्गो ध्यायतः सो ऽभिमानिनः ।
संवृतस्तमसा चैव बीजकम्भुवनावृतः ॥ ३ ॥
मूलम्
पञ्चधावस्थितः सर्गो ध्यायतः सो ऽभिमानिनः ।
संवृतस्तमसा चैव बीजकम्भुवनावृतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
वर्हिरन्तश्चाप्रकाशः स्तब्धो निः सञ्ज्ञ एव च ।
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ ४ ॥
मूलम्
वर्हिरन्तश्चाप्रकाशः स्तब्धो निः सञ्ज्ञ एव च ।
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वासाधकं सर्गममन्यदपरं प्रभुः ।
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत ॥ ५ ॥
मूलम्
तं दृष्ट्वासाधकं सर्गममन्यदपरं प्रभुः ।
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत ॥ ५ ॥
विश्वास-प्रस्तुतिः
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्त्रोतस्ततः स्मृतः ।
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ ६ ॥
मूलम्
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्त्रोतस्ततः स्मृतः ।
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह ।
ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ ७ ॥
मूलम्
तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह ।
ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ ७ ॥
विश्वास-प्रस्तुतिः
ते सुखप्रतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च स्वभावाद् देवसञ्ज्ञिताः ॥ ८ ॥
मूलम्
ते सुखप्रतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च स्वभावाद् देवसञ्ज्ञिताः ॥ ८ ॥
विश्वास-प्रस्तुतिः
ततो ऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा ।
प्रादुरासीत् तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः ॥ ९ ॥
मूलम्
ततो ऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा ।
प्रादुरासीत् तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः ॥ ९ ॥
विश्वास-प्रस्तुतिः
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ १० ॥
मूलम्
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ १० ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः ।
तस्याभिध्यायतः सर्गं सर्गो भूतादिको ऽभवत् ॥ ११ ॥
मूलम्
तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः ।
तस्याभिध्यायतः सर्गं सर्गो भूतादिको ऽभवत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः ॥ १२ ॥
मूलम्
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः ॥ १२ ॥
विश्वास-प्रस्तुतिः
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ १३ ॥
मूलम्
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः सम्भूतो ऽबुद्धिपूर्वकः ॥ १४ ॥
मूलम्
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः सम्भूतो ऽबुद्धिपूर्वकः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥ १५ ॥
मूलम्
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥ १५ ॥
विश्वास-प्रस्तुतिः
तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ १६ ॥
मूलम्
तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥ १७ ॥
मूलम्
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥ १७ ॥
विश्वास-प्रस्तुतिः
प्राकृतास्तु त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ।
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः ॥ १८ ॥
मूलम्
प्राकृतास्तु त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ।
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
सनकं सनातनं चैव तथैव च सनन्दनम् ।
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ १९ ॥
मूलम्
सनकं सनातनं चैव तथैव च सनन्दनम् ।
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ १९ ॥
विश्वास-प्रस्तुतिः
पञ्चैते योगिनो विप्राः परं वैराग्यमास्थिताः ।
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ २० ॥
मूलम्
पञ्चैते योगिनो विप्राः परं वैराग्यमास्थिताः ।
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः ।
मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ २१ ॥
मूलम्
तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः ।
मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तं बोधयामास सुतं जगन्मायो महामुनिः ।
नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ २२ ॥
मूलम्
तं बोधयामास सुतं जगन्मायो महामुनिः ।
नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ २२ ॥
विश्वास-प्रस्तुतिः
बोधितस्तेन विश्वात्मा तताप परमं तपः ।
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥ २३ ॥
मूलम्
बोधितस्तेन विश्वात्मा तताप परमं तपः ।
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥ २३ ॥
विश्वास-प्रस्तुतिः
ततो दीर्घेण कालेन दुखात् क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः ॥ २४ ॥
मूलम्
ततो दीर्घेण कालेन दुखात् क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः ॥ २४ ॥
विश्वास-प्रस्तुतिः
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेश्वरः ।
समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ २५ ॥
मूलम्
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेश्वरः ।
समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ २५ ॥
विश्वास-प्रस्तुतिः
स एव भगवानीशस्तेजोराशिः सनातनः ।
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ २६ ॥
मूलम्
स एव भगवानीशस्तेजोराशिः सनातनः ।
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
ओङ्कारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः ।
ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ २७ ॥
मूलम्
ओङ्कारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः ।
ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ २७ ॥
विश्वास-प्रस्तुतिः
स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः ।
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥ २८ ॥
मूलम्
स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः ।
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥ २८ ॥
विश्वास-प्रस्तुतिः
सृजेति सो ऽब्रवीदीशो नाहं मृत्युजरान्विताः ।
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ॥ २९ ॥
मूलम्
सृजेति सो ऽब्रवीदीशो नाहं मृत्युजरान्विताः ।
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ॥ २९ ॥
विश्वास-प्रस्तुतिः
निवार्य च तदा रुद्रं ससर्ज कमलोद्भवः ।
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत ॥ ३० ॥
मूलम्
निवार्य च तदा रुद्रं ससर्ज कमलोद्भवः ।
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत ॥ ३० ॥
विश्वास-प्रस्तुतिः
अपो ऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा ।
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ॥ ३१ ॥
मूलम्
अपो ऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा ।
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ।
अर्धमासाश्च मासाश्च अयनाब्दयुगादयः ॥ ३२ ॥
मूलम्
लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ।
अर्धमासाश्च मासाश्च अयनाब्दयुगादयः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च धर्मं सङ्कल्पमेव च ॥ ३३ ॥
मूलम्
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च धर्मं सङ्कल्पमेव च ॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्राणाद् ब्रह्मासृजद् दक्षं चक्षुषश्च मरीचिनम् ।
शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥ ३४ ॥
मूलम्
प्राणाद् ब्रह्मासृजद् दक्षं चक्षुषश्च मरीचिनम् ।
शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
श्रोत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः ।
सङ्कल्पं चैव सङ्कल्पात् सर्वलोकपितामहः ॥ ३५ ॥
मूलम्
श्रोत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः ।
सङ्कल्पं चैव सङ्कल्पात् सर्वलोकपितामहः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
पुलस्त्यं च तथोदानाद् व्यनाच्च पुलहं मुनिम् ।
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ ३६ ॥
मूलम्
पुलस्त्यं च तथोदानाद् व्यनाच्च पुलहं मुनिम् ।
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः ।
आस्थाय मानवं रूपं धर्मस्तैः सम्प्रवर्तितः ॥ ३७ ॥
मूलम्
इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः ।
आस्थाय मानवं रूपं धर्मस्तैः सम्प्रवर्तितः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ ३८ ॥
मूलम्
ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥ ३९ ॥
मूलम्
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सा चोत्सृष्टा तनुस्तेन सद्यो रात्रिरजायत ।
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ॥ ४० ॥
मूलम्
सा चोत्सृष्टा तनुस्तेन सद्यो रात्रिरजायत ।
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ॥ ४० ॥
विश्वास-प्रस्तुतिः
सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ।
ततो ऽस्य मुखतो देवा दीव्यतः सम्प्रजज्ञिरे ॥ ४१ ॥
मूलम्
सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ।
ततो ऽस्य मुखतो देवा दीव्यतः सम्प्रजज्ञिरे ॥ ४१ ॥
विश्वास-प्रस्तुतिः
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ।
तस्मादहो धर्मयुक्ता देवताः समुपासते ॥ ४२ ॥
मूलम्
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ।
तस्मादहो धर्मयुक्ता देवताः समुपासते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सत्त्वमात्रात्मिकामेव ततो ऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरः सम्प्रजज्ञिरे ॥ ४३ ॥
मूलम्
सत्त्वमात्रात्मिकामेव ततो ऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरः सम्प्रजज्ञिरे ॥ ४३ ॥
विश्वास-प्रस्तुतिः
उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ।
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥ ४४ ॥
मूलम्
उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ।
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ।
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ॥ ४५ ॥
मूलम्
तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ।
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्माद् देवासुराः सर्वे मनवो मानवास्तथा ।
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ॥ ४६ ॥
मूलम्
तस्माद् देवासुराः सर्वे मनवो मानवास्तथा ।
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ।
ततो ऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ॥ ४७ ॥
मूलम्
रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ।
ततो ऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते ॥ ४८ ॥
मूलम्
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ततः स भगवान् ब्रह्मा सम्प्राप्य द्विजपुङ्गवाः ।
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ॥ ४९ ॥
मूलम्
ततः स भगवान् ब्रह्मा सम्प्राप्य द्विजपुङ्गवाः ।
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ।
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ॥ ५० ॥
मूलम्
अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ।
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ॥ ५० ॥
विश्वास-प्रस्तुतिः
सर्पा यक्षास्तथा बूता गन्धर्वाः सम्प्रजज्ञिरे ।
रजस्तमोभ्यामाविष्टांस्ततो ऽन्यानसृजत् प्रभुः ॥ ५१ ॥
मूलम्
सर्पा यक्षास्तथा बूता गन्धर्वाः सम्प्रजज्ञिरे ।
रजस्तमोभ्यामाविष्टांस्ततो ऽन्यानसृजत् प्रभुः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
वयांसि वयसः सृष्ट्वा अवयो वक्षसो ऽसृजत् ।
मुखतो ऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे ॥ ५२ ॥
मूलम्
वयांसि वयसः सृष्ट्वा अवयो वक्षसो ऽसृजत् ।
मुखतो ऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे ॥ ५२ ॥
विश्वास-प्रस्तुतिः
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः ।
औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ ५३ ॥
मूलम्
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः ।
औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ५४ ॥
मूलम्
गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ५५ ॥
मूलम्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ५६ ॥
मूलम्
सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ ५७ ॥
मूलम्
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ ५८ ॥
मूलम्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
सृष्ट्वा चतुष्टयं सर्गं देवर्षिपितृमानुषम् ।
ततो ऽसृजच्च भूतानि स्थावराणि चराणि च ॥ ५९ ॥
मूलम्
सृष्ट्वा चतुष्टयं सर्गं देवर्षिपितृमानुषम् ।
ततो ऽसृजच्च भूतानि स्थावराणि चराणि च ॥ ५९ ॥
विश्वास-प्रस्तुतिः
नरकिन्नररक्षांसि वयः पुशुमृगोरगान् ।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ ६० ॥
मूलम्
नरकिन्नररक्षांसि वयः पुशुमृगोरगान् ।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ६१ ॥
मूलम्
तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ॥ ६२ ॥
मूलम्
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ॥ ६२ ॥
विश्वास-प्रस्तुतिः
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव विदधात् स्वयम् ॥ ६३ ॥
मूलम्
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव विदधात् स्वयम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ ६४ ॥
मूलम्
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आर्षाणि चैव नामानि याश्च वेदेषु दृष्टयः ।
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ ६५ ॥
मूलम्
आर्षाणि चैव नामानि याश्च वेदेषु दृष्टयः ।
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६६ ॥
मूलम्
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६६ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तमो ऽध्यायः