श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ १ ॥
मूलम्
शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २ ॥
मूलम्
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ ३ ॥
मूलम्
अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ ४ ॥
मूलम्
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ ४ ॥
विश्वास-प्रस्तुतिः
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ ५ ॥
मूलम्
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ ५ ॥
विश्वास-प्रस्तुतिः
रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः ।
तेजसा सूर्यसङ्काशस्त्रैलोक्यं संहरन्निव ॥ ६ ॥
मूलम्
रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः ।
तेजसा सूर्यसङ्काशस्त्रैलोक्यं संहरन्निव ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततः श्रीरभवद् देवि कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ ७ ॥
मूलम्
ततः श्रीरभवद् देवि कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ ८ ॥
मूलम्
शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ ८ ॥
विश्वास-प्रस्तुतिः
नारायणी महामाया मूलप्रकृतिरव्यया ।
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ ९ ॥
मूलम्
नारायणी महामाया मूलप्रकृतिरव्यया ।
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ ९ ॥
विश्वास-प्रस्तुतिः
मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ १० ॥
मूलम्
मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ १० ॥
विश्वास-प्रस्तुतिः
देवीदमखिलं विश्वं सदेवासुरमानुषम् ।
मोहयित्वा ममादेशात् संसारे विनिपातय ॥ ११ ॥
मूलम्
देवीदमखिलं विश्वं सदेवासुरमानुषम् ।
मोहयित्वा ममादेशात् संसारे विनिपातय ॥ ११ ॥
विश्वास-प्रस्तुतिः
ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ १२ ॥
मूलम्
ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ १२ ॥
विश्वास-प्रस्तुतिः
ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ।
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ १३ ॥
मूलम्
ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ।
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ १३ ॥
विश्वास-प्रस्तुतिः
वेदवेदान्तविज्ञानसञ्छिन्नाशेषसंशयान् ।
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ १४ ॥
मूलम्
वेदवेदान्तविज्ञानसञ्छिन्नाशेषसंशयान् ।
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ १४ ॥
विश्वास-प्रस्तुतिः
ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् ।
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ॥ १५ ॥
मूलम्
ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् ।
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ॥ १५ ॥
विश्वास-प्रस्तुतिः
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
प्राणायामादिषु रतान् दूरात् परिहरामलान् ॥ १६ ॥
मूलम्
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
प्राणायामादिषु रतान् दूरात् परिहरामलान् ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ १७ ॥
मूलम्
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ १७ ॥
विश्वास-प्रस्तुतिः
बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् ।
ईश्वराराधनरतान् मन्नियोगान्न मोहय ॥ १८ ॥
मूलम्
बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् ।
ईश्वराराधनरतान् मन्नियोगान्न मोहय ॥ १८ ॥
विश्वास-प्रस्तुतिः
एवं मया महामाया प्रेरिता हरिवल्लभा ।
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ १९ ॥
मूलम्
एवं मया महामाया प्रेरिता हरिवल्लभा ।
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ १९ ॥
विश्वास-प्रस्तुतिः
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ २० ॥
मूलम्
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ २० ॥
विश्वास-प्रस्तुतिः
ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।
चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ २१ ॥
मूलम्
ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।
चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ २१ ॥
विश्वास-प्रस्तुतिः
परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ २२ ॥
मूलम्
परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ २२ ॥
विश्वास-प्रस्तुतिः
नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ २३ ॥
मूलम्
नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ।
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः ॥ २४ ॥
मूलम्
ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ।
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः ॥ २४ ॥
विश्वास-प्रस्तुतिः
यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ २५ ॥
मूलम्
यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ २५ ॥
विश्वास-प्रस्तुतिः
ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ २६ ॥
मूलम्
ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ २६ ॥
विश्वास-प्रस्तुतिः
अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ २७ ॥
मूलम्
अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ २७ ॥
विश्वास-प्रस्तुतिः
अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।
न तेषु रमते धीरः पाषण्डी तेन जायते ॥ २८ ॥
मूलम्
अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।
न तेषु रमते धीरः पाषण्डी तेन जायते ॥ २८ ॥
विश्वास-प्रस्तुतिः
वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ २९ ॥
मूलम्
वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ २९ ॥
विश्वास-प्रस्तुतिः
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ ३० ॥
मूलम्
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ ३० ॥
विश्वास-प्रस्तुतिः
पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ ३१ ॥
मूलम्
पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ततः कालवशात् तासां रागद्वेषादिको ऽभवत् ।
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ ३२ ॥
मूलम्
ततः कालवशात् तासां रागद्वेषादिको ऽभवत् ।
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन् ॥ ३३ ॥
मूलम्
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ ३४ ॥
मूलम्
वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ ३५ ॥
मूलम्
साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ ३६ ॥
मूलम्
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ ३७ ॥
मूलम्
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ ३७ ॥
विश्वास-प्रस्तुतिः
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः ॥ ३८ ॥
मूलम्
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ ३९ ॥
मूलम्
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः ॥ ४० ॥
मूलम्
अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः ॥ ४० ॥
विश्वास-प्रस्तुतिः
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम् ॥ ४१ ॥
मूलम्
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः ॥ ४२ ॥
मूलम्
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम् ॥ ४३ ॥
मूलम्
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ ४४ ॥
मूलम्
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ ४५ ॥
मूलम्
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
आगर्भसम्भवादाद्यात् कार्यं तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ ४६ ॥
मूलम्
आगर्भसम्भवादाद्यात् कार्यं तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ ४६ ॥
विश्वास-प्रस्तुतिः
वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ ४७ ॥
मूलम्
वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ ४८ ॥
मूलम्
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ ४९ ॥
मूलम्
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ ५० ॥
मूलम्
ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ ५१ ॥
मूलम्
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ ५१ ॥
विश्वास-प्रस्तुतिः
धर्मात् सञ्जायते ह्यर्थो धर्मात् कामो ऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ ५२ ॥
मूलम्
धर्मात् सञ्जायते ह्यर्थो धर्मात् कामो ऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ ५३ ॥
मूलम्
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ ५४ ॥
मूलम्
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ ।
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ ५५ ॥
मूलम्
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ ।
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
धर्मात् सञ्जायते मोक्षो ह्यर्थात् कामो ऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ ५६ ॥
मूलम्
धर्मात् सञ्जायते मोक्षो ह्यर्थात् कामो ऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ ५७ ॥
मूलम्
य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् सञ्जायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ ५८ ॥
मूलम्
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् सञ्जायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ ५९ ॥
मूलम्
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ ६० ॥
मूलम्
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ ६० ॥
विश्वास-प्रस्तुतिः
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा ॥ ६१ ॥
मूलम्
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ ६२ ॥
मूलम्
निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ ६३ ॥
मूलम्
क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ ६३ ॥
विश्वास-प्रस्तुतिः
सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ ६४ ॥
मूलम्
सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः ॥ ६५ ॥
मूलम्
आहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥ ६६ ॥
मूलम्
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ ६७ ॥
मूलम्
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ६८ ॥
मूलम्
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयम्भुवा ॥ ६९ ॥
मूलम्
सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयम्भुवा ॥ ६९ ॥
विश्वास-प्रस्तुतिः
यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः ॥ ७० ॥
मूलम्
यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः ॥ ७० ॥
विश्वास-प्रस्तुतिः
योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ ७१ ॥
मूलम्
योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ ७२ ॥
मूलम्
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ ७२ ॥
विश्वास-प्रस्तुतिः
सर्वकर्माणि सन्न्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ ७३ ॥
मूलम्
सर्वकर्माणि सन्न्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ ७४ ॥
मूलम्
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ ७५ ॥
मूलम्
यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत् ॥ ७६ ॥
मूलम्
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत् ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ ७७ ॥
मूलम्
ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ ७८ ॥
मूलम्
तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सान्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ ७९ ॥
मूलम्
तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सान्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ ८० ॥
मूलम्
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ ८० ॥
विश्वास-प्रस्तुतिः
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ८१ ॥
मूलम्
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ८१ ॥
विश्वास-प्रस्तुतिः
ज्ञानसन्न्यासिनः केचिद् वेदसन्न्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः ॥ ८२ ॥
मूलम्
ज्ञानसन्न्यासिनः केचिद् वेदसन्न्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
योगी च त्रिविधो ज्ञेयो भौतिकः साङ्ख्य एव च ।
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ ८३ ॥
मूलम्
योगी च त्रिविधो ज्ञेयो भौतिकः साङ्ख्य एव च ।
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
प्रथमा भावना पूर्वे साङ्ख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ ८४ ॥
मूलम्
प्रथमा भावना पूर्वे साङ्ख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ ८५ ॥
मूलम्
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ ८५ ॥
विश्वास-प्रस्तुतिः
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ ८६ ॥
मूलम्
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ ८६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ ८७ ॥
मूलम्
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ ८७ ॥
विश्वास-प्रस्तुतिः
इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ ८८ ॥
मूलम्
इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ ८९ ॥
मूलम्
तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ ९० ॥
मूलम्
अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ ९० ॥
विश्वास-प्रस्तुतिः
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ ९१ ॥
मूलम्
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ ९१ ॥
विश्वास-प्रस्तुतिः
प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ ९२ ॥
मूलम्
प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अहं चैव महादेवो न भिन्नौ परमार्थतः ।
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः ॥ ९३ ॥
मूलम्
अहं चैव महादेवो न भिन्नौ परमार्थतः ।
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत् ॥ ९४ ॥
मूलम्
त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः ॥ ९५ ॥
मूलम्
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ ९६ ॥
मूलम्
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ ९७ ॥
मूलम्
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ ९७ ॥
विश्वास-प्रस्तुतिः
चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ ९८ ॥
मूलम्
चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ ९८ ॥
विश्वास-प्रस्तुतिः
तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ ९९ ॥
मूलम्
तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
सर्वेषामेव भक्तानां शम्भोर्लिङ्गमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ १०० ॥
मूलम्
सर्वेषामेव भक्तानां शम्भोर्लिङ्गमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ १०० ॥
विश्वास-प्रस्तुतिः
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १०१ ॥
मूलम्
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १०१ ॥
विश्वास-प्रस्तुतिः
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ १०२ ॥
मूलम्
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ १०२ ॥
विश्वास-प्रस्तुतिः
यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ १०३ ॥
मूलम्
यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ १०३ ॥
विश्वास-प्रस्तुतिः
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं त्रिशूलधरणाद् भवत्येव न संशयः ॥ १०४ ॥
मूलम्
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं त्रिशूलधरणाद् भवत्येव न संशयः ॥ १०४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ १०५ ॥
मूलम्
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ १०५ ॥
विश्वास-प्रस्तुतिः
तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् ।
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ १०६ ॥
मूलम्
तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् ।
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ १०६ ॥
विश्वास-प्रस्तुतिः
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ १०७ ॥
मूलम्
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ १०७ ॥
विश्वास-प्रस्तुतिः
एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति ॥ १०८ ॥
मूलम्
एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति ॥ १०८ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयो ऽध्यायः