०२

श्रीकूर्म उवाच

विश्वास-प्रस्तुतिः

शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ १ ॥

मूलम्

शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २ ॥

मूलम्

भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ ३ ॥

मूलम्

अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ ३ ॥

विश्वास-प्रस्तुतिः

चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ ४ ॥

मूलम्

चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ ४ ॥

विश्वास-प्रस्तुतिः

चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ ५ ॥

मूलम्

चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ ५ ॥

आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः ।
विश्वास-प्रस्तुतिः

रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः ।
तेजसा सूर्यसङ्काशस्त्रैलोक्यं संहरन्निव ॥ ६ ॥

मूलम्

रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः ।
तेजसा सूर्यसङ्काशस्त्रैलोक्यं संहरन्निव ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततः श्रीरभवद् देवि कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ ७ ॥

मूलम्

ततः श्रीरभवद् देवि कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ ८ ॥

मूलम्

शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ ८ ॥

विश्वास-प्रस्तुतिः

नारायणी महामाया मूलप्रकृतिरव्यया ।
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ ९ ॥

मूलम्

नारायणी महामाया मूलप्रकृतिरव्यया ।
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ ९ ॥

तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिः ।
विश्वास-प्रस्तुतिः

मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ १० ॥

मूलम्

मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ १० ॥

तथोक्तो ऽहं श्रियं देवीमब्रुवं प्रहसन्निव ।
विश्वास-प्रस्तुतिः

देवीदमखिलं विश्वं सदेवासुरमानुषम् ।
मोहयित्वा ममादेशात् संसारे विनिपातय ॥ ११ ॥

मूलम्

देवीदमखिलं विश्वं सदेवासुरमानुषम् ।
मोहयित्वा ममादेशात् संसारे विनिपातय ॥ ११ ॥

विश्वास-प्रस्तुतिः

ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ १२ ॥

मूलम्

ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ १२ ॥

विश्वास-प्रस्तुतिः

ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ।
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ १३ ॥

मूलम्

ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ।
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ १३ ॥

विश्वास-प्रस्तुतिः

वेदवेदान्तविज्ञानसञ्छिन्नाशेषसंशयान् ।
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ १४ ॥

मूलम्

वेदवेदान्तविज्ञानसञ्छिन्नाशेषसंशयान् ।
महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ १४ ॥

विश्वास-प्रस्तुतिः

ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् ।
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ॥ १५ ॥

मूलम्

ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् ।
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ॥ १५ ॥

विश्वास-प्रस्तुतिः

भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
प्राणायामादिषु रतान् दूरात् परिहरामलान् ॥ १६ ॥

मूलम्

भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
प्राणायामादिषु रतान् दूरात् परिहरामलान् ॥ १६ ॥

विश्वास-प्रस्तुतिः

प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ १७ ॥

मूलम्

प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ १७ ॥

विश्वास-प्रस्तुतिः

बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् ।
ईश्वराराधनरतान् मन्नियोगान्न मोहय ॥ १८ ॥

मूलम्

बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् ।
ईश्वराराधनरतान् मन्नियोगान्न मोहय ॥ १८ ॥

विश्वास-प्रस्तुतिः

एवं मया महामाया प्रेरिता हरिवल्लभा ।
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ १९ ॥

मूलम्

एवं मया महामाया प्रेरिता हरिवल्लभा ।
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ २० ॥

मूलम्

श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ २० ॥

विश्वास-प्रस्तुतिः

ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।
चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ २१ ॥

मूलम्

ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।
चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ २१ ॥

विश्वास-प्रस्तुतिः

परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ २२ ॥

मूलम्

परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ २२ ॥

विश्वास-प्रस्तुतिः

नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ २३ ॥

मूलम्

नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ २३ ॥

विश्वास-प्रस्तुतिः

ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ।
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः ॥ २४ ॥

मूलम्

ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ।
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः ॥ २४ ॥

विश्वास-प्रस्तुतिः

यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ २५ ॥

मूलम्

यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ २५ ॥

विश्वास-प्रस्तुतिः

ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ २६ ॥

मूलम्

ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ २६ ॥

विश्वास-प्रस्तुतिः

अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ २७ ॥

मूलम्

अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ २७ ॥

विश्वास-प्रस्तुतिः

अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।
न तेषु रमते धीरः पाषण्डी तेन जायते ॥ २८ ॥

मूलम्

अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।
न तेषु रमते धीरः पाषण्डी तेन जायते ॥ २८ ॥

विश्वास-प्रस्तुतिः

वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ २९ ॥

मूलम्

वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ २९ ॥

विश्वास-प्रस्तुतिः

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ ३० ॥

मूलम्

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ ३० ॥

विश्वास-प्रस्तुतिः

पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ ३१ ॥

मूलम्

पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ततः कालवशात् तासां रागद्वेषादिको ऽभवत् ।
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ ३२ ॥

मूलम्

ततः कालवशात् तासां रागद्वेषादिको ऽभवत् ।
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन् ॥ ३३ ॥

मूलम्

ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन् ॥ ३३ ॥

तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः ।
विश्वास-प्रस्तुतिः

वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ ३४ ॥

मूलम्

वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ ३४ ॥

स्वायम्भुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् ।
विश्वास-प्रस्तुतिः

साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ ३५ ॥

मूलम्

साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ ३६ ॥

मूलम्

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ ३७ ॥

मूलम्

दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः ॥ ३८ ॥

मूलम्

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ ३९ ॥

मूलम्

ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः ॥ ४० ॥

मूलम्

अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः ॥ ४० ॥

विश्वास-प्रस्तुतिः

होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम् ॥ ४१ ॥

मूलम्

होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः ॥ ४२ ॥

मूलम्

भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम् ॥ ४३ ॥

मूलम्

भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ ४४ ॥

मूलम्

ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ ४५ ॥

मूलम्

ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

आगर्भसम्भवादाद्यात् कार्यं तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ ४६ ॥

मूलम्

आगर्भसम्भवादाद्यात् कार्यं तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ ४६ ॥

विश्वास-प्रस्तुतिः

वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ ४७ ॥

मूलम्

वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ ४७ ॥

विश्वास-प्रस्तुतिः

वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ ४८ ॥

मूलम्

वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ ४८ ॥

विश्वास-प्रस्तुतिः

त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ ४९ ॥

मूलम्

त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ ५० ॥

मूलम्

ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ ५१ ॥

मूलम्

परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ ५१ ॥

विश्वास-प्रस्तुतिः

धर्मात् सञ्जायते ह्यर्थो धर्मात् कामो ऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ ५२ ॥

मूलम्

धर्मात् सञ्जायते ह्यर्थो धर्मात् कामो ऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ ५३ ॥

मूलम्

धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ ५४ ॥

मूलम्

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ ।
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ ५५ ॥

मूलम्

यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ ।
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ ५५ ॥

विश्वास-प्रस्तुतिः

धर्मात् सञ्जायते मोक्षो ह्यर्थात् कामो ऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ ५६ ॥

मूलम्

धर्मात् सञ्जायते मोक्षो ह्यर्थात् कामो ऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ ५७ ॥

मूलम्

य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् सञ्जायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ ५८ ॥

मूलम्

तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् सञ्जायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ ५९ ॥

मूलम्

धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ ६० ॥

मूलम्

कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ ६० ॥

विश्वास-प्रस्तुतिः

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा ॥ ६१ ॥

मूलम्

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा ॥ ६१ ॥

विश्वास-प्रस्तुतिः

निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ ६२ ॥

मूलम्

निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ ६३ ॥

मूलम्

क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ ६४ ॥

मूलम्

सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

आहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः ॥ ६५ ॥

मूलम्

आहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥ ६६ ॥

मूलम्

प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ ६७ ॥

मूलम्

वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ६८ ॥

मूलम्

अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयम्भुवा ॥ ६९ ॥

मूलम्

सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयम्भुवा ॥ ६९ ॥

विश्वास-प्रस्तुतिः

यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः ॥ ७० ॥

मूलम्

यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः ॥ ७० ॥

विश्वास-प्रस्तुतिः

योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ ७१ ॥

मूलम्

योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ ७१ ॥

ऋषच ऊचुः
विश्वास-प्रस्तुतिः

भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ ७२ ॥

मूलम्

भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ ७२ ॥

श्रीकूर्म ऊवाच
विश्वास-प्रस्तुतिः

सर्वकर्माणि सन्न्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ ७३ ॥

मूलम्

सर्वकर्माणि सन्न्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ ७४ ॥

मूलम्

सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ ७५ ॥

मूलम्

यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत् ॥ ७६ ॥

मूलम्

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ ७७ ॥

मूलम्

ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ ७८ ॥

मूलम्

तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सान्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ ७९ ॥

मूलम्

तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सान्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ ८० ॥

मूलम्

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ ८० ॥

विश्वास-प्रस्तुतिः

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ८१ ॥

मूलम्

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ८१ ॥

विश्वास-प्रस्तुतिः

ज्ञानसन्न्यासिनः केचिद् वेदसन्न्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः ॥ ८२ ॥

मूलम्

ज्ञानसन्न्यासिनः केचिद् वेदसन्न्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

योगी च त्रिविधो ज्ञेयो भौतिकः साङ्ख्य एव च ।
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ ८३ ॥

मूलम्

योगी च त्रिविधो ज्ञेयो भौतिकः साङ्ख्य एव च ।
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

प्रथमा भावना पूर्वे साङ्ख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ ८४ ॥

मूलम्

प्रथमा भावना पूर्वे साङ्ख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ ८४ ॥

विश्वास-प्रस्तुतिः

तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ ८५ ॥

मूलम्

तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ ८५ ॥

विश्वास-प्रस्तुतिः

एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ ८६ ॥

मूलम्

एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ ८७ ॥

मूलम्

ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ ८७ ॥

विश्वास-प्रस्तुतिः

इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ ८८ ॥

मूलम्

इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ ८९ ॥

मूलम्

तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ ९० ॥

मूलम्

अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ ९० ॥

विश्वास-प्रस्तुतिः

ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ ९१ ॥

मूलम्

ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ ९२ ॥

मूलम्

प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ ९२ ॥

विश्वास-प्रस्तुतिः

अहं चैव महादेवो न भिन्नौ परमार्थतः ।
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः ॥ ९३ ॥

मूलम्

अहं चैव महादेवो न भिन्नौ परमार्थतः ।
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत् ॥ ९४ ॥

मूलम्

त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः ॥ ९५ ॥

मूलम्

तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ ९६ ॥

मूलम्

तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ ९७ ॥

मूलम्

वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ ९७ ॥

विश्वास-प्रस्तुतिः

चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ ९८ ॥

मूलम्

चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ ९९ ॥

मूलम्

तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ ९९ ॥

विश्वास-प्रस्तुतिः

सर्वेषामेव भक्तानां शम्भोर्लिङ्गमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ १०० ॥

मूलम्

सर्वेषामेव भक्तानां शम्भोर्लिङ्गमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ १०० ॥

विश्वास-प्रस्तुतिः

यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १०१ ॥

मूलम्

यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १०१ ॥

विश्वास-प्रस्तुतिः

प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ १०२ ॥

मूलम्

प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ १०२ ॥

विश्वास-प्रस्तुतिः

यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ १०३ ॥

मूलम्

यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ १०३ ॥

विश्वास-प्रस्तुतिः

यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं त्रिशूलधरणाद् भवत्येव न संशयः ॥ १०४ ॥

मूलम्

यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं त्रिशूलधरणाद् भवत्येव न संशयः ॥ १०४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ १०५ ॥

मूलम्

ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ १०५ ॥

विश्वास-प्रस्तुतिः

तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् ।
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ १०६ ॥

मूलम्

तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् ।
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ १०६ ॥

विश्वास-प्रस्तुतिः

यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ १०७ ॥

मूलम्

यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ १०७ ॥

विश्वास-प्रस्तुतिः

एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति ॥ १०८ ॥

मूलम्

एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति ॥ १०८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयो ऽध्यायः