विश्वास-प्रस्तुतिः
नमस्कृत्वाप्रमेयाय विष्णवे कूर्मरूपिणे ।
पुराणं सम्प्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ १ ॥
मूलम्
नमस्कृत्वाप्रमेयाय विष्णवे कूर्मरूपिणे ।
पुराणं सम्प्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ १ ॥
विश्वास-प्रस्तुतिः
सत्रान्ते सूतमनघं नैमिषीया महर्षयः ।
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ २ ॥
मूलम्
सत्रान्ते सूतमनघं नैमिषीया महर्षयः ।
पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ २ ॥
विश्वास-प्रस्तुतिः
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ ३ ॥
मूलम्
त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः ।
इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तस्य ते सर्वरोमाणि वचसा हृषितानि यत् ।
द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ ४ ॥
मूलम्
तस्य ते सर्वरोमाणि वचसा हृषितानि यत् ।
द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ ४ ॥
विश्वास-प्रस्तुतिः
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ ५ ॥
मूलम्
भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ।
मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ ५ ॥
विश्वास-प्रस्तुतिः
त्वं हि स्वायम्भुवे यज्ञे सुत्याहे वितते हरिः ।
सम्भूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ ६ ॥
मूलम्
त्वं हि स्वायम्भुवे यज्ञे सुत्याहे वितते हरिः ।
सम्भूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् ।
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ ७ ॥
मूलम्
तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् ।
वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ ७ ॥
विश्वास-प्रस्तुतिः
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।
प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ ८ ॥
मूलम्
मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः ।
प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
नमस्कृत्वा जगद्योनिं कूर्मरूपधरं हरिम् ।
वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ ९ ॥
मूलम्
नमस्कृत्वा जगद्योनिं कूर्मरूपधरं हरिम् ।
वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
यां श्रुत्वा पापकर्मापि गच्छेत परमां गतिम् ।
न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥ १० ॥
मूलम्
यां श्रुत्वा पापकर्मापि गच्छेत परमां गतिम् ।
न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥ १० ॥
विश्वास-प्रस्तुतिः
श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये ।
इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥ ११ ॥
मूलम्
श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये ।
इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १२ ॥
मूलम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च ।
शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ १३ ॥
मूलम्
ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च ।
शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ।
लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ १४ ॥
मूलम्
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ।
लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ १४ ॥
विश्वास-प्रस्तुतिः
कौर्मं मात्स्यं गारुडं च वायवीयमनन्तरम् ।
अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति सञ्ज्ञितम् ॥ १५ ॥
मूलम्
कौर्मं मात्स्यं गारुडं च वायवीयमनन्तरम् ।
अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति सञ्ज्ञितम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अन्यान्युपराणानि मुनिभिः कथितानि तु ।
अष्टादशपुराणानि श्रुत्वा सङ्क्षेपतो द्विजाः ॥ १६ ॥
मूलम्
अन्यान्युपराणानि मुनिभिः कथितानि तु ।
अष्टादशपुराणानि श्रुत्वा सङ्क्षेपतो द्विजाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
आद्यं सनत्कुमारोक्तं नारसिहमतः परम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ १७ ॥
मूलम्
आद्यं सनत्कुमारोक्तं नारसिहमतः परम् ।
तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ॥ १८ ॥
मूलम्
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् ।
दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
कापिलं मानवं चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च ॥ १९ ॥
मूलम्
कापिलं मानवं चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च ॥ १९ ॥
विश्वास-प्रस्तुतिः
माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ २० ॥
मूलम्
माहेश्वरं तथा साम्बं सौरं सर्वार्थसञ्चयम् ।
पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ २० ॥
विश्वास-प्रस्तुतिः
इदं तु पञ्चदशमं पुराणं कौर्ममुत्तमम् ।
चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ २१ ॥
मूलम्
इदं तु पञ्चदशमं पुराणं कौर्ममुत्तमम् ।
चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ २१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मी भगवती सौरी वैष्णवी च प्रकीर्तिताः ।
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ २२ ॥
मूलम्
ब्राह्मी भगवती सौरी वैष्णवी च प्रकीर्तिताः ।
चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ २२ ॥
विश्वास-प्रस्तुतिः
इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता ।
भवन्ति षट्सहस्राणि श्लोकानामत्र सङ्ख्यया ॥ २३ ॥
मूलम्
इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता ।
भवन्ति षट्सहस्राणि श्लोकानामत्र सङ्ख्यया ॥ २३ ॥
विश्वास-प्रस्तुतिः
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः ।
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ २४ ॥
मूलम्
यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः ।
माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः ॥ २५ ॥
मूलम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः ।
तामहं वर्तयिष्यामि व्यासेन कथितां पुरा ॥ २६ ॥
मूलम्
ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः ।
तामहं वर्तयिष्यामि व्यासेन कथितां पुरा ॥ २६ ॥
विश्वास-प्रस्तुतिः
पुरामृतार्थं दैतेयदानवैः सह देवताः ।
मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ २७ ॥
मूलम्
पुरामृतार्थं दैतेयदानवैः सह देवताः ।
मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः ।
बभार मन्दरं देवो देवानां हितकाम्यया ॥ २८ ॥
मूलम्
मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः ।
बभार मन्दरं देवो देवानां हितकाम्यया ॥ २८ ॥
विश्वास-प्रस्तुतिः
देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः ।
कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ २९ ॥
मूलम्
देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः ।
कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
तदन्तरे ऽभवद् देवी श्रीर्नारायणवल्लभा ।
जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ ३० ॥
मूलम्
तदन्तरे ऽभवद् देवी श्रीर्नारायणवल्लभा ।
जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः ।
मोहिताः सह शक्रेण श्रियो वचनमब्रुवन् ॥ ३१ ॥
मूलम्
तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः ।
मोहिताः सह शक्रेण श्रियो वचनमब्रुवन् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भगवन् देवदेवेश नारायण जगन्मय ।
कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥ ३२ ॥
मूलम्
भगवन् देवदेवेश नारायण जगन्मय ।
कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः ।
प्रोवाच देवीं सम्प्रेक्ष्य नारदादीनकल्मषान् ॥ ३३ ॥
मूलम्
श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः ।
प्रोवाच देवीं सम्प्रेक्ष्य नारदादीनकल्मषान् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी ।
माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ ३४ ॥
मूलम्
इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी ।
माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अनयैव जगत्सर्वं सदेवासुरमानुषम् ।
मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ ३५ ॥
मूलम्
अनयैव जगत्सर्वं सदेवासुरमानुषम् ।
मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ ३५ ॥
विश्वास-प्रस्तुतिः
उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् ।
विज्ञायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ ३६ ॥
मूलम्
उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् ।
विज्ञायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अस्यास्त्वंशानधिष्ठाय शक्तिमन्तो ऽभवन् द्विजाः ।
ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ ३७ ॥
मूलम्
अस्यास्त्वंशानधिष्ठाय शक्तिमन्तो ऽभवन् द्विजाः ।
ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका ।
प्रागेव मत्तः सञ्जाता श्रीकल्पे पद्मवासिनी ॥ ३८ ॥
मूलम्
सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका ।
प्रागेव मत्तः सञ्जाता श्रीकल्पे पद्मवासिनी ॥ ३८ ॥
विश्वास-प्रस्तुतिः
चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता ।
कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ ३९ ॥
मूलम्
चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता ।
कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
नालं देवा न पितरो मानवा वसवो ऽपि च ।
मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः ॥ ४० ॥
मूलम्
नालं देवा न पितरो मानवा वसवो ऽपि च ।
मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः ॥ ४० ॥
विश्वास-प्रस्तुतिः
ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रये ऽपि च ।
को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ ४१ ॥
मूलम्
ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रये ऽपि च ।
को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः ।
अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ ४२ ॥
मूलम्
अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः ।
अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ।
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् ॥ ४३ ॥
मूलम्
दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् ।
संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ।
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः ॥ ४४ ॥
मूलम्
ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः ।
मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सम्भाषितो मया चाथ विप्रयोनिं गमिष्यसि ।
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ॥ ४५ ॥
मूलम्
सम्भाषितो मया चाथ विप्रयोनिं गमिष्यसि ।
इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ ।
लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ ४६ ॥
मूलम्
वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ ।
लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः ।
वैवस्वते ऽन्तरे ऽतिते कार्यार्थं मां प्रवेक्ष्यसि ॥ ४७ ॥
मूलम्
अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः ।
वैवस्वते ऽन्तरे ऽतिते कार्यार्थं मां प्रवेक्ष्यसि ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् ।
कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ ४८ ॥
मूलम्
मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् ।
कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ ४८ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् ।
मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ ४९ ॥
मूलम्
भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् ।
मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहिते ऽक्षरे ।
विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः ॥ ५० ॥
मूलम्
ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहिते ऽक्षरे ।
विद्याविद्ये गूढरूपे यत्तद् ब्रह्म परं विदुः ॥ ५० ॥
विश्वास-प्रस्तुतिः
सोर्ऽचयामास भूतानामाश्रयं परमेश्वरम् ।
व्रतोपवासनियमैर्हेमैर्ब्राह्मणतर्पणैः ॥ ५१ ॥
मूलम्
सोर्ऽचयामास भूतानामाश्रयं परमेश्वरम् ।
व्रतोपवासनियमैर्हेमैर्ब्राह्मणतर्पणैः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।
आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥ ५२ ॥
मूलम्
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।
आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तस्यैवं वर्तमानस्य कदाचित् परमा कला ।
स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ ५३ ॥
मूलम्
तस्यैवं वर्तमानस्य कदाचित् परमा कला ।
स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् ।
संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥ ५४ ॥
मूलम्
दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् ।
संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥ ५४ ॥
विश्वास-प्रस्तुतिः
का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे ।
याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ ५५ ॥
मूलम्
का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे ।
याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला ।
हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ ५६ ॥
मूलम्
तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला ।
हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः ।
नारायणात्मिका चैका मायाहं तन्मया परा ॥ ५७ ॥
मूलम्
न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः ।
नारायणात्मिका चैका मायाहं तन्मया परा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
न मे नारायणाद् भेदो विद्यते हि विचारतः ।
तन्मयाहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ ५८ ॥
मूलम्
न मे नारायणाद् भेदो विद्यते हि विचारतः ।
तन्मयाहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
येर्ऽचयन्तीह भूतानामाश्रयं परमेश्वरम् ।
ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ ५९ ॥
मूलम्
येर्ऽचयन्तीह भूतानामाश्रयं परमेश्वरम् ।
ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तस्मादनादिनिधनं कर्मयोगपरायणः ।
ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ ६० ॥
मूलम्
तस्मादनादिनिधनं कर्मयोगपरायणः ।
ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ ६० ॥
विश्वास-प्रस्तुतिः
इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः ।
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ ६१ ॥
मूलम्
इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः ।
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कथं स भगवानीशः शाश्वतो निष्कलो ऽच्युतः ।
ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ ६२ ॥
मूलम्
कथं स भगवानीशः शाश्वतो निष्कलो ऽच्युतः ।
ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ ६२ ॥
विश्वास-प्रस्तुतिः
एकमुक्ताथ विप्रेण देवी कमलवासिनी ।
साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ ६३ ॥
मूलम्
एकमुक्ताथ विप्रेण देवी कमलवासिनी ।
साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् ।
स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ ६४ ॥
मूलम्
उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् ।
स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सो ऽपि नारायणं द्रष्टुं परमेण समाधिना ।
आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ ६५ ॥
मूलम्
सो ऽपि नारायणं द्रष्टुं परमेण समाधिना ।
आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
ततो बहुतिथे काले गते नारायणः स्वयम् ।
प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ ६६ ॥
मूलम्
ततो बहुतिथे काले गते नारायणः स्वयम् ।
प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् ।
जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ ६७ ॥
मूलम्
दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् ।
जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ ६८ ॥
मूलम्
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
नमो ऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवे ऽनन्तशक्ये ॥ ६९ ॥
मूलम्
नमो ऽस्तु ते पुराणाय हरये विश्वमूर्तये ।
सर्गस्थितिविनाशानां हेतवे ऽनन्तशक्ये ॥ ६९ ॥
विश्वास-प्रस्तुतिः
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः ॥ ७० ॥
मूलम्
निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने ।
पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः ॥ ७० ॥
विश्वास-प्रस्तुतिः
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ ७१ ॥
मूलम्
नमस्ते वासुदेवाय विष्णवे विश्वयोनये ।
आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमो ऽस्त्वानन्दरूपिणे ॥ ७२ ॥
मूलम्
नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः ।
भेदाभेदविहीनाय नमो ऽस्त्वानन्दरूपिणे ॥ ७२ ॥
विश्वास-प्रस्तुतिः
नमस्ताराय शान्ताय नमो ऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ ७३ ॥
मूलम्
नमस्ताराय शान्ताय नमो ऽप्रतिहतात्मने ।
अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ ७४ ॥
मूलम्
नमस्ते परमार्थाय मायातीताय ते नमः ।
नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ ७४ ॥
विश्वास-प्रस्तुतिः
नमो ऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ ७५ ॥
मूलम्
नमो ऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः ।
नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ ७५ ॥
विश्वास-प्रस्तुतिः
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ ७६ ॥
मूलम्
त्वयैव सृष्टमखिलं त्वमेव परमा गतिः ।
त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ ७६ ॥
विश्वास-प्रस्तुतिः
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ ७७ ॥
मूलम्
त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् ।
सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ ७७ ॥
विश्वास-प्रस्तुतिः
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ ७८ ॥
मूलम्
प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् ।
प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।
उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ ७९ ॥
मूलम्
एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः ।
उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ ७९ ॥
विश्वास-प्रस्तुतिः
स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः ।
यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ ८० ॥
मूलम्
स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः ।
यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ ८० ॥
विश्वास-प्रस्तुतिः
ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् ।
प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ ८१ ॥
मूलम्
ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् ।
प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
त्वत्प्रसादादसन्दिग्धमुत्पन्नं पुरुषोत्तम ।
ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ ८२ ॥
मूलम्
त्वत्प्रसादादसन्दिग्धमुत्पन्नं पुरुषोत्तम ।
ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
नमो भगवते तुभ्यं वासुदेवाय वेधसे ।
किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ ८३ ॥
मूलम्
नमो भगवते तुभ्यं वासुदेवाय वेधसे ।
किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ ८३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः ।
उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ ८४ ॥
मूलम्
श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः ।
उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः ।
ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ ८५ ॥
मूलम्
वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः ।
ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ ८५ ॥
विश्वास-प्रस्तुतिः
विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् ।
प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ ८६ ॥
मूलम्
विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् ।
प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् ।
अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ ८७ ॥
मूलम्
सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् ।
अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया ।
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ॥ ८८ ॥
मूलम्
एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया ।
अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ॥ ८८ ॥
विश्वास-प्रस्तुतिः
आसामन्यतमां चाथ भावनां भावयेद् बुधः ।
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ॥ ८९ ॥
मूलम्
आसामन्यतमां चाथ भावनां भावयेद् बुधः ।
अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ।
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ ९० ॥
मूलम्
तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः ।
समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ ९० ॥
विश्वास-प्रस्तुतिः
किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ।
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ ९१ ॥
मूलम्
किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन ।
किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ ९१ ॥
विश्वास-प्रस्तुतिः
परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् ।
नित्यानन्दं स्वयञ्ज्योतिरक्षरं तमसः परम् ॥ ९२ ॥
मूलम्
परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् ।
नित्यानन्दं स्वयञ्ज्योतिरक्षरं तमसः परम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते ।
कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ ९३ ॥
मूलम्
ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते ।
कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ ९३ ॥
विश्वास-प्रस्तुतिः
अहं हि सर्वभूतानामन्तर्यामीश्वरः परः ।
सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ ९४ ॥
मूलम्
अहं हि सर्वभूतानामन्तर्यामीश्वरः परः ।
सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ ९४ ॥
विश्वास-प्रस्तुतिः
एतद् विज्ञाय भावेन यथावदखिलं द्विज ।
ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ ९५ ॥
मूलम्
एतद् विज्ञाय भावेन यथावदखिलं द्विज ।
ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ ९५ ॥
विश्वास-प्रस्तुतिः
के ते वर्णाश्रमाचारा यैः समाराध्यते परः ।
ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ ९६ ॥
मूलम्
के ते वर्णाश्रमाचारा यैः समाराध्यते परः ।
ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च ।
कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ ९७ ॥
मूलम्
कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च ।
कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ ९७ ॥
विश्वास-प्रस्तुतिः
कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ।
ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाखिलम् ॥ ९८ ॥
मूलम्
कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः ।
ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाखिलम् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
एवमुक्तो ऽथ तेनाहं भक्तानुग्रहकाम्यया ।
यथावदखिलं सर्वमवोचं मुनिपुङ्गवाः ॥ ९९ ॥
मूलम्
एवमुक्तो ऽथ तेनाहं भक्तानुग्रहकाम्यया ।
यथावदखिलं सर्वमवोचं मुनिपुङ्गवाः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
व्याख्यायाशेषमेवेदं यत्पृष्टो ऽहं द्विजेन तु ।
अनुगृह्य च तं विप्रं तत्रैवान्तर्हितो ऽभवम् ॥ १०० ॥
मूलम्
व्याख्यायाशेषमेवेदं यत्पृष्टो ऽहं द्विजेन तु ।
अनुगृह्य च तं विप्रं तत्रैवान्तर्हितो ऽभवम् ॥ १०० ॥
विश्वास-प्रस्तुतिः
सो ऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः ।
आराधयामास परं भावपूतः समाहितः ॥ १०१ ॥
मूलम्
सो ऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः ।
आराधयामास परं भावपूतः समाहितः ॥ १०१ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ।
सन्न्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ॥ १०२ ॥
मूलम्
त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः ।
सन्न्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ॥ १०२ ॥
विश्वास-प्रस्तुतिः
आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ।
सम्प्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ॥ १०३ ॥
मूलम्
आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् ।
सम्प्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ॥ १०३ ॥
विश्वास-प्रस्तुतिः
अवाप परमं योगं येनैकं परिपश्यति ।
यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः ॥ १०४ ॥
मूलम्
अवाप परमं योगं येनैकं परिपश्यति ।
यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः ॥ १०४ ॥
विश्वास-प्रस्तुतिः
जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् ।
आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ १०५ ॥
मूलम्
जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् ।
आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ १०५ ॥
विश्वास-प्रस्तुतिः
अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ।
दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ॥ १०६ ॥
मूलम्
अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः ।
दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ॥ १०६ ॥
विश्वास-प्रस्तुतिः
ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् ।
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् ॥ १०७ ॥
मूलम्
ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् ।
स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् ॥ १०७ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्य परमं स्थानं सूर्यायुतसमप्रभम् ।
विवेश चान्तर्भवनं देवानां च दुरासदम् ॥ १०८ ॥
मूलम्
सम्प्राप्य परमं स्थानं सूर्यायुतसमप्रभम् ।
विवेश चान्तर्भवनं देवानां च दुरासदम् ॥ १०८ ॥
विश्वास-प्रस्तुतिः
विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ।
अनादिनिधनं देवं देवदेवं पितामहम् ॥ १०९ ॥
मूलम्
विचिन्तयामास परं शरण्यं सर्वदेहिनाम् ।
अनादिनिधनं देवं देवदेवं पितामहम् ॥ १०९ ॥
विश्वास-प्रस्तुतिः
ततः प्रादुरभूत् तस्मिन् प्रकाशः परमात्मनः ।
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् ॥ ११० ॥
मूलम्
ततः प्रादुरभूत् तस्मिन् प्रकाशः परमात्मनः ।
तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् ॥ ११० ॥
विश्वास-प्रस्तुतिः
महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् ।
चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ॥ १११ ॥
मूलम्
महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् ।
चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ॥ १११ ॥
विश्वास-प्रस्तुतिः
सो ऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ।
प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे ॥ ११२ ॥
मूलम्
सो ऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् ।
प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे ॥ ११२ ॥
विश्वास-प्रस्तुतिः
निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् ।
ऋग्यजुः सामसञ्ज्ञं तत् पवित्रममलं पदम् ॥ ११३ ॥
मूलम्
निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् ।
ऋग्यजुः सामसञ्ज्ञं तत् पवित्रममलं पदम् ॥ ११३ ॥
विश्वास-प्रस्तुतिः
द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ।
ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ॥ ११४ ॥
मूलम्
द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् ।
ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ॥ ११४ ॥
विश्वास-प्रस्तुतिः
दृष्टमात्रो भगवतात ब्रह्मणार्चिर्मयो मुनिः ।
अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ॥ ११५ ॥
मूलम्
दृष्टमात्रो भगवतात ब्रह्मणार्चिर्मयो मुनिः ।
अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ॥ ११५ ॥
विश्वास-प्रस्तुतिः
स्वात्मानमक्षरं व्योमतद् विष्णोः परमं पदम् ।
आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ॥ ११६ ॥
मूलम्
स्वात्मानमक्षरं व्योमतद् विष्णोः परमं पदम् ।
आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ॥ ११६ ॥
विश्वास-प्रस्तुतिः
सर्वभूतात्मभूतः स परमैश्वर्यमास्थितः ।
प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ॥ ११७ ॥
मूलम्
सर्वभूतात्मभूतः स परमैश्वर्यमास्थितः ।
प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ॥ ११७ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः ।
समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ॥ ११८ ॥
मूलम्
तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः ।
समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ॥ ११८ ॥
विश्वास-प्रस्तुतिः
व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः ।
शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ ११९ ॥
मूलम्
व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः ।
शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ ११९ ॥
विश्वास-प्रस्तुतिः
देवदेव हृषीकेश नाथ नारायणामल ।
तद् वदाशेषमस्माकं यदुक्तं भवता पुरा ॥ १२० ॥
मूलम्
देवदेव हृषीकेश नाथ नारायणामल ।
तद् वदाशेषमस्माकं यदुक्तं भवता पुरा ॥ १२० ॥
विश्वास-प्रस्तुतिः
इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् ।
शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ॥ १२१ ॥
मूलम्
इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् ।
शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ॥ १२१ ॥
विश्वास-प्रस्तुतिः
ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ।
रसातलगतो देवो नारदाद्यैर्महर्षिभिः ॥ १२२ ॥
मूलम्
ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः ।
रसातलगतो देवो नारदाद्यैर्महर्षिभिः ॥ १२२ ॥
विश्वास-प्रस्तुतिः
पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ।
सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् ॥ १२३ ॥
मूलम्
पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् ।
सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् ॥ १२३ ॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यामायुष्यं पुण्यं मोक्षप्रदं नृणाम् ।
पुराणश्रवणं विप्राः कथनं च विशेषतः ॥ १२४ ॥
मूलम्
धन्यं यशस्यामायुष्यं पुण्यं मोक्षप्रदं नृणाम् ।
पुराणश्रवणं विप्राः कथनं च विशेषतः ॥ १२४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
उपाख्यानमथैकं वा ब्रह्मलोके महीयते ॥ १२५ ॥
मूलम्
श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।
उपाख्यानमथैकं वा ब्रह्मलोके महीयते ॥ १२५ ॥
विश्वास-प्रस्तुतिः
इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा ।
उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ १२६ ॥
मूलम्
इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा ।
उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ १२६ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे प्रथमो ऽध्यायः