रङ्गेश-विंशतिः

लोकानार्थाय गुरवे कृष्णपादस्य सूनवे । संसारभोगिसन्दष्ट-जीववीवतवे नमः ॥

श्रीमन् कृपाजलनिधे जगदेकबन्धो ब्रह्मादिदेवपरिपूजित-पादपद्म । हेमापगापुलिनमध्य-निवासशील रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१} भोगीन्द्रभोगशयने शरदभ्रशुभ्रे देदीप्यमान फण रत्नमयूखचित्रे । स्वामिन् शयान नत रक्षण जागरूक रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {२} नीलाम्बुवाह निभ मङ्गलदिव्यमूर्ते शीलालकानीय चरणाम्बुज देवदेव सौन्दर्य मुग्धजलधे सुगुणभिराम रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {३} मार्ताण्डकोटि सदृशोज्ज्वल कोकहृद्य माणिक्य दिव्यमकुटी लसितोत्तमाङ्ग । राकेशमण्डल-निभानन दीनबन्धो - रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {४} कस्तूरिका तिलक लाञ्छन शोभमान - बालेन्दुगर्वहर सुन्दर फालभाग । लोलम्ब नील कुटिलालक पङ्क्तिरम्य रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {५} कन्दर्प-चाप सदृशायत सुन्दर भ्रूः कर्णान्तलोल कमलोज्ज्वल चारु नेत्र । नासाग्रलम्बि-पृथुकादद्भुत मौक्तिकाढ्य रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {६} बिम्बाधरोष्ठ-रुचिर-स्मित-कुन्ददन्त भास्वत्कपोल मणिदर्पण शेचमान । माणिक्य कुण्डल विराजित कर्णयुग्म रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {७} ग्रैवेयकादि परि भूषित कम्बु कण्ठ श्रीवत्सकौस्तुभ सुहृद्य भुजान्तराल । मुक्तावली निचय भूषित पीनशंस रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {८} सोवर्ण रत्न खचिताङ्गद राजमान भोगीन्द्रभोग सदृसायत बाहुदण्ड । सम्फुल्ल दिव्यसरसीरुड मञ्जुहस्त रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {९} वैडूर्य वज्रमणि कल्पित हस्तभूष रत्नोर्मिका विकसिताङ्गुलि पल्लवाढ्य । राजन्तखांशु परिनिर्जित तिग्मभानो रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१०} जाती सरोज तुलसी नव वैजयन्ती मालाभिराम नत भूसुर पारिजात । हेमोपवीत लसमान शुभोत्तरीय रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {११} भास्वद्वलित्रय शुभोदर निम्ननाभे काञ्ची गुणाञ्चित कटीतट सत्यकाम । बालार्क वर्ण कनकाम्बर रञ्जिताङ्ग रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१२} रम्भासमोरुयुग सुन्दरमीनकेतु तूणीर गर्व परिचर्वण शौण्डजङ्घ । भ्राजन्मणी रुचिर किङ्किणि नूपुराढ्य रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१३} बृन्दारकेन्द्र मकुटी मणि रत्नदीपैः नीराजिताङ्घ्रिकमलाद्भुत दिव्यरूप । कन्दर्प कोटिसदृशानघ पद्मनाभ रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१४} वाणीप्रियस्य कुलदैवत राघवेन्द्र संसेविताश्रित सुरद्रुम दिव्यशक्ते रक्षोधिपस्य हृदयोत्पल पूर्णचन्द्र रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१५} श्रीमत्पराङ्कुशमुखैर्दशभिः प्रगीत माहात्म्य चन्द्र सरसीतटवास कील । मान्धातृ मुरव्य धरणीश्वर सेविताङ्घ्रे रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१६} स्वामिन् प्रपन्नजन जनरक्षण लब्धवर्ण वेदान्तवेद्य महनीय गुणम्बुराशे । औदार्यजन्मनिलयाद्भुत शौर्य धैर्य रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१७} श्रीविष्णुचित्ततनया नयनाब्जमित्र तद्भुक्त माल्य वहनोत्सुकचित्तवृत्ते । रामानुजाख्य यतिवलभ भागधेय रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१८} हेमापगातरल तुङ्गतरङ्गलोल पाथोजधूलि वहनालसमारुतेन । संवीज्यमान सुरचारण गीतकीर्ते रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {१९} हे देवदेव पुरुषोत्तम लोकबन्धो मादृङ् मुमुक्षुजन रक्षण जागरूक । श्रीवासुदेव नत बृन्द मुदावहाय रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ॥ {२०} इति श्रीरङ्गेशविंशतिः समाप्ता प्राणतार्तिहरांशाय प्रकृष्टगुणशालिने ।
लीलयोद्धृतलोकाय लोकार्यगुरवे नमः ॥