भजयति राजं भजयति राजं भजयति राजं भवभीरो ॥ श्रीरङ्गेश जयाश्रयकेतुः श्रितजन-संरक्षणजीवातुः । भवभयजलधेः एष हि हेतुः पद्मानेतुः प्रणतौ हेतुः ॥ {१} भज… आदौ जगदाधारश्शेषस्तदनुसुमित्रादनवेषः । तदुपरि धृतहलमुसलविशेष-स्तदनंतरमभवद्गुरुरेषः ॥ {२} भज…
भुङ्क्ते वैषयि किं सुखमन्यः प्रचकास्त्येवानश्नन्नन्यः । इतीयस्तत्वं प्रहवदान्यस्तस्माधीकः को नु वदान्यः ॥ {३} भज… गुणगुणिनोर्भेदः किल नित्यश्पडि विद्द्वय परभेदस्सत्यः । तद्वयदे होहरिरिति तत्वं पश्य विशिष्टाद्वैतं तत्वम् ॥ {४} भज…
नष्टे नयने कस्यालोकश्चित्तेमत्ते कस्य विवेकः । क्षीणे पुण्ये कस्सुरलोकः कामे धूते कस्तव शोकः ॥ {५} भज… निशि वनितासुख-निद्रालोलः प्रातः परदूषणपटुशीलः । अन्तर्याति निजायुः कालः किं जानाति नरः पशुशीलः ॥ {६} भज… केचिल्लीलालसगतयः केचिद्बालालालितरतयः । केचिड्डोलायित-हतमतयः केपि न सन्त्यर्पितयति पतयः ॥ {७} भज… यावानबलो जरया देहस्तावान् प्रबलो विषये मोहः । वचसि विरक्ति कथापरि वाहो मनसि हितस्त्यपरोपि विवाहः ॥ {८} भज… कलुषनिकायं ललनाकायं पश्यन् मुह्यसि सायं सायम् । जहि जहि हेयं तद्व्यवसायं भज निरपायं चरमोपायम् ॥ {९} भज…
रात्रं दिवमपि भिक्षाचर्या कलहायै वागच्छति भार्या । मध्ये बान्धव सेवा कार्या कथय कदा तव देवसपर्या ॥ {१० } भज… अन्धं नयनं भूमाशयनं मन्दं वचनं मलिनं वदनम् । आसिन्काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ॥ {११} भज… तालच्छद-कृतकुब्जकुटीरः सन्ध्यायोचितकबलाहारः । विविधपटच्छरदारः क्रूरः सोऽपि विधातृ समाहङ्कारः {१२} भज… उपरि महोपलवर्षासारः मार्गे कण्टक-कर्दम-पूरः। कक्षे भारः शिरसि किशोरः सुखयति घोरः किं संसारः ॥ {१३} भज… भजसि वृथा विषयेषु दुराशां विविध-विचित्र-मनोरथ कोशाम् । कियदपि लभसे न हित त्रैकं किन्तु व्रजसि महान्तं शोकम् ॥ {१४} भज… कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः । तस्मिन्वृद्धे सति सकलत्रश्शपति हिरंडासुतः इति पुत्रः ॥ {१५} भज… मनुजपतिं वादिगधिपतिं वा जलजभवं वा जगदधिकं वा । ममताऽहङ्कृति-मलिनो लोको निन्दति निन्दति निन्दत्येव ॥ {१६} भज… चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् । तस्मात्कस्मिन् कलयसि कोपं पश्चात्तापं भजसि दुरापम् ॥ {१७} भज… यमकिङ्कर-करशूले लोले पतदभिमातविफाले फाले । दहति तनुं प्रतिकूले काले किं रमयसि तत्काले बाले ॥ {१८} भज… सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् । गतजीवित-मतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरं ॥ {१९} भज… विद्यानिषण्णा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये । आद्यकुलीना वयमित्यन्ये तेषु कलिं परिपूर्णम्मन्ये ॥ {२० } भज… वैष्णवकुलगुण दूषण चिन्तां मा कुरु निजकुलशीलाहनाम् । यतिपतिरेव हि गुरुरेतेषां इति जानीहि महत्त्वं तेषाम् ॥ {२१} भज… यश्चतुरक्षरमन्त्र-रहस्यं वेदतमेव वृणीहि सदस्यम् । तच्चरणद्वय-दास्यमुपास्यं तदनुपदिष्टं मतमपहास्यम् ॥ {२२} भज… यतिपति-पदजलकणिक-सेकश्चतुरक्षरपदयुग्मविवेकः । यस्य तु सालनगर्यवलोकस्तस्यपदेहतो यमलोकः ॥ {२३} भज… नरवाहान-गज-तुरगारूढा नारीसुतपोषणगुणगूढाः । नानारञ्जकविद्या प्रौढा नागरिकाः किं यतयो मूढाः ॥ {२४} भज… तस्करजारविदूषकधूर्ता मस्करमौनिदिगम्बरवृत्ताः । गुप्तसतीसुतधनमदमत्ता गुरवःकिंपरवञ्चकचित्ताः ॥ {२५} भज… यस्य मुखस्थायतिपतिसूक्ति स्तस्य करस्थाविलसतिमुक्तिः । नरके पतितं नवनवयुक्तिः न हि रक्षति सामान्यनिरुक्तिः ॥ {२६} भज… इति श्रीरामानुज-षट्-त्रिंशत्