पराशरभट्टारक-विरचित-क्रियादीपः

श्री पराशर भट्टार्य श्री रङ्गेश पुरोहितः । श्रीवत्सांक-नुतश्श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् । कुर्महेऽहं क्रियालब्ध-संसाराब्धि-तितीर्षया ॥ {१} पूर्वाचार्यान् नमस्तोमैरर्चयेद्भक्तिभावितैः । यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी ॥ {२} विष्णोर्नित्यार्चनविधिं भुक्ति-मुक्ति-प्रदायकम् । सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ॥ {३} काल्ये समुत्थाय हरिं चिन्तयेत् प्रणमेद्वदेत् । रूपं पदाब्जे नामानि मनसा शिरसा गिरा ॥ {४} प्रक्षाल्य पादावाचम्य सुगन्धैश्चार्चनं क्रमात् । यागभूमिं प्रविश्याद्भिस्सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ {५} अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा । प्राणायामत्रयं कुर्यात्सन्निधावासने स्थितः ॥ {६} श्रीमत्पराङ्कुशादिभ्यो भक्तेभ्यश्च निवेदयेत् । विष्णोः निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ॥ {७} कृतं भट्टारकाख्येन क्रियादीपं समुज्ज्वलम् । प्रेक्षध्वं पुण्डरीकाक्षपरिचर्यापरायणाः ॥ {८} अघमर्षणसूक्तेन स्नानं कुर्याद् यथाविधि । शुद्धिं कृत्वात्मानः पूर्वं सन्ध्यावन्दनकर्म च ॥ {९} प्रक्षाल्य पादावाचम्य शुक्लवस्त्रोर्ध्वपुण्ड्रधृक् । यागभूमिं प्रविश्याद्भिः सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ {१०} अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा । प्राणायामत्रयं कुर्यात् सन्निधावासने स्थितः ॥ {११} स्वशेषभूतेन मया स्वीयैस्सर्वपरिच्छेदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥ {१२} इति बुद्ध्याऽनुसन्धाय मन्त्रन्यासं समाचरेत् । पञ्चोशोपनिषदां न्यासाच् जायते शक्तिमान्नरः ॥ {१३} ॐ षां नमः परायेति परमेष्ठ्यात्मने नमः । ॐ यां नमः परायेति नमोऽन्तः पुरुषात्मने ॥ {१४}

ॐ रां नमः परायेति ततो विश्वात्मने नमः । ॐ वां नमः परायेति स्यान्निवर्त्यात्मने नमः ॥ {१५} ॐ लां नमः परायेति ततस्सर्वात्मने नमः । शिरो-नासाग्र-हृदय-गुह्यपादेषु विन्यसेत् ॥ {१६} कुम्भं तु वामतस्स्वस्य शोधनादि-समन्वितम् । निदद्ध्यान्मूलमन्त्रास्त्र-मन्त्राभ्यामभिमन्त्रितम् ॥ {१७} निधाय पूजाद्रव्याणि दक्षिणेऽन्यानि देशिकः । तत्रार्घ्य-पाद्याचमन-स्नानपात्राणि कल्पयेत् ॥ सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेवच ॥ {१८} यवं गन्धं फलं पुष्पमर्घ्ये द्रव्याणि निक्षिपेत् । पाद्ये दूर्वां विष्णुपर्णीं श्यामाकं पद्ममेव च ॥ {१९} एलाल-वङ्गत-क्कोल-जातीराचमनीयके । कोष्ठम्माञ्ची-हरिद्रे द्वे मुराशैलेय-चम्पकाः॥ {२०} वचाकचोरलामञ्चे स्नानीयस्यौषधीः निक्षिपेत् । गन्धाक्षते तु तुलसीं शुद्धो तु विनिक्षिपेत् ॥ {२१} सव्याप-सव्यौ च करौ बीजाभ्यां सोमसूर्ययोः । विशोध्याप्लाव्य च सुधादोग्ध्र्या सुरभिमुद्रया ॥ {२२} अमृते नैव पूर्णानि पात्राण्यनुविचिन्त्य च । पवित्र-मूलमन्त्राभ्याम् अभिमन्त्र्यार्घ्यपात्रकम् ॥ {२३}

अन्यानि मूलमन्त्रेण दद्यात्स्र-गन्धपूर्वकम् । उद्धरण्यार्घ्य-सलिलमादाय प्रोक्षयेत् ततः ॥ {२४} आत्मानं यागभूमिं च पूजाद्रव्याणि देशिकः । अभ्यर्च्य हृदये विष्णुमर्घ्य-स्रग्गन्ध-धूप-पूर्वकैः ॥ {२५} पश्चादाधारशक्त्यादि कल्पयेदासनं बहिः । अर्चयेच्चाखिल-जगदाधारं कूर्मरूपिणम् ॥ {२६} नारायणं चतुर्थ्यन्तं नमसा योज्य देशिकः । अनन्तरम् अनन्ताय नमो भूम्यै नमस्तथा ॥ {२७} श्रीवैकुण्ठं दिव्यपूर्वं लोकं जनपदं तथा । नगरं च विमानानि चतुर्थ्यन्तं समर्पयेत् ॥ {२८} अनन्तरूपिणे रत्न-मण्टपाय नमो नमः। अनन्ताय नमः इत्यास्तरणं परिकल्पयेत् ॥ {२९} नमो धर्माय ज्ञानाय वैराग्याय नमस्तथा । ऐश्वर्याय नमः कोणेष्वाग्नेयादिषु विन्यसेत् ॥ {३०} नमोऽधर्मायाऽज्ञानायाऽवैराग्याय नमस्तथा । अनैश्वर्याय च नमो दिक्क्षु प्राच्यादिषु न्यसेत् ॥ {३१} नमः पद्माय चेत्युक्त्वा पीठं पद्मासनं न्यसेत् । गृहीतचामरादिभ्यः शक्तिभ्योऽष्टदलेषु च ॥ {३२} विमल्कोत्कर्षिणीज्ञानाक्रियायोगा तथैव च । प्रह्वासत्यातथेशाना तासां नाम्ना समर्चयेत् ॥ {३३} अनुग्रहं कर्णिकायां पूर्वपार्श्वे समर्चयेत् । जगत्प्रकृतये योगपीठाय च नमोऽर्चयेत् ॥ {३४} तस्मिन् सहस्रशीर्षाय नागराजाय वै नमः । पादपीठपुरस्ताच्च तत्तन्नामभिरेवच ॥ {३५} आवाहनार्घ्यस्रग्गन्ध-धूप-दीपैश्च पञ्चभिः। आधारादीनि तत्त्वानि पीठान्तं च समर्चयेत् ॥ {३६} गुरूनभ्यर्चयेद्योगपीठस्योत्तरपश्चिमे । अर्चां कुर्वीत देवस्य गुर्वनुज्ञापुरस्सरम् ॥ {३७} पुष्पांजलिः प्रदातव्यो भक्त्या प्रत्युपचारतः । प्रत्यासनं प्रकुर्वीत पादुकार्घ्यादि पञ्चकम् ॥ {३८} आवाहने धूपदीपे घण्टां भोज्ये निनादयेत् । क्षीराब्धेः दहराकाशात् वैकुण्ठद्वाऽर्कमण्डलात् ॥ {३९} अथवाऽसारसंसार-सारभूत-विभूतिकात् । श्रीरङ्गात् प्रणताधीन-परमात्म-परिष्कृतात् ॥ {४०} सविभूतिक-मावाह्य हरिं लक्ष्मींच दक्षिणे । वामे भूमिं च नीलां च सर्वाराधन-माचरेत् ॥ {४१} मन्त्रयोग-स्समाह्वानं करपुष्पोपदर्शनम् । बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ॥ {४२} प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च । सान्निध्य-याचनं चैव तत्राह्वानस्य सत्क्रियाः ॥ {४३} किरीटं कुण्डलं चैव वनमालां तथैव च । कौस्तुभं हार-केयूरे चारु पीतांबरं तथा ॥ {४४} चक्रं गदां नन्दनकञ्च पाञ्चजन्यं तथा धनुः । पादसंवाहिनीः देवीराराध्याग्रे खगेश्वरम् ॥ {४५} प्रागुत्तरे च सेनेशं शेषं भागे परे स्थितम् । चण्डप्रचण्डौ प्राग्दावारे याम्ये भद्र-सुभद्रकौ ॥ {४६} वारुण्यां जय-विजयौ सौम्ये धातृविधातृकौ । कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः ॥ {४७} शङ्कुकर्ण-स्सर्वनेत्र-स्सुमुख-स्सुप्रतिष्ठितः । प्राच्यादि-दिक्क्षु क्रमशः प्रत्येकं च समर्चयेत् ॥ {४८} अर्घ्यात् सलिलमादाय प्रदर्श्य प्रोक्षयद्धरिम् । पात्र-प्रक्षालनं कृत्वा पादौ प्रक्षालयेद्धरेः ॥ {४९} प्लोताञ्चलेन सम्मृज्य गन्ध-पुष्पाणि निक्षिपेत् । देवाया चमसं धूपं मधुपर्कं तथैव च ॥ {५०} पुनराचमनं चैव तांबूलमुखवासने । दत्वाऽधिरोप्य देवेशं स्नानासन-मनन्यधीः ॥ {५१} व्यपोह्य वस्त्रमाल्यानि स्नानशाटीं प्रदाय च । पादपीठं दन्तकाष्ठं जिह्वानिर्लेहनं तथा ॥ {५२} मुखशोधनं चाचमन मादर्शं हस्तशोधनम् । प्रदर्शयेत् ध्यानमात्रात् ताम्बूलमुखवासने ॥ {५३} देवस्य दर्शनान्मात्रां गुरवे तदनन्तरम् । अर्घ्याद्यैस्तं समभ्यर्च्य दातव्या तद्वदासने ॥ {५४} तैलमुद्वर्तयेच्चूर्णैः स्नानशाटीं प्रदापयेत् । आमलक्य-श्वेत-लोद्ध्रजनीकत-चन्दनैः ॥ {५५} ग्रन्थिपर्णि त्वगगरु-प्रियङ्गुनलदैः क्रमात् । सिद्धार्थनर्वौषधिभिः स्नापयेद्रत्न-वारिभिः ॥ {५६}

एतद्द्रव्ययुतैः अद्भिः प्रत्येकमभिषेचयेत् । तेष्वन्तरान्तराशुद्ध-सलिलेनाभिषेचयेत् ॥ {५७} हरिद्रालेपनस्नानं प्लोतवस्त्रोत्तरीयकम् । ब्रह्मसूत्रं चाचमनं गन्धपुष्पाद्यलङ्कृतिम् ॥ {५८} धूपमाचमनं चैव दद्याद्देवाय देशिकः । सहस्रधारास्नपनं वेदवेद्यादिघोषणम् ॥ {५९} नीराजनं प्लोतवस्त्रमुपवीतोत्तरीयके । पुनराचमनं दद्यात् अलङ्कारासनं ततः ॥ {६०} स्नानपात्रादृतेऽर्घ्यादि कल्पयेद्वस्त्रभूषणे । गन्धमाल्योपवीतं च दद्यादाचमनं पुनः ॥ {६१} ऊर्ध्वपुण्ड्रमथादर्शमज्जनं धूपदीपकौ । पुनराचमनं दद्यात् सध्वजच्छत्रचामरम् ॥ {६२} गजाश्व-रथतार्क्ष्यं च शङ्ख-काहलशृङ्गकान् । नृत्तवादित्रगीतादि दर्शयेदर्चयेत्सुधीः ॥ {६३} प्रदक्षिणं प्रतिदिशं नत्वा पुष्पाणि निक्षिपेत् । सत्पूगफलतांबूलं सकर्पूरं निवेदयेत् ॥ {६४} समस्तैर्द्भगवन्मन्त्रैः दद्यात्पुष्पाञ्जलिं ततः । ततस्तत्परिवाराणां धूपान्तं वा समर्चयेत् ॥ {६५} भोज्यसने संनिवेश्य मधुपर्कं निवेदयेत् । आचम्य गोतिलाख्यां च मात्रां देवस्य दर्शयेत् ॥ {६६} पायसान्नं गुडान्नं च मुद्दान्नं दध्यमोदनम् । मधु-क्षीराज्यसंपन्नं सर्वापूपफलान्वितम् ॥ {६७} निवेदयेद्यथैश्वर्यं हविर्देवाय सादरम् । निवेदित-चतुर्भागं सेनेशाय निधाय च ॥ {६८} अनुपानं चाचमनम् अर्हणं हस्तशोधनम् । मुखवासं च तांबूलं देवायास्मै निवेदयेत् ॥ {६९} निवेदितान्नमुद्धृत्य गुरोर्दद्यात्सदक्षिणाम् । अर्घ्याद्यष्टोपचारैश्च देवं मन्त्रासनेऽर्चयेत् ॥ {७०} स्तोत्रैस्तुत्वा प्रणम्याधि पर्यङ्केस्वास्तृते हरिम् । अर्घ्यादिभिरथाभ्यार्च्य रक्षां मन्त्रेण कारयेत् ॥ {७१} विष्वक्सेनाय दातव्यं पश्चात् पूर्वोद्धृतं हविः । नागराजगरुत्मभ्यां हविरन्यन्निवेदयेत् ॥ {७२} एवं सपरिवाराय देवाय परमात्मने । निवेद्यात्मानमात्मीयं प्रणम्यार्चां समापयेत् ॥ {७३} चण्डादि द्वारपालादीन्युमुदादीन् गणानपि । अर्घ्यादिभिस्समभ्यर्च्य ह विशेषं बलिं क्षिपेत् ॥ {७४} विष्णोर्निवेदितं सर्वं गुरुभ्यश्च निवेदयेत् । श्रीशठारिपरकालयतीन्द्रेभ्यो निवेदयेत् ॥ {७५} विष्णोर्निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् । कृतं श्रीभट्टकार्येण क्रियादीपं समुज्वलम् । प्रेक्षध्वं पुण्डरीकाक्ष-परिचर्यापरायणाः ॥ {७६} इति श्री पराशरभट्टारक-विरचितः क्रियादीपः सम्पूर्णः

  1. **श्रीवरदराज-सुप्रभातम् **
  2. श्रीप्रणतार्तिहर-स्तोत्रम्
  3. श्रीयतिराज-मङ्गलानुशानम्
  4. श्रीभाष्यकार-प्रपत्तिः
  5. श्रीरङ्गेश-विंशतिः
  6. श्रीकाञ्चीपुर-दर्शनक्रमः
  7. श्रीरामानुजसुप्रभातम्
  8. श्रीहस्तिगिरीश-प्रपत्तिः