श्री नारसिंहवपुषे निगृहीतभक्त सर्वां ह से व्रतजुषे प्रणतावनाय । प्रख्यातदिव्य-महसे कमलोरसे- ऽस्मत्सर्वार्थसंचयपुषेस्तु नमः परस्मै ॥ {१} सन्तु प्रत्यर्थि-गर्वप्रकरतिमिर-सन्दोहसंहारकारि प्रादुर्भाव प्रकारानरहरिमुखदंष्ट्रा प्रभासारधाराः। धीरा हैरण्यवक्षो-विदलनसमयोऽद्भूतघोरासृगाक्त श्वेताश्वेतस्वरोचिः नखरुचिभिदुरा श्श्रेयसे भूयसेनः ॥ {२} नरहरिमहमीडे यादवक्ष्माधरेन्द्रं पुरहरसुरबृंदाधीश्वराद्यर्चिताङ्घ्रिम् । वरपरमपुमर्थप्रापणैकान्तमेकं परमरिकुलमालोन्मूलनं साधनं नः ॥ {३} हर्ता दुर्वारगर्व-प्रचुरतरधियां संविहर्ता मुनीनां हार्दाम्भोजान्तरन्तः स्फुरदखिलजगदिभ्रदार्तार्तिहन्ता । भर्ता सर्वेश्वराणां जगदुदयलयस्थेमकर्ता प्रहर्ता दुर्दान्तक्रूरकृत्या सुरपति विततेः पातु मां नारसिंहः ॥ {४} नरहरिमरिगर्वभंजनोऽद्यन्नख- दंष्ट्राद्युतिभास्वराखिलाशम् । पुरहरविधिपूर्वसर्वदेव- प्रणत पदाम्बुजमाश्रये सदाहम् ॥ {५} इति विदधे स्तुतिसंज्ञं यतिपतिकृपया कृतार्थतापन्नः । सत्कारमादिपुंसो वाचिकमक्कारकन्नि नरसिह्मः ॥ {६} कमलाकुच-कस्तूरी-कर्दमाङ्कितवक्षसे । यादवाद्रिनिवासाय संपत्पुत्राय मङ्गलम् ॥ इति श्रीनारसिंह-पञ्चकम्