अयोध्या मथुरा माया काशी काञ्च्यवन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायकाः ॥ सा कामाक्षी स च पुरहरः तस्य सैकाम्रमूर्तिः काञ्चीक्षेत्रे करिगिरिपदं तून्नतं वुग्योकोलता । यस्येवाङ्ग स्फुरति परितस्स्रोतसा वेगवत्या क्षेत्राणां तद्दशकमथ तत्सत्तकं योगिदृश्यम् ॥ श्रीमद् द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रहृदं गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं मुनिम् । श्रीमन्तं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं पूर्णं लक्ष्मणयोगिनं मुनीवरानाद्यानथ द्वारपौ ॥ श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरौ रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् । सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोट्यां हरिं तन्मध्ये वरदं रमासहचरं वन्दे तदीयैर्वृतम् ॥ देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान् श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ । नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ॥ कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं श्रीयुक्ताष्टभुजास्पदेशमनघं श्रीमद्यथोक्तक्रियम् । इत्यष्टादशदिव्यमङ्गलवपुर्देवान् सरोयोगिना साकं निस्तुलकाञ्च्यभिख्यनगरीनाथान् नमामस्सदा ॥