विश्वास-प्रस्तुतिः
अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् ।
परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः ।
मूलम्
अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् ।
परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः ।
2॥
विश्वास-प्रस्तुतिः
अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् ।
निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् ।
मूलम्
अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् ।
निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् ।
4॥
विश्वास-प्रस्तुतिः
निधिगणमुखवान्तनिष्कराजिः प्रचितगुणा मणिभिस्स्यमन्तकाद्यैः ।
प्रमुदितमहिषीगणेन चक्रे यदुनगरी विभुना निवासभूमिः ॥
मूलम्
निधिगणमुखवान्तनिष्कराजिः प्रचितगुणा मणिभिस्स्यमन्तकाद्यैः ।
प्रमुदितमहिषीगणेन चक्रे यदुनगरी विभुना निवासभूमिः ॥
5॥
विश्वास-प्रस्तुतिः
अविकलविभवस्य विश्वमूर्तेरधिवसनं यदुवीरराजधान्याम् ।
अनुदिनमनपायिनीं प्रतिष्ठामभिलषतामनुचिन्तनीयमासीत् ॥
मूलम्
अविकलविभवस्य विश्वमूर्तेरधिवसनं यदुवीरराजधान्याम् ।
अनुदिनमनपायिनीं प्रतिष्ठामभिलषतामनुचिन्तनीयमासीत् ॥
6॥
विश्वास-प्रस्तुतिः
सह मुनिभिरुपास्त धर्ममाद्यं व्यवहरणानि ददर्श वेदविद्भिः ।
अरमत च वधूजनैर्यथार्हं बहुतनुरक्रमतो विचित्रशक्तिः ॥
मूलम्
सह मुनिभिरुपास्त धर्ममाद्यं व्यवहरणानि ददर्श वेदविद्भिः ।
अरमत च वधूजनैर्यथार्हं बहुतनुरक्रमतो विचित्रशक्तिः ॥
7॥
विश्वास-प्रस्तुतिः
अपि युगपदवाप्तनैकदेहैरुपनतयोगबलैस्स्वकर्मनिघ्नैः ।
धृतबहुवपुषा जगद्विधात्रा जितकरणेन तु भुज्यते तदर्थः ॥
मूलम्
अपि युगपदवाप्तनैकदेहैरुपनतयोगबलैस्स्वकर्मनिघ्नैः ।
धृतबहुवपुषा जगद्विधात्रा जितकरणेन तु भुज्यते तदर्थः ॥
8॥
विश्वास-प्रस्तुतिः
यदुपतिरधिरूढचन्द्रशालः सह दयिताभिरन्यमानसाभिः ।
जलनिधिमभितः प्रदर्शयंस्ताः निजमिव धाम निवेदयांबभूव ॥
मूलम्
यदुपतिरधिरूढचन्द्रशालः सह दयिताभिरन्यमानसाभिः ।
जलनिधिमभितः प्रदर्शयंस्ताः निजमिव धाम निवेदयांबभूव ॥
9॥
विश्वास-प्रस्तुतिः
निजपदमनपायमाश्रितानां प्रभुरपवर्गदशामिव प्रयच्छन् ।
अमितबहुगुणामनन्यलभ्यामतनुत कामपि संपदं प्रियाणाम् ॥
मूलम्
निजपदमनपायमाश्रितानां प्रभुरपवर्गदशामिव प्रयच्छन् ।
अमितबहुगुणामनन्यलभ्यामतनुत कामपि संपदं प्रियाणाम् ॥
10॥
विश्वास-प्रस्तुतिः
स्वयमुदवसिते स्ववासधन्ये त्रिषु भुवनेषु समामिवाद्भुतानाम् ।
अतनुत समवायमात्मयोगात् अतिशयिनीमथवा विभुस्समृद्धिम् ॥
मूलम्
स्वयमुदवसिते स्ववासधन्ये त्रिषु भुवनेषु समामिवाद्भुतानाम् ।
अतनुत समवायमात्मयोगात् अतिशयिनीमथवा विभुस्समृद्धिम् ॥
11॥
विश्वास-प्रस्तुतिः
विधिसदनमुखेष्वदृष्टपूर्वां प्रथितपरस्परसंमि(म)तिं समृद्धिम् ।
यदुपपतिदयितागृहेषु पश्यन् मुदमभजद्भुवि नारदो मुनीन्द्रः ॥
मूलम्
विधिसदनमुखेष्वदृष्टपूर्वां प्रथितपरस्परसंमि(म)तिं समृद्धिम् ।
यदुपपतिदयितागृहेषु पश्यन् मुदमभजद्भुवि नारदो मुनीन्द्रः ॥
12॥
विश्वास-प्रस्तुतिः
ललितरुचिषु कल्पवृक्षपोतैः उपवनराजिषु तस्य सञ्चरिष्णोः ।
अदधुरवयवैर्मुदं मुरारेः अमुकृतपुष्पफलादिकैस्तरुण्यः ॥
मूलम्
ललितरुचिषु कल्पवृक्षपोतैः उपवनराजिषु तस्य सञ्चरिष्णोः ।
अदधुरवयवैर्मुदं मुरारेः अमुकृतपुष्पफलादिकैस्तरुण्यः ॥
13॥
विश्वास-प्रस्तुतिः
अधिगतकुसुमावचायलीलः प्रमदवनानि विभूषयन् स्वधाम्ना ।
प्रजनितमदनो मनस्विनीभिः गुणसुरभिः सुरभिः स्वयं स मेने ॥
मूलम्
अधिगतकुसुमावचायलीलः प्रमदवनानि विभूषयन् स्वधाम्ना ।
प्रजनितमदनो मनस्विनीभिः गुणसुरभिः सुरभिः स्वयं स मेने ॥
14॥
विश्वास-प्रस्तुतिः
अमृतमयपयः परिप्लुतानां विषमगुणेषु विहारवापिकानाम् ।
कमलकुवलायादिषु प्रियाणां मुखनयनस्तितकान्तिमभ्यनन्दत् ॥
मूलम्
अमृतमयपयः परिप्लुतानां विषमगुणेषु विहारवापिकानाम् ।
कमलकुवलायादिषु प्रियाणां मुखनयनस्तितकान्तिमभ्यनन्दत् ॥
16॥
विश्वास-प्रस्तुतिः
अवितथवमहिमा निजप्रसादादनघमनोरथतोषितासु तासु ।
स्वपरिजनतया सुरैर्नियुक्ता निरदिशदप्सपरो निदेशभाजः ॥
मूलम्
अवितथवमहिमा निजप्रसादादनघमनोरथतोषितासु तासु ।
स्वपरिजनतया सुरैर्नियुक्ता निरदिशदप्सपरो निदेशभाजः ॥
17॥
विश्वास-प्रस्तुतिः
बहिरुपनगरं बलानि दृष्ट्वा सह यदुभिस्समये निवर्तमानम् ।
ददृशुरधिगवाक्षमेकचित्ता रथतुरगादिषु रामपश्चिमं तम् ॥
मूलम्
बहिरुपनगरं बलानि दृष्ट्वा सह यदुभिस्समये निवर्तमानम् ।
ददृशुरधिगवाक्षमेकचित्ता रथतुरगादिषु रामपश्चिमं तम् ॥
18॥
विश्वास-प्रस्तुतिः
विधिवदनुविधाय देवयात्रां प्रतिपुरवीथिपरिक्रमेव दृश्यम् ।
पतिमनुददृशुस्तमेव दूरादचरमदेवमनन्यदेवतास्ताः ॥
मूलम्
विधिवदनुविधाय देवयात्रां प्रतिपुरवीथिपरिक्रमेव दृश्यम् ।
पतिमनुददृशुस्तमेव दूरादचरमदेवमनन्यदेवतास्ताः ॥
19॥
विश्वास-प्रस्तुतिः
बहुविधमुपहारजातमग्र्यं सुरपतिभिः स्वयमाहृतं मुकुन्दः ।
अपि गगनचरैरदृष्टपूर्वं सममवरोधजनस्य संविभेजे ॥
मूलम्
बहुविधमुपहारजातमग्र्यं सुरपतिभिः स्वयमाहृतं मुकुन्दः ।
अपि गगनचरैरदृष्टपूर्वं सममवरोधजनस्य संविभेजे ॥
20॥
विश्वास-प्रस्तुतिः
उपचितशिखरे वदान्यरत्नैः उचितगुहाश्रितहंसतूलतल्पे ।
बहुरिव स बभौ विहारशैले प्रतिमणिभित्तिविभक्तचारुबिम्बः ॥
मूलम्
उपचितशिखरे वदान्यरत्नैः उचितगुहाश्रितहंसतूलतल्पे ।
बहुरिव स बभौ विहारशैले प्रतिमणिभित्तिविभक्तचारुबिम्बः ॥
21॥
विश्वास-प्रस्तुतिः
युगपदखिलमादरेण साक्षात् युवतिजनस्य निदर्शयन्मुकुन्दः ।
असकृदुपगमय्य चित्रशालामनघसमाधिदशामिवाततान ॥
मूलम्
युगपदखिलमादरेण साक्षात् युवतिजनस्य निदर्शयन्मुकुन्दः ।
असकृदुपगमय्य चित्रशालामनघसमाधिदशामिवाततान ॥
22॥
विश्वास-प्रस्तुतिः
अनितरमनसां स्ववल्लभानां नरकजिता निरपायवैभवेन ।
भवभयविनिवारिणी स्वभक्तिः ललितविहारमुखेण लम्भिताऽभूत् ॥
मूलम्
अनितरमनसां स्ववल्लभानां नरकजिता निरपायवैभवेन ।
भवभयविनिवारिणी स्वभक्तिः ललितविहारमुखेण लम्भिताऽभूत् ॥
23॥
विश्वास-प्रस्तुतिः
प्रमुदितविबुधाहृतप्रकॢप्तः कनकसरोजवनैरलंकृतानाम् ।
अतिशयमवरोधदीर्घिकाणामधिसुरसिन्धुसमीक्षितं निदध्यौ ॥
मूलम्
प्रमुदितविबुधाहृतप्रकॢप्तः कनकसरोजवनैरलंकृतानाम् ।
अतिशयमवरोधदीर्घिकाणामधिसुरसिन्धुसमीक्षितं निदध्यौ ॥
24॥
विश्वास-प्रस्तुतिः
विहरति वनिताजने तदीयैः अपलपितामवलोकनप्रभावैः ।
पुनरपि हरिनीलरत्नभासा दधुरसितोत्पलसंपदं सरस्यः ॥
मूलम्
विहरति वनिताजने तदीयैः अपलपितामवलोकनप्रभावैः ।
पुनरपि हरिनीलरत्नभासा दधुरसितोत्पलसंपदं सरस्यः ॥
25॥
विश्वास-प्रस्तुतिः
स्थिरधृतिमधिरोप्य रत्नडोलां गुणघटितामिव माधवः स्वमायाम् ।
अगमयत गतागतान्यभीक्ष्णं सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ॥
मूलम्
स्थिरधृतिमधिरोप्य रत्नडोलां गुणघटितामिव माधवः स्वमायाम् ।
अगमयत गतागतान्यभीक्ष्णं सुकृतजुषः स्वयमङ्गनाः स्वतन्त्रः ॥
26॥
विश्वास-प्रस्तुतिः
रुचिरकनकश्रृङ्गवक्त्रवान्तैः प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् ।
अजनयदनुरागयोगमन्तः बहिरपि तोयविहारतो वधूनाम् ॥
मूलम्
रुचिरकनकश्रृङ्गवक्त्रवान्तैः प्रतितनु कुङ्कुमवारिभिः प्रसिञ्चन् ।
अजनयदनुरागयोगमन्तः बहिरपि तोयविहारतो वधूनाम् ॥
27॥
विश्वास-प्रस्तुतिः
नवमणिपरिकल्पितेषु नाथः कमलवनान्तरकेलिमन्दिरेषु ।
श्रिय इव सुदृशो गृहीतपद्मा हृदि निदधे पुरुषोत्तमः प्रतीतः ॥
मूलम्
नवमणिपरिकल्पितेषु नाथः कमलवनान्तरकेलिमन्दिरेषु ।
श्रिय इव सुदृशो गृहीतपद्मा हृदि निदधे पुरुषोत्तमः प्रतीतः ॥
28॥
विश्वास-प्रस्तुतिः
दिशि दिशि मकरन्दवर्षदिग्धां विविधपरागविभक्तचूर्णचित्राम् ।
भुवमभजत साकमङ्गनाभिः पु(चु)लकिदृष्टिषु पुष्पमण्डलेषु ॥
मूलम्
दिशि दिशि मकरन्दवर्षदिग्धां विविधपरागविभक्तचूर्णचित्राम् ।
भुवमभजत साकमङ्गनाभिः पु(चु)लकिदृष्टिषु पुष्पमण्डलेषु ॥
29॥
विश्वास-प्रस्तुतिः
अनुविहितमहोत्सवो यथार्हं वितरणतोषितवन्दिबन्धुवर्गः ।
परिणयनविधिं लतावधूनामतनुत चूतवरैः प्रियार्पितानाम् ॥
मूलम्
अनुविहितमहोत्सवो यथार्हं वितरणतोषितवन्दिबन्धुवर्गः ।
परिणयनविधिं लतावधूनामतनुत चूतवरैः प्रियार्पितानाम् ॥
30॥
विश्वास-प्रस्तुतिः
सुतबहुमतिभागिनां शुकानामुपहृतदिव्यरसोपभोगभाजम् ।
श्रुतिमधुरगिरां स्वशिक्षितानामतिशयसिद्धिमदर्शयत्प्रियाभ्यः ॥
मूलम्
सुतबहुमतिभागिनां शुकानामुपहृतदिव्यरसोपभोगभाजम् ।
श्रुतिमधुरगिरां स्वशिक्षितानामतिशयसिद्धिमदर्शयत्प्रियाभ्यः ॥
31॥
विश्वास-प्रस्तुतिः
अनुकृतनिजशक्तिभिः प्रियाभिः सह गुणबन्धविचित्रसन्निवेशैः ।
मुहुरिह निपतद्भिरुत्पतद्भिः करणवरैरिव कन्दकैरदीव्यत् ॥
मूलम्
अनुकृतनिजशक्तिभिः प्रियाभिः सह गुणबन्धविचित्रसन्निवेशैः ।
मुहुरिह निपतद्भिरुत्पतद्भिः करणवरैरिव कन्दकैरदीव्यत् ॥
32॥
विश्वास-प्रस्तुतिः
निजयुवतिषु यद्यपि त्रिधामा नयनपिधानविहारमाजहार ।
न तदनुचरितं तथापि ताभिः त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ॥
मूलम्
निजयुवतिषु यद्यपि त्रिधामा नयनपिधानविहारमाजहार ।
न तदनुचरितं तथापि ताभिः त्रिभुवनदृष्टिनिरोधशङ्किनीभिः ॥
33॥
विश्वास-प्रस्तुतिः
श्रुतिविहितमवन्ध्ययन् स्वधर्मं प्रतिदिनमन्यपरो यदा बभूव ।
तदुपचरणस्तदाऽपि तासां समजनयत् प्रियभोगमेव कालः ॥
मूलम्
श्रुतिविहितमवन्ध्ययन् स्वधर्मं प्रतिदिनमन्यपरो यदा बभूव ।
तदुपचरणस्तदाऽपि तासां समजनयत् प्रियभोगमेव कालः ॥
34॥
विश्वास-प्रस्तुतिः
मणिपरुवकमञ्जुलस्तनीभिः मधुसमयापगमे वरङ्गनाभिः ।
सितमणिविहितान् स यन्त्रधाराव्यतिकरशीतलितानभुङ्क्त सौधान् ॥
मूलम्
मणिपरुवकमञ्जुलस्तनीभिः मधुसमयापगमे वरङ्गनाभिः ।
सितमणिविहितान् स यन्त्रधाराव्यतिकरशीतलितानभुङ्क्त सौधान् ॥
35॥
विश्वास-प्रस्तुतिः
स्फटिकसदनदीप्तिदत्तहस्तां मुरभिदसेवत सादरं सदारः ।
अपजलदनिशोदितस्य शोभां हलधरकान्तिजुषस्तुषारभासः ॥
मूलम्
स्फटिकसदनदीप्तिदत्तहस्तां मुरभिदसेवत सादरं सदारः ।
अपजलदनिशोदितस्य शोभां हलधरकान्तिजुषस्तुषारभासः ॥
36॥
विश्वास-प्रस्तुतिः
अगरुभिरसितैरनूरुगौरैः अपघुसृणैरपि निर्विवेश नाथः ।
हिमऋतुमवरोधसुन्दरीणां स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥37॥अनलशकटिकाभिरप्यजय्यं शिशिरसमीरणमञ्जसा जिगाय ।
मूलम्
अगरुभिरसितैरनूरुगौरैः अपघुसृणैरपि निर्विवेश नाथः ।
हिमऋतुमवरोधसुन्दरीणां स्तनपरिरम्भसमर्पितैर्विलिप्तः ॥37॥अनलशकटिकाभिरप्यजय्यं शिशिरसमीरणमञ्जसा जिगाय ।
38॥
विश्वास-प्रस्तुतिः
उपनिषदुपदेशसाभिलाषैरुपचरितो मुनिभिस्सनन्दनाद्यैः ।
रतिपतिसमयस्थितो वधूनां ललितकलागमदेशिको बभूव ॥
मूलम्
उपनिषदुपदेशसाभिलाषैरुपचरितो मुनिभिस्सनन्दनाद्यैः ।
रतिपतिसमयस्थितो वधूनां ललितकलागमदेशिको बभूव ॥
39॥
विश्वास-प्रस्तुतिः
कलमधुरगिरां कलाप्रसङ्गादतिमदनोपनिषत्परं रहस्यम् ।
प्रियहितरुचिराक्षरं प्रियाणां श्रुतिषु चकार शिखामणिः श्रुतीनाम् ॥
मूलम्
कलमधुरगिरां कलाप्रसङ्गादतिमदनोपनिषत्परं रहस्यम् ।
प्रियहितरुचिराक्षरं प्रियाणां श्रुतिषु चकार शिखामणिः श्रुतीनाम् ॥
40॥
विश्वास-प्रस्तुतिः
निरुपधिकनिजप्रभावगर्भं परिषदि विश्वपतिर्निजप्रियाणाम् (याः) ।
किमपि निशमयांबभूव गीतं प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ॥
मूलम्
निरुपधिकनिजप्रभावगर्भं परिषदि विश्वपतिर्निजप्रियाणाम् (याः) ।
किमपि निशमयांबभूव गीतं प्रमुदितकिन्नरदम्पतिप्रयुक्तम् ॥
41॥
विश्वास-प्रस्तुतिः
मृदुकरतललीलया मृदङ्गनामसमयनर्तितनीलकण्ठयूथान् ।
ध्वनयति दयिते विदूरभूमेः श्रियमिव ताः पुलकोद्गमैरपुष्यन् ॥
मूलम्
मृदुकरतललीलया मृदङ्गनामसमयनर्तितनीलकण्ठयूथान् ।
ध्वनयति दयिते विदूरभूमेः श्रियमिव ताः पुलकोद्गमैरपुष्यन् ॥
42॥
विश्वास-प्रस्तुतिः
करकमलपरिग्रहेण धन्यां वरतनुसंसदि वादयन्विपञ्चीम् ।
अविदितगमनाय गायकैः स्वैः उपरतगीतिभिरुन्मुखैः सिषेवे ॥
मूलम्
करकमलपरिग्रहेण धन्यां वरतनुसंसदि वादयन्विपञ्चीम् ।
अविदितगमनाय गायकैः स्वैः उपरतगीतिभिरुन्मुखैः सिषेवे ॥
43॥
विश्वास-प्रस्तुतिः
श्रुतिमधुसुभगैरदीनहृद्यैः श्रुतघननादशिखण्डिनीगणश्रीः ।
मधुरिपुवनितागणः समाजे ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ॥
मूलम्
श्रुतिमधुसुभगैरदीनहृद्यैः श्रुतघननादशिखण्डिनीगणश्रीः ।
मधुरिपुवनितागणः समाजे ध्वनिभिरमाद्यत दिव्यदुन्दुभीनाम् ॥
44॥
विश्वास-प्रस्तुतिः
सललितकरणाङ्गहारहृद्यं सह दयिताभिरुदारदिव्यनाट्यम् ।
अनुदिनमनिमेषदर्शनीयं जितमधुरप्सरसां ददर्श नृत्यम् ॥
मूलम्
सललितकरणाङ्गहारहृद्यं सह दयिताभिरुदारदिव्यनाट्यम् ।
अनुदिनमनिमेषदर्शनीयं जितमधुरप्सरसां ददर्श नृत्यम् ॥
45॥
विश्वास-प्रस्तुतिः
अभिनवमभिनन्द्य नर्तकीनां स्वयमुपदिष्टमलङ्घितोपदेशम् ।
पुनरपि मुदितस्तमेव युञ्जन् अविदितपूर्वमिवादरादपश्यत् ॥
मूलम्
अभिनवमभिनन्द्य नर्तकीनां स्वयमुपदिष्टमलङ्घितोपदेशम् ।
पुनरपि मुदितस्तमेव युञ्जन् अविदितपूर्वमिवादरादपश्यत् ॥
46॥
विश्वास-प्रस्तुतिः
प्रतियुवतिगृहीतनैकरूपः प्रणयवतीभिरनन्य उत्युपेतः ।
अपहृतमणिपादुकः कदाचित् पदमपि गन्तुमशक्नुवन्निवासीत् ॥
मूलम्
प्रतियुवतिगृहीतनैकरूपः प्रणयवतीभिरनन्य उत्युपेतः ।
अपहृतमणिपादुकः कदाचित् पदमपि गन्तुमशक्नुवन्निवासीत् ॥
47॥
विश्वास-प्रस्तुतिः
अनवहिततया सखीसमक्षं द्रुतमुपहूय समाख्ययेतरस्याः ।
रुषितमनसमद्भुतैर्विलासैरिदमपि नाम तवेत्युवाच मुग्धाम् ॥
मूलम्
अनवहिततया सखीसमक्षं द्रुतमुपहूय समाख्ययेतरस्याः ।
रुषितमनसमद्भुतैर्विलासैरिदमपि नाम तवेत्युवाच मुग्धाम् ॥
48॥
विश्वास-प्रस्तुतिः
समुचितदिनलङ्घनं सपत्न्याः परिपणितं स्वयमभ्युपेत्य नाथः ।
स्मितमधुरमुखो जितः कयाचिद्विवश इवाक्षविहारतो बभूव ॥
मूलम्
समुचितदिनलङ्घनं सपत्न्याः परिपणितं स्वयमभ्युपेत्य नाथः ।
स्मितमधुरमुखो जितः कयाचिद्विवश इवाक्षविहारतो बभूव ॥
49॥
विश्वास-प्रस्तुतिः
अनुगतनिजबिम्बमेनमन्या मणिमुकुरस्थमवेक्ष्य मन्दहासम् ।
न खलु तदवलोकनाय पश्चात् व्यतनुत साचिविधिं तदेकतृप्ता ॥
मूलम्
अनुगतनिजबिम्बमेनमन्या मणिमुकुरस्थमवेक्ष्य मन्दहासम् ।
न खलु तदवलोकनाय पश्चात् व्यतनुत साचिविधिं तदेकतृप्ता ॥
50॥
विश्वास-प्रस्तुतिः
पुलकितकुचकुड्मले परस्याः कथमपि साध्वसकम्पिताग्रहस्तः ।
स्थिरचरजगदेकदिव्यशिल्पी विषमतमं विलिलेख पत्रभङ्गम् ॥
मूलम्
पुलकितकुचकुड्मले परस्याः कथमपि साध्वसकम्पिताग्रहस्तः ।
स्थिरचरजगदेकदिव्यशिल्पी विषमतमं विलिलेख पत्रभङ्गम् ॥
51॥
विश्वास-प्रस्तुतिः
मृदुसुरभिसुजातबन्धुराभिः प्रणिदधदग्रनिबद्धपङ्कजाभिः ।
मुहुरसितदृशां स्वकण्ठयोग्यां भुजलतिकाममिमीत मालिकाभिः ॥
मूलम्
मृदुसुरभिसुजातबन्धुराभिः प्रणिदधदग्रनिबद्धपङ्कजाभिः ।
मुहुरसितदृशां स्वकण्ठयोग्यां भुजलतिकाममिमीत मालिकाभिः ॥
52॥
विश्वास-प्रस्तुतिः
अभजत स च ताश्च दूतिकानाममृतपरिप्लुतभेषजायमानैः ।
प्रतिदिनमिदमादिमं प्रमोदं प्रणयविरोधसितासितैर्वचोभिः ॥
मूलम्
अभजत स च ताश्च दूतिकानाममृतपरिप्लुतभेषजायमानैः ।
प्रतिदिनमिदमादिमं प्रमोदं प्रणयविरोधसितासितैर्वचोभिः ॥
53॥
विश्वास-प्रस्तुतिः
निजपदपरिचारकाङ्क्षिणीभिः कतिषु भवेषु समर्चिताङ्घ्रिपद्मः ।
प्रतिविधिमभजत्प्रसाधिकावत्प्रियपरिकर्मविधानतः स तासाम् ॥
मूलम्
निजपदपरिचारकाङ्क्षिणीभिः कतिषु भवेषु समर्चिताङ्घ्रिपद्मः ।
प्रतिविधिमभजत्प्रसाधिकावत्प्रियपरिकर्मविधानतः स तासाम् ॥
54॥
विश्वास-प्रस्तुतिः
निजसुदयसंभवैर्निशायां प्रणयपयोनिधिवीचिकाविसर्पैः ।
प्रणतिभिरिव विभ्रमैः प्रियाणां बहुमतिभेदमवाप यादवेन्द्रः ॥
मूलम्
निजसुदयसंभवैर्निशायां प्रणयपयोनिधिवीचिकाविसर्पैः ।
प्रणतिभिरिव विभ्रमैः प्रियाणां बहुमतिभेदमवाप यादवेन्द्रः ॥
55॥
विश्वास-प्रस्तुतिः
शरदुपगमशोधिता इवापः तुहिनकरोदयनिर्मला इावाशाः ।
मुरभिदुपगमप्रशान्तखेदाः प्रतिययुरुन्मनसस्तमायताक्ष्यः ॥
मूलम्
शरदुपगमशोधिता इवापः तुहिनकरोदयनिर्मला इावाशाः ।
मुरभिदुपगमप्रशान्तखेदाः प्रतिययुरुन्मनसस्तमायताक्ष्यः ॥
56॥
विश्वास-प्रस्तुतिः
अमृतमयमिवोदधिं तमुच्चैः अनुसखि लोचनशुक्तिभिः पिबन्त्यः ।
अवशनियतचित्तवृत्तिमेकामदधुरदृष्टपरस्परामवस्थाम् ॥
मूलम्
अमृतमयमिवोदधिं तमुच्चैः अनुसखि लोचनशुक्तिभिः पिबन्त्यः ।
अवशनियतचित्तवृत्तिमेकामदधुरदृष्टपरस्परामवस्थाम् ॥
57॥
विश्वास-प्रस्तुतिः
स्मरजनकतनुः स्वदर्शिनीनां ननु विरहः सुदृशां निमेष एव ।
इति किल विगणय्य विश्वकर्ता नियतमकल्पयदप्सरस्त्वामासाम् ॥
मूलम्
स्मरजनकतनुः स्वदर्शिनीनां ननु विरहः सुदृशां निमेष एव ।
इति किल विगणय्य विश्वकर्ता नियतमकल्पयदप्सरस्त्वामासाम् ॥
58॥
विश्वास-प्रस्तुतिः
अनुचरबहुमानमाप्तुकामैरवसरविद्भिरनुस्मृतात्मरक्षैः ।
अनुदिनमुपनीतमादितेयैः अमृतमपाययत प्रियाः प्रतीतः ॥
मूलम्
अनुचरबहुमानमाप्तुकामैरवसरविद्भिरनुस्मृतात्मरक्षैः ।
अनुदिनमुपनीतमादितेयैः अमृतमपाययत प्रियाः प्रतीतः ॥
59॥
विश्वास-प्रस्तुतिः
प्रियवचनशतैरुदारवादी रहसि मनःश्रुतिरञ्जकैर्विचित्रैः ।
मुखकमलमधूपमैः प्रकामं मदमुदिता इव मानिमीरकार्षीत् ॥
मूलम्
प्रियवचनशतैरुदारवादी रहसि मनःश्रुतिरञ्जकैर्विचित्रैः ।
मुखकमलमधूपमैः प्रकामं मदमुदिता इव मानिमीरकार्षीत् ॥
60॥
विश्वास-प्रस्तुतिः
अतिशयितगुणैः प्रियोपभोगाद्वसनविभूषणमालिकादिभिस्ताम्(ः) ।
मुदमधिकतमां दधुस्तरुण्यः प्रणयरसो हि रसप्रकर्षहेतुः ॥
मूलम्
अतिशयितगुणैः प्रियोपभोगाद्वसनविभूषणमालिकादिभिस्ताम्(ः) ।
मुदमधिकतमां दधुस्तरुण्यः प्रणयरसो हि रसप्रकर्षहेतुः ॥
61॥
विश्वास-प्रस्तुतिः
अभिलपनमनस्क्रियातिपातिन्यनुबुभुजे यदुपुङ्गत्वेन तासाम् ।
अतिशयमितरेतरं प्रयच्छन्त्यभिनवयौवनसम्पदप्रकम्प्या ॥
मूलम्
अभिलपनमनस्क्रियातिपातिन्यनुबुभुजे यदुपुङ्गत्वेन तासाम् ।
अतिशयमितरेतरं प्रयच्छन्त्यभिनवयौवनसम्पदप्रकम्प्या ॥
62॥
विश्वास-प्रस्तुतिः
अजनिषत कुतो नु भागधेयात् त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः ।
यदुपतिसहधर्मचारिणीभिः सुखमनघं भुवि याभिरन्वभावि ॥
मूलम्
अजनिषत कुतो नु भागधेयात् त्रिभुवनमङ्गलदीपिकाः शुभाङ्ग्यः ।
यदुपतिसहधर्मचारिणीभिः सुखमनघं भुवि याभिरन्वभावि ॥
63॥
विश्वास-प्रस्तुतिः
अधिभुजगपति श्रियोपभुक्तं युगपरिपाकविहारिणं युवानम् ।
नरपतिबहुमानतो नताङ्ग्यः सुलभमिवान्वभवन् स्वतल्पभाजम् ॥
मूलम्
अधिभुजगपति श्रियोपभुक्तं युगपरिपाकविहारिणं युवानम् ।
नरपतिबहुमानतो नताङ्ग्यः सुलभमिवान्वभवन् स्वतल्पभाजम् ॥
64॥
विश्वास-प्रस्तुतिः
शकयुवतिकपोलपाण्डुराभैः शशिशकलैरिव नागवल्लिपत्रैः ।
स्मरसुभटयशोनिभैरनन्दन् युवतिजनौघभृतैस्तदर्पितैस्ताः ॥
मूलम्
शकयुवतिकपोलपाण्डुराभैः शशिशकलैरिव नागवल्लिपत्रैः ।
स्मरसुभटयशोनिभैरनन्दन् युवतिजनौघभृतैस्तदर्पितैस्ताः ॥
65॥
विश्वास-प्रस्तुतिः
जगदुपजननादिजातभूम्नः क इव वधूजनमोहनो विहारः ।
कथमिव स कुतश्च कीर्तनीयः प्रथितमनोभवतन्त्रपारदऋश्वा ॥
मूलम्
जगदुपजननादिजातभूम्नः क इव वधूजनमोहनो विहारः ।
कथमिव स कुतश्च कीर्तनीयः प्रथितमनोभवतन्त्रपारदऋश्वा ॥
66॥
विश्वास-प्रस्तुतिः
युवतिभिरनुभूषितस्स ताभिः यदुपतिरद्भुतरूपवेषशीलः ।
निरुपधिकरसामृतौघसिन्धुः सततमपूर्वमपूर्वमन्वभावि ॥
मूलम्
युवतिभिरनुभूषितस्स ताभिः यदुपतिरद्भुतरूपवेषशीलः ।
निरुपधिकरसामृतौघसिन्धुः सततमपूर्वमपूर्वमन्वभावि ॥
67॥
विश्वास-प्रस्तुतिः
हरिपरिचरणेन ताषितानां हरिणदृशां विभवं विभावयन्तः ।
अपजहसुरवाप्तसंयमाः स्वान् अपरिमितानणिमादिसिद्धिभेदान् ॥
मूलम्
हरिपरिचरणेन ताषितानां हरिणदृशां विभवं विभावयन्तः ।
अपजहसुरवाप्तसंयमाः स्वान् अपरिमितानणिमादिसिद्धिभेदान् ॥
68॥
विश्वास-प्रस्तुतिः
सरित इव मृगीदृशस्तमेकं महितगुणौघमहोदधिं भजन्त्यः ।
अबिभरुरनपायमैकरस्यं मुनिगणितश्च स एव मुक्तभोगः ॥
मूलम्
सरित इव मृगीदृशस्तमेकं महितगुणौघमहोदधिं भजन्त्यः ।
अबिभरुरनपायमैकरस्यं मुनिगणितश्च स एव मुक्तभोगः ॥
69॥
विश्वास-प्रस्तुतिः
अनुभवरसतो जगत्प्रसूतेरपचितसुप्तिसुषुप्तिसंभवास्ताः ।
वितमसि विषये स्थिता इवासन् विरतिविहीनविहारजागरेण ॥
मूलम्
अनुभवरसतो जगत्प्रसूतेरपचितसुप्तिसुषुप्तिसंभवास्ताः ।
वितमसि विषये स्थिता इवासन् विरतिविहीनविहारजागरेण ॥
70॥
विश्वास-प्रस्तुतिः
प्रतिदिनमितरेतरानुगुण्यात् प्रचितमयोगवियोगसंप्रयोगैः ।
रसमधिकमवापुरायताक्ष्यः प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ॥
मूलम्
प्रतिदिनमितरेतरानुगुण्यात् प्रचितमयोगवियोगसंप्रयोगैः ।
रसमधिकमवापुरायताक्ष्यः प्रणयिनि शार्ङ्गिणि भागधेयभूम्ना ॥
71॥
विश्वास-प्रस्तुतिः
रविरुचिरमणिप्रदीपकेषु स्फुरदसितागरुधूमधूपितेषु ।
सह युवतिजनैः क्षणोपमेयामनयत वासगृहेषु वासतेयीम् ॥
मूलम्
रविरुचिरमणिप्रदीपकेषु स्फुरदसितागरुधूमधूपितेषु ।
सह युवतिजनैः क्षणोपमेयामनयत वासगृहेषु वासतेयीम् ॥
72॥
विश्वास-प्रस्तुतिः
पुलकितवपुषां सवेपथूनां घनरसभावितघर्मबिन्दुभाजाम् ।
श्लथमिव सुदृशाममुष्टिमेयं चिकुरमगुम्भयदद्भुतं चिरेण ॥
मूलम्
पुलकितवपुषां सवेपथूनां घनरसभावितघर्मबिन्दुभाजाम् ।
श्लथमिव सुदृशाममुष्टिमेयं चिकुरमगुम्भयदद्भुतं चिरेण ॥
73॥
विश्वास-प्रस्तुतिः
स्ववधूरवधूतभौमभावाः स्वदमानाः स्वयमात्मनैव तृप्तः ।
अनुभूय न तृप्यति स्म नाथस्तमपि प्रेमविलीनचेतसस्ताः ॥
मूलम्
स्ववधूरवधूतभौमभावाः स्वदमानाः स्वयमात्मनैव तृप्तः ।
अनुभूय न तृप्यति स्म नाथस्तमपि प्रेमविलीनचेतसस्ताः ॥
74॥
विश्वास-प्रस्तुतिः
चपलप्रतिकूलतीक्ष्णरूक्ष्णाः स्त्रिय इत्यागमिकैर्निदर्शितार्थः ।
प्रथितो यदुवीरवल्लभाभिः परिवादोऽयमपाकृतः पृथिव्याम् ॥
मूलम्
चपलप्रतिकूलतीक्ष्णरूक्ष्णाः स्त्रिय इत्यागमिकैर्निदर्शितार्थः ।
प्रथितो यदुवीरवल्लभाभिः परिवादोऽयमपाकृतः पृथिव्याम् ॥
75॥
विश्वास-प्रस्तुतिः
शरणागतसर्वपापमोक्षे कृतसङ्कल्पमिहानुभूय कृष्णम् ।
परितोऽपि तथाविधानुभूतिः स्मरलब्धा प्रतिलम्भिता प्रियाभिः ॥
मूलम्
शरणागतसर्वपापमोक्षे कृतसङ्कल्पमिहानुभूय कृष्णम् ।
परितोऽपि तथाविधानुभूतिः स्मरलब्धा प्रतिलम्भिता प्रियाभिः ॥
76॥
विश्वास-प्रस्तुतिः
अनघामनपायभक्तिरूपामनुभूतिं यदुवीरवल्लभानाम् ।
अनुकर्तुमपि प्रवर्तमानैरवशैरेव समाहितैरभावि ॥
मूलम्
अनघामनपायभक्तिरूपामनुभूतिं यदुवीरवल्लभानाम् ।
अनुकर्तुमपि प्रवर्तमानैरवशैरेव समाहितैरभावि ॥
77॥
विश्वास-प्रस्तुतिः
उदधौ बहवो रमा बभूवुर्यदि वा सैव गृहीतनैकरूपा ।
इति नाम विमर्शमादधाना दयिताः प्रेक्ष्य ननन्द देववन्द्यः ॥
मूलम्
उदधौ बहवो रमा बभूवुर्यदि वा सैव गृहीतनैकरूपा ।
इति नाम विमर्शमादधाना दयिताः प्रेक्ष्य ननन्द देववन्द्यः ॥
78॥
विश्वास-प्रस्तुतिः
अजितस्य विशालतुङ्गभूम्ना भुजमध्येन पयोधरैश्च तासाम् ।
इतरेतरसंवृतत्वमासीत् परिरम्भे परितो मिथस्समत्वम् ॥
मूलम्
अजितस्य विशालतुङ्गभूम्ना भुजमध्येन पयोधरैश्च तासाम् ।
इतरेतरसंवृतत्वमासीत् परिरम्भे परितो मिथस्समत्वम् ॥
79॥
विश्वास-प्रस्तुतिः
परिहासकुतूहली प्रियाणां विहितद्यूतविहारकौतुकानाम् ।
उभयत्र जयं जगाद पृष्टः कितवः स्थेयपदे निवेशितस्सन् ॥
मूलम्
परिहासकुतूहली प्रियाणां विहितद्यूतविहारकौतुकानाम् ।
उभयत्र जयं जगाद पृष्टः कितवः स्थेयपदे निवेशितस्सन् ॥
80॥
विश्वास-प्रस्तुतिः
स्वयमादिकविः प्रकल्पिताभिः प्रणयोल्लङ्घनरोषमुत्तितीर्षुः ।
प्रहसन् बहुशः प्रहेलिकाभिः मतिमौढ्यं विदधे मनस्विनीनाम् ॥
मूलम्
स्वयमादिकविः प्रकल्पिताभिः प्रणयोल्लङ्घनरोषमुत्तितीर्षुः ।
प्रहसन् बहुशः प्रहेलिकाभिः मतिमौढ्यं विदधे मनस्विनीनाम् ॥
81॥
विश्वास-प्रस्तुतिः
एकीभवद्भिरयुतैरपि मन्मथानां यत्कान्तिसिन्धुपृषतानुकृतिर्न शक्या ।
संप्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं स्त्रीभावमेव मनसा बिभरांबभूवुः ॥
मूलम्
एकीभवद्भिरयुतैरपि मन्मथानां यत्कान्तिसिन्धुपृषतानुकृतिर्न शक्या ।
संप्रेक्ष्य तं यदुपतिं यमिनोऽपि नूनं स्त्रीभावमेव मनसा बिभरांबभूवुः ॥
82॥
विश्वास-प्रस्तुतिः
कृष्णानुभूतिविभवेन कृतार्थभावाः तद्वल्लभास्त्रिदशमातृतया चकासुः ।
यत्पादपङ्कजपरागजुषां शशंसुः जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥83॥श्यामो बभूव किमसौ सुदृशां कटाक्षैः श्यामास्तदन्वयवशादथ वा तरुण्यः ।
मूलम्
कृष्णानुभूतिविभवेन कृतार्थभावाः तद्वल्लभास्त्रिदशमातृतया चकासुः ।
यत्पादपङ्कजपरागजुषां शशंसुः जन्माद्भुतं जगति गुल्मलतादिकानाम् ॥83॥श्यामो बभूव किमसौ सुदृशां कटाक्षैः श्यामास्तदन्वयवशादथ वा तरुण्यः ।
84॥
विश्वास-प्रस्तुतिः
अग्राम्यमेव परिहासरसं वितेन नाश्लीलमाह न मृषा न च मर्मभेदि ।
धर्माविरुद्धविभवोचितकामकामः स्त्रीणां वरेण बुभुजे वरजो वरस्त्रीः ॥
मूलम्
अग्राम्यमेव परिहासरसं वितेन नाश्लीलमाह न मृषा न च मर्मभेदि ।
धर्माविरुद्धविभवोचितकामकामः स्त्रीणां वरेण बुभुजे वरजो वरस्त्रीः ॥
85॥
विश्वास-प्रस्तुतिः
ताराभिरिन्दुरिव भानुरिवप्रभाभिः युक्तो वशाभिरिव वारणयूथनाथः ।
विद्याभिरात्मविदिवाभ्यधिकं विरेजे योगेश्वरो युवतिभिस्सह मोदमानः ॥
मूलम्
ताराभिरिन्दुरिव भानुरिवप्रभाभिः युक्तो वशाभिरिव वारणयूथनाथः ।
विद्याभिरात्मविदिवाभ्यधिकं विरेजे योगेश्वरो युवतिभिस्सह मोदमानः ॥
86॥
विश्वास-प्रस्तुतिः
पायंपायं प्रेयसः कान्तिमाध्वीं माद्यन्तीभिः लञ्जुलालापिनीभिः ।
प्रत्योकोक्तिश्लाघनप्रीणिताभिः प्रायो भोगाः पर्यवाह्यन्त ताभिः ॥
मूलम्
पायंपायं प्रेयसः कान्तिमाध्वीं माद्यन्तीभिः लञ्जुलालापिनीभिः ।
प्रत्योकोक्तिश्लाघनप्रीणिताभिः प्रायो भोगाः पर्यवाह्यन्त ताभिः ॥
87॥
विश्वास-प्रस्तुतिः
करणव्यापायसमये पुनर्भवं विनिवर्त्य शाश्वतसुखं प्रदास्यता ।
स्वपदानुभूतिरुरपादि तादृशी सुदृशां स्वसंमतिभृता गदाभृता ॥
मूलम्
करणव्यापायसमये पुनर्भवं विनिवर्त्य शाश्वतसुखं प्रदास्यता ।
स्वपदानुभूतिरुरपादि तादृशी सुदृशां स्वसंमतिभृता गदाभृता ॥
88॥
विश्वास-प्रस्तुतिः
तद्गतेन मनसा विवशानां तन्मयीकृतधियामिव तासाम् ।
अप्रलुप्तरहसामभजेतां स्वप्नजागरदशे न विशेषम् ॥
मूलम्
तद्गतेन मनसा विवशानां तन्मयीकृतधियामिव तासाम् ।
अप्रलुप्तरहसामभजेतां स्वप्नजागरदशे न विशेषम् ॥
89॥
विश्वास-प्रस्तुतिः
श्रियमनपायिनीं वसुमतीमिव दत्ताकारां सह महिषीगणेन विभुरेक इवानुभवन् ।
यदुभिरनन्तार्क्ष्यपृतनेशनिभैस्सहितो निजपदमस्मरन्निह निवासमरोचयत ॥
मूलम्
श्रियमनपायिनीं वसुमतीमिव दत्ताकारां सह महिषीगणेन विभुरेक इवानुभवन् ।
यदुभिरनन्तार्क्ष्यपृतनेशनिभैस्सहितो निजपदमस्मरन्निह निवासमरोचयत ॥
90॥
विश्वास-प्रस्तुतिः
उपचितचित्रधर्ममुशान्तविपक्षभयं मुदितवधूजनं स मुखरं निगमध्वनिभिः ।
बहुविधरत्नशालि बहुमान्यसमग्रगुणं वलयसमं भुजस्य वसुधावलयं बभुजे ॥
मूलम्
उपचितचित्रधर्ममुशान्तविपक्षभयं मुदितवधूजनं स मुखरं निगमध्वनिभिः ।
बहुविधरत्नशालि बहुमान्यसमग्रगुणं वलयसमं भुजस्य वसुधावलयं बभुजे ॥
91॥
विश्वास-प्रस्तुतिः
अनितरजनलभ्यां प्रीतमासेदुषीभिः सुचिरमनुबभूवे स्वर्गमोक्षीतिशायी ।
निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यं कलयुवतिभिरित्थं कोऽपि श्रृङ्गारभूमा ॥
मूलम्
अनितरजनलभ्यां प्रीतमासेदुषीभिः सुचिरमनुबभूवे स्वर्गमोक्षीतिशायी ।
निरुपधिकरसाब्धिं निर्विशन्तीभिराद्यं कलयुवतिभिरित्थं कोऽपि श्रृङ्गारभूमा ॥
92॥
विश्वास-प्रस्तुतिः
सहजबलसमेतः शत्रुपूर्वैरजेय्यः समुदितविषमास्त्रस्तादृशानन्दहेतुः ।
अविदितरचनेन स्वेन पार्थाय गीतः स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ॥
मूलम्
सहजबलसमेतः शत्रुपूर्वैरजेय्यः समुदितविषमास्त्रस्तादृशानन्दहेतुः ।
अविदितरचनेन स्वेन पार्थाय गीतः स्वयमजनि स कामः कोऽपि धर्माविरुद्धः ॥
93॥
विश्वास-प्रस्तुतिः
स्वपदनलिभाजां स्वर्गमोक्षौ यतार्हं करणविगमकाले कल्पयिष्यन् क्रमेण ।
मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ समतनुत विहारैस्तावुभौ संप्रयुक्तौ ॥
मूलम्
स्वपदनलिभाजां स्वर्गमोक्षौ यतार्हं करणविगमकाले कल्पयिष्यन् क्रमेण ।
मधुरिपुरिह नूनं मन्दपुण्यैरलभ्यौ समतनुत विहारैस्तावुभौ संप्रयुक्तौ ॥
94॥
विश्वास-प्रस्तुतिः
नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं संभोगे च प्रणवमनसः शाश्वतं ब्रह्मचर्यम् ।
अत्रैकस्यां पुरि निवसतः सर्वलोकाधिपत्वं निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ॥
मूलम्
नारीदृष्ट्या नियमितधियो नाकनाथेश्वरत्वं संभोगे च प्रणवमनसः शाश्वतं ब्रह्मचर्यम् ।
अत्रैकस्यां पुरि निवसतः सर्वलोकाधिपत्वं निध्यायन्तस्त्वरितमतरन् दुस्तरां तस्य मायाम् ॥
95॥
विश्वास-प्रस्तुतिः
आसीदेवं परिणतमधि(तिमति)द्वारकं द्वापरान्ते व्यासप्रख्याविभजनभवद्वेदशाखोपमानम् ।
चिन्तातीतं यदुपतिमनः प्रीतिचिन्तामणीनामेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ॥
मूलम्
आसीदेवं परिणतमधि(तिमति)द्वारकं द्वापरान्ते व्यासप्रख्याविभजनभवद्वेदशाखोपमानम् ।
चिन्तातीतं यदुपतिमनः प्रीतिचिन्तामणीनामेकं तासां भवरसभुजां भाग्यमेकातपत्रम् ॥
96॥
विश्वास-प्रस्तुतिः
गुरुभिरनघचित्तैराहितोदारभूमा सुरभितरसमेतत् सूनृतं वेङ्कटेशः ।
व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥97॥
मूलम्
गुरुभिरनघचित्तैराहितोदारभूमा सुरभितरसमेतत् सूनृतं वेङ्कटेशः ।
व्यतनुत यदुवीरप्रीतिमिच्छन् प्रभूतां कविकथकमृगेन्द्रः क्षेमदं काव्यरत्नम् ॥97॥
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु