विश्वास-प्रस्तुतिः
प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः।
समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः॥
मूलम्
प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः।
समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः॥
विश्वास-प्रस्तुतिः
तमद्भुतां सिद्धिमावाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् ।
सत्तामनन्यामिव सद्गणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः॥
मूलम्
तमद्भुतां सिद्धिमावाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् ।
सत्तामनन्यामिव सद्गणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः॥
विश्वास-प्रस्तुतिः
अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन ।
लीलोपशान्त्या लिखितेव सा भूत् दामोदरे दृष्टिपथं प्रयाते ॥
मूलम्
अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन ।
लीलोपशान्त्या लिखितेव सा भूत् दामोदरे दृष्टिपथं प्रयाते ॥
विश्वास-प्रस्तुतिः
पद्माकराणां परिषन्निवेशे परियाप्तचन्द्रायुतकान्तिपूरे ।
अनन्यलभ्यां लभते स्म तृप्तिं तस्या मुखे दृष्टिरतीव शौरेः॥
मूलम्
पद्माकराणां परिषन्निवेशे परियाप्तचन्द्रायुतकान्तिपूरे ।
अनन्यलभ्यां लभते स्म तृप्तिं तस्या मुखे दृष्टिरतीव शौरेः॥
विश्वास-प्रस्तुतिः
वाचस्पतित्वं च वनस्पतीनां दिव्येतरेषां च दिवस्पतित्वम् ।
दातुं क्षमाया दयिते तदानीमाज्ञापको नूनमभूदनङ्गः॥
मूलम्
वाचस्पतित्वं च वनस्पतीनां दिव्येतरेषां च दिवस्पतित्वम् ।
दातुं क्षमाया दयिते तदानीमाज्ञापको नूनमभूदनङ्गः॥
तस्मिने द्वितीयामिव वैजयन्तीं सा च प्रिये साचिविशेषरम्याम् ॥
कटाक्षमालां निबबन्ध कृष्णो कामाधिके कौतुकमेदुराक्षी॥
विश्वास-प्रस्तुतिः
अलक्ष्यभेत्रिविधाम्बुजाभैरालक्ष्यशृङ्गारगुणानुबन्धैः।
स्वयंवरस्रग्भिरभावि तस्याः कालोदिते कंसरिपौ कटाक्षैः॥
मूलम्
अलक्ष्यभेत्रिविधाम्बुजाभैरालक्ष्यशृङ्गारगुणानुबन्धैः।
स्वयंवरस्रग्भिरभावि तस्याः कालोदिते कंसरिपौ कटाक्षैः॥
विश्वास-प्रस्तुतिः
स वैजयन्त्यादिविभावशाली निर्व्याजनिष्पन्ननिजानुभावः।
शृङ्गारवीराद्भूतचित्रितात्मा रम्यस्तया निर्विविशे रसोन्यः॥
मूलम्
स वैजयन्त्यादिविभावशाली निर्व्याजनिष्पन्ननिजानुभावः।
शृङ्गारवीराद्भूतचित्रितात्मा रम्यस्तया निर्विविशे रसोन्यः॥
विश्वास-प्रस्तुतिः
आकेकराणामनघस्तदानीमेकक्षणं लक्ष्यमभूत् बहूनाम् ।
तस्याः स्थिरानन्दपरिप्लुतानामर्थंस्पृशामर्धविलोकितानाम् ॥
मूलम्
आकेकराणामनघस्तदानीमेकक्षणं लक्ष्यमभूत् बहूनाम् ।
तस्याः स्थिरानन्दपरिप्लुतानामर्थंस्पृशामर्धविलोकितानाम् ॥
विश्वास-प्रस्तुतिः
तस्याश्चिराकाङ्क्षितलाभधन्यैरपत्रपामन्थरितैरपाङ्गैः।
बभार भूयो बहुमानपूर्वं बाल्ये धृतां बर्हिकलापभूषाम् ॥
मूलम्
तस्याश्चिराकाङ्क्षितलाभधन्यैरपत्रपामन्थरितैरपाङ्गैः।
बभार भूयो बहुमानपूर्वं बाल्ये धृतां बर्हिकलापभूषाम् ॥
विश्वास-प्रस्तुतिः
सन्तानसौभाग्यघनेन यूना सिक्ता सुधासारनिभैरपाङ्गैः।
उद्भिन्नरोमाञ्चततिर्बभासे कान्तप्ररोहा कलमस्थलीव ॥
मूलम्
सन्तानसौभाग्यघनेन यूना सिक्ता सुधासारनिभैरपाङ्गैः।
उद्भिन्नरोमाञ्चततिर्बभासे कान्तप्ररोहा कलमस्थलीव ॥
विश्वास-प्रस्तुतिः
स्वकान्तिसाम्यादिव जातसङ्गैः शौरिस्तदा स्वागतसूक्तिगर्भैः।
प्रियासखीनामभजत् प्रहृष्टैरुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥
मूलम्
स्वकान्तिसाम्यादिव जातसङ्गैः शौरिस्तदा स्वागतसूक्तिगर्भैः।
प्रियासखीनामभजत् प्रहृष्टैरुद्वीक्षणैरुत्पलपुष्पवृष्टिम् ॥
स रुक्मिणीनेत्रचकोरचन्द्रः सा तत्प्रहर्षाम्बुजपूर्वसन्ध्या
तदद्भुतद्वन्द्वमवेक्ष्य सद्यो ययुस्तुलामप्सरसामनूनाम् ॥
विश्वास-प्रस्तुतिः
तयैव तादात्म्यमिवागतानां तस्याः सखीनां सममाविरासन् ।
परस्य वीक्षां प्रतिसल्लपन्तो वक्त्रोक्तिगर्भा इव मन्दहासाः॥
मूलम्
तयैव तादात्म्यमिवागतानां तस्याः सखीनां सममाविरासन् ।
परस्य वीक्षां प्रतिसल्लपन्तो वक्त्रोक्तिगर्भा इव मन्दहासाः॥
विश्वास-प्रस्तुतिः
स कौस्तुभाभ्यर्णनिवेशयोग्यं कन्यामयं कामपयोधिरत्नम् ।
परीतमारात् प्रतिहारपालैः पश्यम् क्षणं पान्थ इवावतस्थे॥
मूलम्
स कौस्तुभाभ्यर्णनिवेशयोग्यं कन्यामयं कामपयोधिरत्नम् ।
परीतमारात् प्रतिहारपालैः पश्यम् क्षणं पान्थ इवावतस्थे॥
विश्वास-प्रस्तुतिः
तं माल्यभूषापरिकर्मिताङ्गं धारातटित्वन्तमिवाम्बुवाहम् ।
समीक्ष्य बाला तदनन्यदृष्टिश्चर्यामवालम्बत चातकानाम् ॥
मूलम्
तं माल्यभूषापरिकर्मिताङ्गं धारातटित्वन्तमिवाम्बुवाहम् ।
समीक्ष्य बाला तदनन्यदृष्टिश्चर्यामवालम्बत चातकानाम् ॥
विश्वास-प्रस्तुतिः
तलोदरीं तालफलस्तनीं तां ताम्राधरां चारुनवोत्पलाक्षीम् ।
किं नाम भावीति विभावयन्तीं कृष्णस्तदा किञ्चिदिवाससाद॥
मूलम्
तलोदरीं तालफलस्तनीं तां ताम्राधरां चारुनवोत्पलाक्षीम् ।
किं नाम भावीति विभावयन्तीं कृष्णस्तदा किञ्चिदिवाससाद॥
विश्वास-प्रस्तुतिः
दुर्दर्शमध्यां द्विरदेन्द्रयातां व्यूहक्रमव्यक्तविचित्रगात्रीम् ।
परैरभेद्यां प्रतिजग्मुषीं तां कान्तात्मिकां कामचमूं स मेने ॥
मूलम्
दुर्दर्शमध्यां द्विरदेन्द्रयातां व्यूहक्रमव्यक्तविचित्रगात्रीम् ।
परैरभेद्यां प्रतिजग्मुषीं तां कान्तात्मिकां कामचमूं स मेने ॥
विश्वास-प्रस्तुतिः
स चन्द्रिकां चन्द्र इवाभियातश्चन्द्राननां यादववंशचन्द्रः।
निर्वेशनीयः सविशेषमासीत् नेदीयसां नेत्रचकोरबृन्दैः॥
मूलम्
स चन्द्रिकां चन्द्र इवाभियातश्चन्द्राननां यादववंशचन्द्रः।
निर्वेशनीयः सविशेषमासीत् नेदीयसां नेत्रचकोरबृन्दैः॥
विश्वास-प्रस्तुतिः
अहं त्वया दूतमुखेन दूरात् साध्व्या समाहूत इहोपयातः।
मा ते भयं भूदिति मञ्जुभाषी तामग्रहीदग्रकरे मुकुन्दः॥
मूलम्
अहं त्वया दूतमुखेन दूरात् साध्व्या समाहूत इहोपयातः।
मा ते भयं भूदिति मञ्जुभाषी तामग्रहीदग्रकरे मुकुन्दः॥
विश्वास-प्रस्तुतिः
प्रियेण सा तेन गृहीतहस्ता तद्वक्त्रदिव्याम्बुजषट्पदेन ।
विलोचनेन व्यवृणोत् सखीभ्यः कृतार्थतां क्षीबदशोल्बणेन ॥
मूलम्
प्रियेण सा तेन गृहीतहस्ता तद्वक्त्रदिव्याम्बुजषट्पदेन ।
विलोचनेन व्यवृणोत् सखीभ्यः कृतार्थतां क्षीबदशोल्बणेन ॥
विश्वास-प्रस्तुतिः
प्राचोवतारान् अतिशय्य भूम्ना सा रुक्मिणी तेन वृता चकाशे ।
तस्यैव रूपान्तरदूरवृत्तिः कन्दर्पजन्मानुगुणेव कान्ति॥
मूलम्
प्राचोवतारान् अतिशय्य भूम्ना सा रुक्मिणी तेन वृता चकाशे ।
तस्यैव रूपान्तरदूरवृत्तिः कन्दर्पजन्मानुगुणेव कान्ति॥
विश्वास-प्रस्तुतिः
मल्लीविकासोज्ज्वलमन्दहासा रोमोद्गमैराहितकोरकश्रीः ।
समेयुषी संददृशे तदा सा वसन्तलक्ष्मीरिव माधवेन ॥
मूलम्
मल्लीविकासोज्ज्वलमन्दहासा रोमोद्गमैराहितकोरकश्रीः ।
समेयुषी संददृशे तदा सा वसन्तलक्ष्मीरिव माधवेन ॥
विश्वास-प्रस्तुतिः
अघर्मजस्वेदकणावकीर्णामभीतिजं वेपथुमुद्वहन्तीम् ।
अनुष्णबाष्पोदयमन्थराक्षीं विलोक्य देवीं विभुरभ्यनन्दत् ॥
मूलम्
अघर्मजस्वेदकणावकीर्णामभीतिजं वेपथुमुद्वहन्तीम् ।
अनुष्णबाष्पोदयमन्थराक्षीं विलोक्य देवीं विभुरभ्यनन्दत् ॥
विश्वास-प्रस्तुतिः
हरिप्रियां केसरिणामिवैनां दुरासदामन्यनृपद्विपेन्द्रैः।
सखीजनः प्रीतमना निदध्यौ ययौ च खेदं निजविप्रयोगात् ॥
मूलम्
हरिप्रियां केसरिणामिवैनां दुरासदामन्यनृपद्विपेन्द्रैः।
सखीजनः प्रीतमना निदध्यौ ययौ च खेदं निजविप्रयोगात् ॥
विश्वास-प्रस्तुतिः
मिथो गुणैस्तन्मिथुनं निबद्धं वियोगवैदेशिकसंप्रयोगम् ।
अजायतान्योन्यनिलीनभावं सखीदृशां सादरदर्शनीयम् ॥
मूलम्
मिथो गुणैस्तन्मिथुनं निबद्धं वियोगवैदेशिकसंप्रयोगम् ।
अजायतान्योन्यनिलीनभावं सखीदृशां सादरदर्शनीयम् ॥
विश्वास-प्रस्तुतिः
जगत्त्रयार्तिप्रशमाय जातां विहारसंक्षोभितवैरिसिन्धुः।
देवेषु पश्यत्स्विव पूर्वमेनां जग्राह तां जाग्रति राजलोके ॥
मूलम्
जगत्त्रयार्तिप्रशमाय जातां विहारसंक्षोभितवैरिसिन्धुः।
देवेषु पश्यत्स्विव पूर्वमेनां जग्राह तां जाग्रति राजलोके ॥
विश्वास-प्रस्तुतिः
स पुष्पकं राम इव प्रियां स्वामुत्तारितां शत्रुभयादुदीर्णात् ।
मनोजवं सत्यमनोरथस्तामारोपयामास रथं रथाङ्गी ॥
मूलम्
स पुष्पकं राम इव प्रियां स्वामुत्तारितां शत्रुभयादुदीर्णात् ।
मनोजवं सत्यमनोरथस्तामारोपयामास रथं रथाङ्गी ॥
विश्वास-प्रस्तुतिः
सा चामरौघैरुपचर्यमाणा वातावधूतैरिव काशजालैः।
रराज नाथेन रथोदयाद्रौ चन्द्रेण पूर्णेन शरन्निशेव ॥
मूलम्
सा चामरौघैरुपचर्यमाणा वातावधूतैरिव काशजालैः।
रराज नाथेन रथोदयाद्रौ चन्द्रेण पूर्णेन शरन्निशेव ॥
विश्वास-प्रस्तुतिः
परस्परप्राप्तदुणेन भासा बर्हावृतं व्योम विभावयन्तौ ।
विरेजतुस्तुङ्घरथाश्रयौ तौ विद्युत्पयोदाविव मन्दरस्थौ ॥
मूलम्
परस्परप्राप्तदुणेन भासा बर्हावृतं व्योम विभावयन्तौ ।
विरेजतुस्तुङ्घरथाश्रयौ तौ विद्युत्पयोदाविव मन्दरस्थौ ॥
विश्वास-प्रस्तुतिः
प्रभेव देवेन तमोपहेन प्रत्यग्दिशं तेन सह प्रयान्ती।
नित्यानपायित्वमजानतीनां सत्यापयामास निजं प्रजानाम् ॥
मूलम्
प्रभेव देवेन तमोपहेन प्रत्यग्दिशं तेन सह प्रयान्ती।
नित्यानपायित्वमजानतीनां सत्यापयामास निजं प्रजानाम् ॥
विश्वास-प्रस्तुतिः
तामुद्वहंस्तामरसायताक्षो रत्नौघदीप्तेन रथेन देवीम् ।
आत्मानमेवार्यममण्डलस्थं विद्यासखं व्यञ्जयति स्म वीरः॥
मूलम्
तामुद्वहंस्तामरसायताक्षो रत्नौघदीप्तेन रथेन देवीम् ।
आत्मानमेवार्यममण्डलस्थं विद्यासखं व्यञ्जयति स्म वीरः॥
विश्वास-प्रस्तुतिः
अतीतदर्शामुव चन्द्रलेखां शान्तोपरोधामिव शारदीं द्याम् ।
अमंस्त निर्विघ्नफलामिवेच्छां शोकत्यजं शूरकुलेश्वरस्ताम् ॥
मूलम्
अतीतदर्शामुव चन्द्रलेखां शान्तोपरोधामिव शारदीं द्याम् ।
अमंस्त निर्विघ्नफलामिवेच्छां शोकत्यजं शूरकुलेश्वरस्ताम् ॥
विश्वास-प्रस्तुतिः
समेत्य सिंहीमिव तामनन्यां यानोद्यतं यादवपञ्चवक्त्रम् ।
आघुष्य गोमायुरिवामिषार्थी चैद्यः क्रुधा दीप्तमुखोन्वधावत् ॥
मूलम्
समेत्य सिंहीमिव तामनन्यां यानोद्यतं यादवपञ्चवक्त्रम् ।
आघुष्य गोमायुरिवामिषार्थी चैद्यः क्रुधा दीप्तमुखोन्वधावत् ॥
विश्वास-प्रस्तुतिः
रुक्मी च तूर्णं प्रतिपन्नरोषः पुरो भवन् भूमिभृतां सखीनाम् ।
पराभवस्य प्रतिकारमिच्छन् जग्राह पार्ष्णिं जगदेकनेतुः॥
मूलम्
रुक्मी च तूर्णं प्रतिपन्नरोषः पुरो भवन् भूमिभृतां सखीनाम् ।
पराभवस्य प्रतिकारमिच्छन् जग्राह पार्ष्णिं जगदेकनेतुः॥
विश्वास-प्रस्तुतिः
जिघांसिते भ्रातरि जातखेदैः कान्ताभिलाषैः कतकैरिवाम्भः।
मनः प्रपेदे सहजां प्रसत्तिं सत्त्वाधिकं सात्त्वतवंशगोप्तुः॥
मूलम्
जिघांसिते भ्रातरि जातखेदैः कान्ताभिलाषैः कतकैरिवाम्भः।
मनः प्रपेदे सहजां प्रसत्तिं सत्त्वाधिकं सात्त्वतवंशगोप्तुः॥
विश्वास-प्रस्तुतिः
स वीक्षमाणः सविलासनेत्रं वल्गुस्मितं वामदृशो मुखाब्जम् ।
तदुक्तिभिः स्वादुतमाभिरासीदाप्यायितो नूनमनाविलाभिः॥
मूलम्
स वीक्षमाणः सविलासनेत्रं वल्गुस्मितं वामदृशो मुखाब्जम् ।
तदुक्तिभिः स्वादुतमाभिरासीदाप्यायितो नूनमनाविलाभिः॥
विश्वास-प्रस्तुतिः
अनुद्रुतां वैरिचमूं स वीरो बलेन रुद्ध्वा निजबाहुनैव ।
विनिर्दिशन् मार्गभवान् विशेषान् विश्वासयामास विदर्भकन्याम् ॥
मूलम्
अनुद्रुतां वैरिचमूं स वीरो बलेन रुद्ध्वा निजबाहुनैव ।
विनिर्दिशन् मार्गभवान् विशेषान् विश्वासयामास विदर्भकन्याम् ॥
विश्वास-प्रस्तुतिः
प्रियासहायः पदवीं स गच्छन् द्राघीयसीं दारुकसारथिस्ताम् ।
उदग्रवेगान् उदधेरनूपे वीतीन् क्षणं विश्रमयां बभूव ॥
मूलम्
प्रियासहायः पदवीं स गच्छन् द्राघीयसीं दारुकसारथिस्ताम् ।
उदग्रवेगान् उदधेरनूपे वीतीन् क्षणं विश्रमयां बभूव ॥
विश्वास-प्रस्तुतिः
भयार्णवादुद्धृतया स्वयासौ श्रियेव साक्षादनुभूयमानः।
पयोधिरुपां परिघां विलङ्घ्य द्युसंमितां द्वारवतीमयासीत् ॥
मूलम्
भयार्णवादुद्धृतया स्वयासौ श्रियेव साक्षादनुभूयमानः।
पयोधिरुपां परिघां विलङ्घ्य द्युसंमितां द्वारवतीमयासीत् ॥
श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपुर्वाम् ॥
विश्वास-प्रस्तुतिः
परिष्कृतां काञ्चनतोरणैस्तां वल्गुध्वजां वन्दनदामचित्राम् ।
रमासहायः प्रसमीक्ष्य रेमे रम्यप्रसूना़ञ्चितराजवीधीम् ॥
मूलम्
परिष्कृतां काञ्चनतोरणैस्तां वल्गुध्वजां वन्दनदामचित्राम् ।
रमासहायः प्रसमीक्ष्य रेमे रम्यप्रसूना़ञ्चितराजवीधीम् ॥
विश्वास-प्रस्तुतिः
महीयसां मङ्गलदुन्दुभीनां नादैरवज्ञातपयोधिशब्दा ।
श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥
मूलम्
महीयसां मङ्गलदुन्दुभीनां नादैरवज्ञातपयोधिशब्दा ।
श्रुतोत्सवानां विदधे पुरी सा स्वर्गौकसां श्रोत्रसुधामपूर्वाम् ॥
विश्वास-प्रस्तुतिः
प्रत्येयुषां कंसरिपुर्यदूनां देवद्रुमाणामिव जङ्गमानाम् ।
अनर्घरत्नाभरणप्रधानान् आदत्त दिव्यान् उपदाविशेषान् ॥
मूलम्
प्रत्येयुषां कंसरिपुर्यदूनां देवद्रुमाणामिव जङ्गमानाम् ।
अनर्घरत्नाभरणप्रधानान् आदत्त दिव्यान् उपदाविशेषान् ॥
विश्वास-प्रस्तुतिः
तस्मिन् महानीलमणिप्रकाशे तां रुक्मिणीमाहितरुक्मकान्तिम् ।
पुराङ्गनाः प्रेक्षितुमीहमानाः स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥
मूलम्
तस्मिन् महानीलमणिप्रकाशे तां रुक्मिणीमाहितरुक्मकान्तिम् ।
पुराङ्गनाः प्रेक्षितुमीहमानाः स्वर्गाधिकान् आरुरुहुः स्वसौधान् ॥
विश्वास-प्रस्तुतिः
कलक्वणन्नूपुरचारुवाद्यं कर्णावतंसोदितभृङ्गगीतम् ।
कस्याश्चिदन्वागतनाट्यवेदं लीलागतं लास्यमभूदपूर्वम् ॥
मूलम्
कलक्वणन्नूपुरचारुवाद्यं कर्णावतंसोदितभृङ्गगीतम् ।
कस्याश्चिदन्वागतनाट्यवेदं लीलागतं लास्यमभूदपूर्वम् ॥
विश्वास-प्रस्तुतिः
परिच्युतं किञ्चिदिवान्तरीयं काचित्समालम्ब्य सहैव काञ्च्या।
क्षिप्तेन तीव्रेण कुतूहलेन क्षणेन वातायनमाससाद ॥
मूलम्
परिच्युतं किञ्चिदिवान्तरीयं काचित्समालम्ब्य सहैव काञ्च्या।
क्षिप्तेन तीव्रेण कुतूहलेन क्षणेन वातायनमाससाद ॥
विश्वास-प्रस्तुतिः
आमुच्य ताटङ्कमनङ्गचक्रं सव्येतरे सत्वरमाव्रजन्ती ।
अन्येन काचिद्भृशमाबभासे कर्णेन कैवल्यविभूषणेन ॥
मूलम्
आमुच्य ताटङ्कमनङ्गचक्रं सव्येतरे सत्वरमाव्रजन्ती ।
अन्येन काचिद्भृशमाबभासे कर्णेन कैवल्यविभूषणेन ॥
उदञ्चिता बाहुलतेतरस्या मौलिस्रजा हस्तगृहीतयासीत् ॥
जगज्जिगीषोर्मदनस्य जैत्री पताकयेवाद्भुतकेतुयष्टिः॥
विश्वास-प्रस्तुतिः
प्रकोष्ठभाजः प्रियशारिकायाः पयः स्वयं सादरमर्पयन्ती ।
गवाक्षमागम्य गजेन्द्रयाता काचित् प्रसस्मार कृतावशेषम् ॥
मूलम्
प्रकोष्ठभाजः प्रियशारिकायाः पयः स्वयं सादरमर्पयन्ती ।
गवाक्षमागम्य गजेन्द्रयाता काचित् प्रसस्मार कृतावशेषम् ॥
विश्वास-प्रस्तुतिः
प्रचारवेगात् त्रुटितेन चक्रे हारेण मुक्ताफलवर्षिणान्या ।
अदूरतः सन्निहितस्य शौरेराचारलाजाञ्जलिपूर्वरङ्गम् ॥
मूलम्
प्रचारवेगात् त्रुटितेन चक्रे हारेण मुक्ताफलवर्षिणान्या ।
अदूरतः सन्निहितस्य शौरेराचारलाजाञ्जलिपूर्वरङ्गम् ॥
विश्वास-प्रस्तुतिः
स्तनांशुकं स्रस्तमबुध्यमाना सखीजने सस्मितमीक्षमाणे ।
परामृशन्ती विततान काचित् प्रतिक्रियां पाणिनखांशुजालैः॥
मूलम्
स्तनांशुकं स्रस्तमबुध्यमाना सखीजने सस्मितमीक्षमाणे ।
परामृशन्ती विततान काचित् प्रतिक्रियां पाणिनखांशुजालैः॥
विश्वास-प्रस्तुतिः
सखीधृतैश्चामरतालवृन्तैराश्यानतां प्रापितमङ्गरागम् ।
विलोकिते शार्ङ्गिणि विह्वलान्या श्वासानिलैः शोषमिवानिनीषत् ॥
मूलम्
सखीधृतैश्चामरतालवृन्तैराश्यानतां प्रापितमङ्गरागम् ।
विलोकिते शार्ङ्गिणि विह्वलान्या श्वासानिलैः शोषमिवानिनीषत् ॥
विश्वास-प्रस्तुतिः
प्रसाधयन्तीमवधीर्य धात्रीमङ्गैरसम्भावितभूषणान्या ।
समीक्ष्य कृष्णं सहसोपजातैः परिष्क्रियामाद्रियतेव भावैः॥
मूलम्
प्रसाधयन्तीमवधीर्य धात्रीमङ्गैरसम्भावितभूषणान्या ।
समीक्ष्य कृष्णं सहसोपजातैः परिष्क्रियामाद्रियतेव भावैः॥
विश्वास-प्रस्तुतिः
भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं ज्याघातरेखामभिदर्शयन्ती ।
अन्यानुषक्तेपि हरौ वियातां प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥
मूलम्
भ्रुवा स्फुरन्त्या मदनस्य मौर्वीं ज्याघातरेखामभिदर्शयन्ती ।
अन्यानुषक्तेपि हरौ वियातां प्रायुङ्क्त दूतीमिव दृष्टिमन्या ॥
विश्वास-प्रस्तुतिः
समेयुषीमप्रतिमेन यूना तां रक्मिणीं वीक्ष्य विलीनभावा ।
भाग्यं किमस्या इति भावयन्ती तदात्मतां नूनमलिप्सतान्या ॥
मूलम्
समेयुषीमप्रतिमेन यूना तां रक्मिणीं वीक्ष्य विलीनभावा ।
भाग्यं किमस्या इति भावयन्ती तदात्मतां नूनमलिप्सतान्या ॥
विश्वास-प्रस्तुतिः
तदीक्षणे भर्तुरिव स्मरन्त्या कन्यादशां कामवशाद्भजन्त्या ।
स्वयंवरार्हे स्वयमेव तस्मिन् कयाचिदाधायि कटाक्षमाला ॥
मूलम्
तदीक्षणे भर्तुरिव स्मरन्त्या कन्यादशां कामवशाद्भजन्त्या ।
स्वयंवरार्हे स्वयमेव तस्मिन् कयाचिदाधायि कटाक्षमाला ॥
विश्वास-प्रस्तुतिः
कक्ष्यानिबन्धच्यवने सलीलं स्तनाहितस्वस्तिकबाहुबन्धा ।
जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत् ॥
मूलम्
कक्ष्यानिबन्धच्यवने सलीलं स्तनाहितस्वस्तिकबाहुबन्धा ।
जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत् ॥
विश्वास-प्रस्तुतिः
रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती ।
त्यक्ता निमेषैरपरान्वकार्षीत् चित्राङ्गनानां सुरयोषितां च ॥
मूलम्
रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती ।
त्यक्ता निमेषैरपरान्वकार्षीत् चित्राङ्गनानां सुरयोषितां च ॥
विश्वास-प्रस्तुतिः
समीक्षितस्याति सहत्वसङ्गात् दुष्प्रापलोभादपि दूयमाना ।
गलद्भिरन्या वलयप्रसूनैरभ्यर्चनामातनुतेव शौरेः॥
मूलम्
समीक्षितस्याति सहत्वसङ्गात् दुष्प्रापलोभादपि दूयमाना ।
गलद्भिरन्या वलयप्रसूनैरभ्यर्चनामातनुतेव शौरेः॥
विश्वास-प्रस्तुतिः
समानकान्त्या प्रियया समेते दृष्टे जगद्धातरि जातरागा ।
प्रणामयोग्येयमितीव मत्वा प्राप्तं पदं मेखलयापरस्याः॥
मूलम्
समानकान्त्या प्रियया समेते दृष्टे जगद्धातरि जातरागा ।
प्रणामयोग्येयमितीव मत्वा प्राप्तं पदं मेखलयापरस्याः॥
विश्वास-प्रस्तुतिः
तासां तदेकोत्सुकदर्शनानां समाधिभाजामिव शेमुषीणाम् ।
अलं प्रभुस्सोपि न मातुमासीदपारहर्षादनघामवस्थाम् ॥
मूलम्
तासां तदेकोत्सुकदर्शनानां समाधिभाजामिव शेमुषीणाम् ।
अलं प्रभुस्सोपि न मातुमासीदपारहर्षादनघामवस्थाम् ॥
विश्वास-प्रस्तुतिः
अवारुणीसम्भवसौरभैस्तैरनन्यसाध्याधरबिम्बरागैः।
निरञ्जनोपस्थितनेत्रशोभैः स पिप्रिये पौरवधूमुखाब्जैः॥
मूलम्
अवारुणीसम्भवसौरभैस्तैरनन्यसाध्याधरबिम्बरागैः।
निरञ्जनोपस्थितनेत्रशोभैः स पिप्रिये पौरवधूमुखाब्जैः॥
विश्वास-प्रस्तुतिः
स पौरकन्याकरविप्रकीर्णान् प्रायः प्रतीच्छन् उपचारलाजान् ।
अचीचरत् स्यन्दनमब्जनेत्रः सव्यापसव्येन गतेन वीधीम् ॥
मूलम्
स पौरकन्याकरविप्रकीर्णान् प्रायः प्रतीच्छन् उपचारलाजान् ।
अचीचरत् स्यन्दनमब्जनेत्रः सव्यापसव्येन गतेन वीधीम् ॥
विश्वास-प्रस्तुतिः
कह्लारपद्मोत्पलकान्तिचोरैः कटाक्षणैः पौरवधूजनानाम् ।
मुग्धेन्दुहासो मुमुदे मुकुन्दः पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥
मूलम्
कह्लारपद्मोत्पलकान्तिचोरैः कटाक्षणैः पौरवधूजनानाम् ।
मुग्धेन्दुहासो मुमुदे मुकुन्दः पश्यन् प्रियां प्रापितपुष्पवृष्टिम् ॥
कृष्णस्य तां स्कन्धमुपघ्नयन्तीं सुरद्रुमस्येव सुवर्णवल्लीम् ॥
अवेक्ष्य नूनं चतुरः पुमर्थान् अनन्यलभ्यामलभन्त पौराः॥
विश्वास-प्रस्तुतिः
वक्त्रैः सुधासोदरकान्तिपूरैः कस्तूरिकापत्रकलङ्कदृश्यैः।
अलक्ष्यदेहा विदधुर्मृगाक्ष्यः प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥
मूलम्
वक्त्रैः सुधासोदरकान्तिपूरैः कस्तूरिकापत्रकलङ्कदृश्यैः।
अलक्ष्यदेहा विदधुर्मृगाक्ष्यः प्रत्युप्तपूर्णेन्दुशतान् गवाक्षान् ॥
विश्वास-प्रस्तुतिः
शुचिस्मिताः सौधतलान्तरस्थाः पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः।
शरत्पयोदोदरसंश्रितानां क्षणद्युतीनां द्युतिमन्वविन्दन् ॥
मूलम्
शुचिस्मिताः सौधतलान्तरस्थाः पद्मेक्षणं प्रेक्ष्य परिस्फुरन्त्यः।
शरत्पयोदोदरसंश्रितानां क्षणद्युतीनां द्युतिमन्वविन्दन् ॥
विश्वास-प्रस्तुतिः
अपाङ्गजालैरसितोत्पलाभैः कृष्णात्मकं भावमिवोद्वमन्त्यः।
वितेनिरे राजपथे मृगाक्ष्यः तदादृतां बर्हवितानशोभाम् ॥
मूलम्
अपाङ्गजालैरसितोत्पलाभैः कृष्णात्मकं भावमिवोद्वमन्त्यः।
वितेनिरे राजपथे मृगाक्ष्यः तदादृतां बर्हवितानशोभाम् ॥
विश्वास-प्रस्तुतिः
हरेरभिख्यामनुपाधिरम्यां विलोचनैर्वीतनिमेषविघ्नैः।
आस्वादयन्त्यः सुदृशस्तदानीमयत्ननिष्पीतसुधा इवासन् ॥
मूलम्
हरेरभिख्यामनुपाधिरम्यां विलोचनैर्वीतनिमेषविघ्नैः।
आस्वादयन्त्यः सुदृशस्तदानीमयत्ननिष्पीतसुधा इवासन् ॥
विश्वास-प्रस्तुतिः
अम्भोरुहाणामवलेपसीमां कर्णोत्पलानामपि कान्तिकक्ष्याम् ।
विलङ्धयन्तः सुदृशां कटाक्षा विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥
मूलम्
अम्भोरुहाणामवलेपसीमां कर्णोत्पलानामपि कान्तिकक्ष्याम् ।
विलङ्धयन्तः सुदृशां कटाक्षा विलिल्यिरे कृष्णमवाप्य लक्ष्यम् ॥
विश्वास-प्रस्तुतिः
तमात्मवन्तं परविद्ययेव पराक्रमं तत्परयेव लक्ष्म्या ।
तमेव देवं दययेव जुष्टं संमेनिरे तत्त्वविदः सभार्यम् ॥
मूलम्
तमात्मवन्तं परविद्ययेव पराक्रमं तत्परयेव लक्ष्म्या ।
तमेव देवं दययेव जुष्टं संमेनिरे तत्त्वविदः सभार्यम् ॥
विश्वास-प्रस्तुतिः
तां प्राप्य चित्रामिव तारकेशः स्तव्यैः स्तुतो वन्दिगणैरभौमैः।
विवेश धाम स्वमुदीर्णधामा वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥
मूलम्
तां प्राप्य चित्रामिव तारकेशः स्तव्यैः स्तुतो वन्दिगणैरभौमैः।
विवेश धाम स्वमुदीर्णधामा वैवाहिकीं सम्पदमाप्तुमिच्छन् ॥
विश्वास-प्रस्तुतिः
विहारयोगेन विभज्य युक्तं मिथोनुरूपं मिथुनं तदाद्यम् ।
उपाचरन् व्योमचरा यथार्हं संप्रीणनैरुत्सवसंविधानैः॥
मूलम्
विहारयोगेन विभज्य युक्तं मिथोनुरूपं मिथुनं तदाद्यम् ।
उपाचरन् व्योमचरा यथार्हं संप्रीणनैरुत्सवसंविधानैः॥
विश्वास-प्रस्तुतिः
सदाभिगम्यैरभिगम्यमानं विश्राणने वैश्रवणात् प्रभूतम् ।
तं शङ्खपद्मप्रमुखा महान्तः सिषेविरे शेवधयः समेताः॥
मूलम्
सदाभिगम्यैरभिगम्यमानं विश्राणने वैश्रवणात् प्रभूतम् ।
तं शङ्खपद्मप्रमुखा महान्तः सिषेविरे शेवधयः समेताः॥
विश्वास-प्रस्तुतिः
अकृत्स्नसंवेदिनि जीवलोके संग्राहयन् धर्ममथात्मवृत्त्या ।
प्रत्यर्चयामास मुनीन् उपेतान् प्रभुः स्वयं प्रेष्य इवोपचारैः॥
मूलम्
अकृत्स्नसंवेदिनि जीवलोके संग्राहयन् धर्ममथात्मवृत्त्या ।
प्रत्यर्चयामास मुनीन् उपेतान् प्रभुः स्वयं प्रेष्य इवोपचारैः॥
विश्वास-प्रस्तुतिः
अपत्रपाविप्लुतचेतसो ये त्यक्त्वा विपक्षं तरसोपसेदुः।
यथाक्रमं सात्यकिरुत्सवादौ संभावयामाय सभासदस्तान् ॥
मूलम्
अपत्रपाविप्लुतचेतसो ये त्यक्त्वा विपक्षं तरसोपसेदुः।
यथाक्रमं सात्यकिरुत्सवादौ संभावयामाय सभासदस्तान् ॥
विश्वास-प्रस्तुतिः
शुभंयवः स्वामिमहोत्सवेन स्वाराज्यमक्षय्यमिवाप्तवन्तः।
दत्तोपचारा वसुदेवदारैः पुण्याशयाः पौरजनाः जहर्षु- ॥
मूलम्
शुभंयवः स्वामिमहोत्सवेन स्वाराज्यमक्षय्यमिवाप्तवन्तः।
दत्तोपचारा वसुदेवदारैः पुण्याशयाः पौरजनाः जहर्षु- ॥
विश्वास-प्रस्तुतिः
सहोदरन्यस्तभरस्तदात्मा रुक्माणि रत्नानि च रौहिणेयः।
अदत्त सन्तोषवशादभीक्ष्णं वाञ्छाधिकं वन्दिवनीपकानाम् ॥
मूलम्
सहोदरन्यस्तभरस्तदात्मा रुक्माणि रत्नानि च रौहिणेयः।
अदत्त सन्तोषवशादभीक्ष्णं वाञ्छाधिकं वन्दिवनीपकानाम् ॥
विश्वास-प्रस्तुतिः
अनन्यभक्तैरनुभाव्यभूम्ना दत्तेक्षणो दानपतिस्त्रिधाम्ना ।
समाहितैः संमतमुद्धवाद्यैः पुरोधसां पूजनमाचचार ॥
मूलम्
अनन्यभक्तैरनुभाव्यभूम्ना दत्तेक्षणो दानपतिस्त्रिधाम्ना ।
समाहितैः संमतमुद्धवाद्यैः पुरोधसां पूजनमाचचार ॥
विश्वास-प्रस्तुतिः
आहन्यमाना धृतहेमकोणैः गन्धर्वमुख्यैरिव गाढविद्यैः।
जातानुनादा जगतां त्रयाणां दोषच्छिदो दुन्दुभयः प्रणेदुः॥
मूलम्
आहन्यमाना धृतहेमकोणैः गन्धर्वमुख्यैरिव गाढविद्यैः।
जातानुनादा जगतां त्रयाणां दोषच्छिदो दुन्दुभयः प्रणेदुः॥
विश्वास-प्रस्तुतिः
विभावितं शिक्षितनाट्यवेदैरुद्वाहसंगीतमुदारक्लृप्तम् ।
प्रसादनं दृष्टिमनश्श्रुतीनामदिव्यमास्कन्दितदिव्यमासीत् ॥
मूलम्
विभावितं शिक्षितनाट्यवेदैरुद्वाहसंगीतमुदारक्लृप्तम् ।
प्रसादनं दृष्टिमनश्श्रुतीनामदिव्यमास्कन्दितदिव्यमासीत् ॥
विश्वास-प्रस्तुतिः
लावाण्यपूरं ललिताङ्गयष्टेः कार्स्त्न्येननिर्वेष्टुमपारयन्त्यः।
अङ्गानि वध्वाः कुलवृद्धनार्यः प्रसाधनैरन्तरयांबभूवुः॥
मूलम्
लावाण्यपूरं ललिताङ्गयष्टेः कार्स्त्न्येननिर्वेष्टुमपारयन्त्यः।
अङ्गानि वध्वाः कुलवृद्धनार्यः प्रसाधनैरन्तरयांबभूवुः॥
विश्वास-प्रस्तुतिः
प्रयुज्यमानानि तयोर्यथार्हं मङ्गल्यमाल्याभरणाक्षतानि ।
प्रायेण लोकाभ्युदयं प्रदातुं तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥
मूलम्
प्रयुज्यमानानि तयोर्यथार्हं मङ्गल्यमाल्याभरणाक्षतानि ।
प्रायेण लोकाभ्युदयं प्रदातुं तत्सङ्गमात् तादृशतामकाङ्क्षन् ॥
विश्वास-प्रस्तुतिः
अरातिपक्षार्णवमन्दराभे हस्ते हरेर्यत्तदबन्धि सूत्रम् ।
तदाददे स्थानवशादभिख्यां संवीतनागेन्द्रनिदर्शनीयाम् ॥
मूलम्
अरातिपक्षार्णवमन्दराभे हस्ते हरेर्यत्तदबन्धि सूत्रम् ।
तदाददे स्थानवशादभिख्यां संवीतनागेन्द्रनिदर्शनीयाम् ॥
विश्वास-प्रस्तुतिः
समेधितस्तस्य विवाहवह्निः पुरोधसा पुण्यकृदग्रिमेण ।
प्रदक्षिणावृत्तशिखाकलापः प्रायेण नीराजनमाततान ॥
मूलम्
समेधितस्तस्य विवाहवह्निः पुरोधसा पुण्यकृदग्रिमेण ।
प्रदक्षिणावृत्तशिखाकलापः प्रायेण नीराजनमाततान ॥
विश्वास-प्रस्तुतिः
आशास्य लाजाञ्जलिहोमभाजा क्षेमाशिषा किञ्चिदशेषहृद्यम् ।
अन्योन्यमाकेकरसस्मिताक्षावपश्यतामादिमदम्पती तौ ॥
मूलम्
आशास्य लाजाञ्जलिहोमभाजा क्षेमाशिषा किञ्चिदशेषहृद्यम् ।
अन्योन्यमाकेकरसस्मिताक्षावपश्यतामादिमदम्पती तौ ॥
विश्वास-प्रस्तुतिः
वैलक्ष्यडोलामिव संश्रितानां विलोचनानां ववृधे विहारैः।
तयोरनन्यादृशवैभवानामन्योन्यराजीवमधुव्रतानाम् ॥
मूलम्
वैलक्ष्यडोलामिव संश्रितानां विलोचनानां ववृधे विहारैः।
तयोरनन्यादृशवैभवानामन्योन्यराजीवमधुव्रतानाम् ॥
विश्वास-प्रस्तुतिः
परस्परं पाणिसोजयोगात् बभूवतुस्तौ पुलकाञ्चिताङ्गौ ।
अस्विद्यतां च ज्वलनस्तु मन्दैरसूत धूमैरधिवासमात्रम् ॥
मूलम्
परस्परं पाणिसोजयोगात् बभूवतुस्तौ पुलकाञ्चिताङ्गौ ।
अस्विद्यतां च ज्वलनस्तु मन्दैरसूत धूमैरधिवासमात्रम् ॥
विश्वास-प्रस्तुतिः
समन्त्रकं साक्षिणि हव्यवाहे सख्योचितां सप्तपदीं भजन्तौ ।
स्वशासनेन स्वयमन्वयातामाचारमागन्तुकदम्पतीनाम् ॥
मूलम्
समन्त्रकं साक्षिणि हव्यवाहे सख्योचितां सप्तपदीं भजन्तौ ।
स्वशासनेन स्वयमन्वयातामाचारमागन्तुकदम्पतीनाम् ॥
विश्वास-प्रस्तुतिः
अन्वेतु विष्णुः स्वयमित्युदीर्य प्रियां पराधीन इवानुगच्छन् ।
जायापतीनां जगदुद्भवानां भव्यां दशां भावयति स्म नाथः॥
मूलम्
अन्वेतु विष्णुः स्वयमित्युदीर्य प्रियां पराधीन इवानुगच्छन् ।
जायापतीनां जगदुद्भवानां भव्यां दशां भावयति स्म नाथः॥
आत्मानमेव स्वयमग्निरूपं परिक्रमैः पर्यचरत् स देवः
विश्वस्य बाह्यान्तरनित्यवृत्त्या न कर्म कर्ता च य एव येषाम् ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणेनक्रमणेन ताभ्यां दत्तार्चनो दिव्यवधूवराभ्याम् ।
नूनं तथानर्च विघूर्णनेन स्वान्तः स्थितौ वह्निरपि स्वयं तौ ॥
मूलम्
प्रदक्षिणेनक्रमणेन ताभ्यां दत्तार्चनो दिव्यवधूवराभ्याम् ।
नूनं तथानर्च विघूर्णनेन स्वान्तः स्थितौ वह्निरपि स्वयं तौ ॥
विश्वास-प्रस्तुतिः
तस्याः सलीलं चरणारविन्दं कामी गृहीत्वा करपङ्कजाभ्याम् ।
आस्थापयत् यां दृषदं मुकुन्दः साभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥
मूलम्
तस्याः सलीलं चरणारविन्दं कामी गृहीत्वा करपङ्कजाभ्याम् ।
आस्थापयत् यां दृषदं मुकुन्दः साभूत् स्वयं मौलिमणिः श्रुतीनाम् ॥
विश्वास-प्रस्तुतिः
यदत्र कर्मण्ययथाकृतं तत् स्विष्टं क्रियादग्निरिति ब्रुवाणः।
स्वतेजसा भावितविश्वतेजाः स्वाहासखं देवमुपास्त देवः॥
मूलम्
यदत्र कर्मण्ययथाकृतं तत् स्विष्टं क्रियादग्निरिति ब्रुवाणः।
स्वतेजसा भावितविश्वतेजाः स्वाहासखं देवमुपास्त देवः॥
विश्वास-प्रस्तुतिः
रामस्य सीतेव रमेव विष्णोरमुष्य भूयास्त्वमिहैकपत्नी ।
इत्यूचिषो यादववृद्धदारान् प्रीताशया प्रैक्षत सा सनाथा ॥
मूलम्
रामस्य सीतेव रमेव विष्णोरमुष्य भूयास्त्वमिहैकपत्नी ।
इत्यूचिषो यादववृद्धदारान् प्रीताशया प्रैक्षत सा सनाथा ॥
वरेण वन्द्येन सुरासुराणां मङ्गल्यसीमान्तभुवा च वध्वा
समीक्षिता ब्रह्मसुतस्य पत्नी सर्वैरभूत् सादरदर्शनीया ॥
विश्वास-प्रस्तुतिः
तदेकभावा तमनन्यभावं नाथप्रिया नाथमनुव्रजन्ती ।
अभीष्टसिद्धेरधिदेवतेयं यद्वा सवित्रीति यथार्थमूचे ॥
मूलम्
तदेकभावा तमनन्यभावं नाथप्रिया नाथमनुव्रजन्ती ।
अभीष्टसिद्धेरधिदेवतेयं यद्वा सवित्रीति यथार्थमूचे ॥
विश्वास-प्रस्तुतिः
मनुष्यतां मानयतो विहारैः स्वामेव देवीमुपयच्छतस्ते ।
समेधतां मङ्गलमित्युशन्तः सत्याशिषस्तं मुनयः शशंसुः॥
मूलम्
मनुष्यतां मानयतो विहारैः स्वामेव देवीमुपयच्छतस्ते ।
समेधतां मङ्गलमित्युशन्तः सत्याशिषस्तं मुनयः शशंसुः॥
विश्वास-प्रस्तुतिः
कृताशिषं कृष्णगृहेश्वरीं तां पुरोधसा पुण्यमनोरथेन ।
सकौतुकां कौतुकिनः सुरत्नैरभ्यर्चयामासुरमात्यवृद्धाः॥
मूलम्
कृताशिषं कृष्णगृहेश्वरीं तां पुरोधसा पुण्यमनोरथेन ।
सकौतुकां कौतुकिनः सुरत्नैरभ्यर्चयामासुरमात्यवृद्धाः॥
विश्वास-प्रस्तुतिः
प्रदाय ताभ्यामुपदाः समीचीः प्रत्यागताः स्वानि गृहाणि पौराः।
आशापतीनां विभवादनूनां तत्रैव ते सम्पदमन्वभूवन् ॥
मूलम्
प्रदाय ताभ्यामुपदाः समीचीः प्रत्यागताः स्वानि गृहाणि पौराः।
आशापतीनां विभवादनूनां तत्रैव ते सम्पदमन्वभूवन् ॥
स्त्रीपुंसनाम्ना बहुधा विभक्तं विश्वं ययोरेव विभूतिमाहुः॥
नयो जहौ द्वारवतीं न ताभ्यामङ्गीकृतामादिमदम्पतिभ्याम् ॥
विश्वास-प्रस्तुतिः
वधूसखे तत्र जगन्निवासे वसत्यमर्यादगुणानुभावे ।
तस्मिन्निवासीदनपायभावा तस्यां नगर्यामपि रुक्मिणी श्रीः॥
मूलम्
वधूसखे तत्र जगन्निवासे वसत्यमर्यादगुणानुभावे ।
तस्मिन्निवासीदनपायभावा तस्यां नगर्यामपि रुक्मिणी श्रीः॥
विश्वास-प्रस्तुतिः
तस्याः कटाक्षैर्विहिताभिषेकः तद्बाहुना कल्पितकण्ठमाल्यः।
अवाप शोभामधिकां मुकुन्दः सौभाग्यसिंहासनसार्वभौमीम् ॥
मूलम्
तस्याः कटाक्षैर्विहिताभिषेकः तद्बाहुना कल्पितकण्ठमाल्यः।
अवाप शोभामधिकां मुकुन्दः सौभाग्यसिंहासनसार्वभौमीम् ॥
विश्वास-प्रस्तुतिः
कदम्बगोलश्रियमाक्षिपन्तं कन्दर्परूपोदयपूर्वरूपम् ।
प्रियापरिष्वङ्गरसेन धन्यं प्रीताशयो बह्वमतात्मदेहम् ॥
मूलम्
कदम्बगोलश्रियमाक्षिपन्तं कन्दर्परूपोदयपूर्वरूपम् ।
प्रियापरिष्वङ्गरसेन धन्यं प्रीताशयो बह्वमतात्मदेहम् ॥
विश्वास-प्रस्तुतिः
तां प्राप्य कृष्णः प्रभुतामिव स्वां मनःप्रसूतेरिव मन्त्रसिद्धिम् ।
आसीदभीतैः सरसाभिगम्यो मित्त्रैरमित्त्रैरपि सापराधैः॥
मूलम्
तां प्राप्य कृष्णः प्रभुतामिव स्वां मनःप्रसूतेरिव मन्त्रसिद्धिम् ।
आसीदभीतैः सरसाभिगम्यो मित्त्रैरमित्त्रैरपि सापराधैः॥
विश्वास-प्रस्तुतिः
श्रीवत्ससंस्थानजुषा प्रकृत्या स्थानेन चिह्नेन च लक्षणीयौ ।
दृष्टावभीष्टं भजतां ददाते जगत्पती ताविह दम्पती द्वौ ॥
मूलम्
श्रीवत्ससंस्थानजुषा प्रकृत्या स्थानेन चिह्नेन च लक्षणीयौ ।
दृष्टावभीष्टं भजतां ददाते जगत्पती ताविह दम्पती द्वौ ॥
विश्वास-प्रस्तुतिः
न ते मनुष्या न च देवतास्ता प्रायेण तावेव तथाभवन्तौ ।
यैरेवमन्योन्यविभूषितं तत् द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः॥
मूलम्
न ते मनुष्या न च देवतास्ता प्रायेण तावेव तथाभवन्तौ ।
यैरेवमन्योन्यविभूषितं तत् द्वन्द्वातिगं द्वन्द्वमवैक्षि धन्यैः॥
अथ समुदितहर्षैरादृतो मन्त्रिवृद्धैः
सुरपतिदयिताभिः स्तूयमानापदानः।
रुचिमिव निरपायां रिक्मिणीं प्रप्य हृष्यन्
यदुपतिरधिचक्रे यायजूकाधिकारम् ॥
सुभगमुपलबिम्बे शातकुम्भेपि रत्नं
कनति विपिनभागे कालकण्ठेपि गङ्गा ।
वशिकनृपगृहे सा वासुदेवेप्यदीव्यत्
न हि भवति विशेषः क्वापि नित्योन्नतानाम् ॥