11

विश्वास-प्रस्तुतिः

तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः।
महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ॥

मूलम्

तदद्भुतं क्रीडितकं क्रमेण श्रुत्वा हरेरप्रतिमानशक्तेः।
महाबलान् कंसवधादिजन्मा मन्युः प्रपेदे मगधेन्द्रमुख्यान् ॥

विश्वास-प्रस्तुतिः

गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्।
अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ॥

मूलम्

गोपालडिम्भो नरपालहन्ता कुले यदोरञ्चितमातपत्रम्।
अन्यच्च भूम्यामधरोत्तरत्वं हन्तेति वादान् प्रभूरभ्यनन्दत् ॥

विश्वास-प्रस्तुतिः

हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ ।
स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्॥

मूलम्

हलादिभिर्हेतिवरैर्यथार्हं रथाङ्गमुख्यैरपि रामकृष्णौ ।
स्ववृत्तियोग्यावसरोपयातैः प्राचीं श्रियं प्रदुरभावयेताम्॥

विश्वास-प्रस्तुतिः

स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् ।
पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः॥

मूलम्

स दैत्यजित् वध्यवरूथिनीनां संप्रापकं सारथिमात्रश्षम् ।
पुनः प्रवृत्तानुशयं पुरीं स्वां निन्ये जरासंधम् अहार्यसंधः॥

विश्वास-प्रस्तुतिः

समाहृतैः सैन्यमहासमुद्रैरायातमष्टादश सांपरायान् ।
देहावशेषं प्रजिघाय दीनं देहेन भीमेन विभेत्तुमिच्छन् ॥

मूलम्

समाहृतैः सैन्यमहासमुद्रैरायातमष्टादश सांपरायान् ।
देहावशेषं प्रजिघाय दीनं देहेन भीमेन विभेत्तुमिच्छन् ॥

विश्वास-प्रस्तुतिः

स्वदत्तशक्तया मुचुकुन्ददृष्ट्या भस्मावशेषो भविता द्रुतं यः।
कलेरिवात्मानमनन्तदोषं यं कालपुर्वं यवनं प्रचख्युः॥

मूलम्

स्वदत्तशक्तया मुचुकुन्ददृष्ट्या भस्मावशेषो भविता द्रुतं यः।
कलेरिवात्मानमनन्तदोषं यं कालपुर्वं यवनं प्रचख्युः॥

विश्वास-प्रस्तुतिः

बलस्य च स्वस्य च बाहुभूम्ना यदाहृतम्लेच्छमृगाधिपानाम् ।
सहस्रकोटीगुणितं सहस्रं पञ्चत्वमायास्यति पञ्चसंख्यम् ॥

मूलम्

बलस्य च स्वस्य च बाहुभूम्ना यदाहृतम्लेच्छमृगाधिपानाम् ।
सहस्रकोटीगुणितं सहस्रं पञ्चत्वमायास्यति पञ्चसंख्यम् ॥

विश्वास-प्रस्तुतिः

तदागमे यादवपुंगवानां विप्रावमानोपनतं विषादम् ।
निवारमास न वासुदेवः प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ॥

मूलम्

तदागमे यादवपुंगवानां विप्रावमानोपनतं विषादम् ।
निवारमास न वासुदेवः प्रख्यापयन् ब्राह्ममृषेः प्रभावम् ॥

विश्वास-प्रस्तुतिः

निसर्गनिध्येयपरावरः स संमन्त्र्य सार्धं यदुवंशवृद्धैः।
विहातुमिच्छन् मधुरां शुभंयुः संकल्पयामास पुरीं तदन्याम् ॥

मूलम्

निसर्गनिध्येयपरावरः स संमन्त्र्य सार्धं यदुवंशवृद्धैः।
विहातुमिच्छन् मधुरां शुभंयुः संकल्पयामास पुरीं तदन्याम् ॥

विश्वास-प्रस्तुतिः

स्वयं प्रवृत्तैरपि वृष्णिवीरैस्त्रातुं क्षमां त्रासितदैत्यलोकः।
अनन्यसाधारणशक्तिरन्यां संकल्पयामास पुरीमपूर्वाम् ॥

मूलम्

स्वयं प्रवृत्तैरपि वृष्णिवीरैस्त्रातुं क्षमां त्रासितदैत्यलोकः।
अनन्यसाधारणशक्तिरन्यां संकल्पयामास पुरीमपूर्वाम् ॥

विश्वास-प्रस्तुतिः

जहौ धरित्रीमिव जामदग्न्यः कौलीमयोध्यामिव कोसलेन्द्रः।
अचिन्त्यवृत्तिर्मधुरामनिन्द्यां तज्जन्मजातो महिमा तु नैनाम् ॥

मूलम्

जहौ धरित्रीमिव जामदग्न्यः कौलीमयोध्यामिव कोसलेन्द्रः।
अचिन्त्यवृत्तिर्मधुरामनिन्द्यां तज्जन्मजातो महिमा तु नैनाम् ॥

विश्वास-प्रस्तुतिः

परित्यजन्नप्यभिमत्य तिष्ठन् व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् ।
अनन्यभाजामभजत् स देवस्तस्मिन् सतां प्रगिव संनिधानम् ॥

मूलम्

परित्यजन्नप्यभिमत्य तिष्ठन् व्याप्तः शुभं व्यक्तिपदं तदग्र्यम् ।
अनन्यभाजामभजत् स देवस्तस्मिन् सतां प्रगिव संनिधानम् ॥

विश्वास-प्रस्तुतिः

अहंसपद्मामिव वाहिनीं तां वीतेन्दुतारामिव वासतेयीम् ।
समाप्तकार्यामिव सत्रशालां शून्यां पुरीं प्रेक्ष्य जगाम शौरिः॥

मूलम्

अहंसपद्मामिव वाहिनीं तां वीतेन्दुतारामिव वासतेयीम् ।
समाप्तकार्यामिव सत्रशालां शून्यां पुरीं प्रेक्ष्य जगाम शौरिः॥

विश्वास-प्रस्तुतिः

चित्रावशेषद्विरदाश्वयोधा शुकादिसंभाषणशेषसूक्ता ।
मणिप्रभाशेषितदीपिका सा नाम्नैव माधुर्यवती तदासीत् ॥

मूलम्

चित्रावशेषद्विरदाश्वयोधा शुकादिसंभाषणशेषसूक्ता ।
मणिप्रभाशेषितदीपिका सा नाम्नैव माधुर्यवती तदासीत् ॥

विश्वास-प्रस्तुतिः

प्राचीमनादृत्य निवासभूमिं प्रत्यङ्मुखीं पद्धतिमाददाना ।
स्थिरं पदं प्राप्तुनियेष सेवा सत्त्वाधिका धीरिव सात्त्वतानाम् ॥

मूलम्

प्राचीमनादृत्य निवासभूमिं प्रत्यङ्मुखीं पद्धतिमाददाना ।
स्थिरं पदं प्राप्तुनियेष सेवा सत्त्वाधिका धीरिव सात्त्वतानाम् ॥

विश्वास-प्रस्तुतिः

उत्सारयन् धूलिमिवाग्रयायी विनिर्दिशन् वासमिवातिदूरात् ।
प्रत्युद्गमाय त्वरयन्निवाब्धिं मरुद्ववौ मन्दविधूतकेतुः॥

मूलम्

उत्सारयन् धूलिमिवाग्रयायी विनिर्दिशन् वासमिवातिदूरात् ।
प्रत्युद्गमाय त्वरयन्निवाब्धिं मरुद्ववौ मन्दविधूतकेतुः॥

विश्वास-प्रस्तुतिः

प्रभूतभीमोन्नतनागनक्रा पारिप्लवैरूर्मिमती तुरंगैः।
अपूर्ववारांनिधिमाव्रजन्ती स्वयं तथा शौरिचमूरभूत् सा ॥

मूलम्

प्रभूतभीमोन्नतनागनक्रा पारिप्लवैरूर्मिमती तुरंगैः।
अपूर्ववारांनिधिमाव्रजन्ती स्वयं तथा शौरिचमूरभूत् सा ॥

विश्वास-प्रस्तुतिः

समेति मां सात्त्वतवाहिनीयं सिष्णासया हन्त जिगीषया वा ।
इति प्रभूताद्भुतवैभवां तामुपेन्द्रनाथामुदधिः शशङ्के ॥

मूलम्

समेति मां सात्त्वतवाहिनीयं सिष्णासया हन्त जिगीषया वा ।
इति प्रभूताद्भुतवैभवां तामुपेन्द्रनाथामुदधिः शशङ्के ॥

विश्वास-प्रस्तुतिः

गतागतैर्योद्धुमिव प्रवृत्तैरासीदतामद्भुतभीमवेगौ ।
मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ वेलावने सैन्यमहासमुद्रौ ॥

मूलम्

गतागतैर्योद्धुमिव प्रवृत्तैरासीदतामद्भुतभीमवेगौ ।
मिथःप्रतिच्छन्दतया प्रतीक्ष्यौ वेलावने सैन्यमहासमुद्रौ ॥

विश्वास-प्रस्तुतिः

महीयसा सैन्यरवेण सद्यः पयोधिरन्तर्हिततीव्रघोषः।
प्रकम्पमानो भृशमाबभासे भयेन तूष्णीमिव भाव्यमानः॥

मूलम्

महीयसा सैन्यरवेण सद्यः पयोधिरन्तर्हिततीव्रघोषः।
प्रकम्पमानो भृशमाबभासे भयेन तूष्णीमिव भाव्यमानः॥

विश्वास-प्रस्तुतिः

प्रतीक्ष्य सेनामुपधावमानां पत्या नदीनां प्रणिधीयमानः।
प्रकाशयन् सर्वजनानुकूल्यं समीरणो मन्दतरं चचार ॥

मूलम्

प्रतीक्ष्य सेनामुपधावमानां पत्या नदीनां प्रणिधीयमानः।
प्रकाशयन् सर्वजनानुकूल्यं समीरणो मन्दतरं चचार ॥

विश्वास-प्रस्तुतिः

वदन्निव स्वागतमागतेभ्यः प्रभूतसंतोषभवैः प्रणादैः।
तरङ्गहस्तप्रहितैः सरस्वान् अभ्यर्चयामास यदून् पयोभिः॥

मूलम्

वदन्निव स्वागतमागतेभ्यः प्रभूतसंतोषभवैः प्रणादैः।
तरङ्गहस्तप्रहितैः सरस्वान् अभ्यर्चयामास यदून् पयोभिः॥

विश्वास-प्रस्तुतिः

चिरप्रयातं परिहृत्य शय्यामभ्यागतं वारिधिरादरेण ।
मिथः समायोजितवीचिहस्तः प्रायः प्रभुं प्रार्थयत प्रसादम् ।

मूलम्

चिरप्रयातं परिहृत्य शय्यामभ्यागतं वारिधिरादरेण ।
मिथः समायोजितवीचिहस्तः प्रायः प्रभुं प्रार्थयत प्रसादम् ।

विश्वास-प्रस्तुतिः

निवेश्य सेनामुदधेः समीपे तालाङ्कसंभावितराजताले ।
दयार्द्रमेघोपमदेहभूमा विश्वंभरो विश्रमयांचकार ॥

मूलम्

निवेश्य सेनामुदधेः समीपे तालाङ्कसंभावितराजताले ।
दयार्द्रमेघोपमदेहभूमा विश्वंभरो विश्रमयांचकार ॥

विश्वास-प्रस्तुतिः

कदाचिदात्मानमवाप्तरत्नं कपालिनं चन्द्रकलावतंसम् ।
क्षमं सुभिक्षां च दिवं विधातुं ध्यातागतं सिन्धुमथादिदेश॥

मूलम्

कदाचिदात्मानमवाप्तरत्नं कपालिनं चन्द्रकलावतंसम् ।
क्षमं सुभिक्षां च दिवं विधातुं ध्यातागतं सिन्धुमथादिदेश॥

विश्वास-प्रस्तुतिः

अनारतप्राप्तजयोद्यमानां धर्मं निजं धारयतां यदूनाम् ।
अपत्यरक्षोचितमन्तरीपं दिव्योपमं देयमिह त्वयेति ॥

मूलम्

अनारतप्राप्तजयोद्यमानां धर्मं निजं धारयतां यदूनाम् ।
अपत्यरक्षोचितमन्तरीपं दिव्योपमं देयमिह त्वयेति ॥

विश्वास-प्रस्तुतिः

स तस्य दिक्पालनिवासकल्पां विधित्सतो वृष्णिपुरीं विशालाम् ।
अगाधपाथःपरिखाभिगुप्तं द्वीपं ददौ दुर्गविधानयोग्यम् ॥

मूलम्

स तस्य दिक्पालनिवासकल्पां विधित्सतो वृष्णिपुरीं विशालाम् ।
अगाधपाथःपरिखाभिगुप्तं द्वीपं ददौ दुर्गविधानयोग्यम् ॥

विश्वास-प्रस्तुतिः

बलोत्तराणामपि बह्वमित्रं स्फीतं यदूनां कुलमीक्षमाणः।
अवन्ध्ययन् विश्ववित् अर्थशास्त्रं दुराक्रमं दुर्गमियेष कर्तुम् ॥

मूलम्

बलोत्तराणामपि बह्वमित्रं स्फीतं यदूनां कुलमीक्षमाणः।
अवन्ध्ययन् विश्ववित् अर्थशास्त्रं दुराक्रमं दुर्गमियेष कर्तुम् ॥

विश्वास-प्रस्तुतिः

स शासिता शास्त्रमनुप्रतस्थे कर्माददे कर्मफलप्रदाता ।
प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं कुर्वीत बाह्यैरपि किं न गुप्तिम् ॥

मूलम्

स शासिता शास्त्रमनुप्रतस्थे कर्माददे कर्मफलप्रदाता ।
प्रभुः स्वबुद्ध्यैव जगन्ति गोप्तुं कुर्वीत बाह्यैरपि किं न गुप्तिम् ॥

विश्वास-प्रस्तुतिः

प्रभूतरत्नद्युतिकेसरं तत् प्रवालपत्रौघपरीतपार्श्वम् ।
स्थानं हरेरिष्टतमं तदासीत् संभूतिराजीवमिवेन्दिरायाः॥

मूलम्

प्रभूतरत्नद्युतिकेसरं तत् प्रवालपत्रौघपरीतपार्श्वम् ।
स्थानं हरेरिष्टतमं तदासीत् संभूतिराजीवमिवेन्दिरायाः॥

विश्वास-प्रस्तुतिः

प्रचोदितस्तत्र च विश्वकर्मा नाथप्रसत्त्यै नलिनासनाद्यैः।
रथ्यादिवैचित्र्यवतीं वितेने रिशिं गुणानामिव राजधानीम् ॥

मूलम्

प्रचोदितस्तत्र च विश्वकर्मा नाथप्रसत्त्यै नलिनासनाद्यैः।
रथ्यादिवैचित्र्यवतीं वितेने रिशिं गुणानामिव राजधानीम् ॥

विश्वास-प्रस्तुतिः

स शिल्पविद्यां विधिनोपदिष्टामशेषतो नूनमधीत्य दाक्ष्यात् ।
शुभानि तस्यां भवनानि कर्तुं सौधेषु दिव्येषु चकार योग्याम् ॥

मूलम्

स शिल्पविद्यां विधिनोपदिष्टामशेषतो नूनमधीत्य दाक्ष्यात् ।
शुभानि तस्यां भवनानि कर्तुं सौधेषु दिव्येषु चकार योग्याम् ॥

विश्वास-प्रस्तुतिः

गतागतार्थं हरिवाहिनीनां सेतुं च योगेन बबन्ध सिन्धौ ।
चकार दिग्भागविमूढतां यः प्रत्यर्थिनां चक्रधरप्रभावात् ॥

मूलम्

गतागतार्थं हरिवाहिनीनां सेतुं च योगेन बबन्ध सिन्धौ ।
चकार दिग्भागविमूढतां यः प्रत्यर्थिनां चक्रधरप्रभावात् ॥

विश्वास-प्रस्तुतिः

नलेन पूर्वं स्वसुतेन सृष्टात् नवीनमन्यूनतरं स्वक्लृप्तम् ।
समीक्ष्य तुष्यन्नपि विश्वकर्मा नाथाय रोचेत न वेत्यताम्यत्॥

मूलम्

नलेन पूर्वं स्वसुतेन सृष्टात् नवीनमन्यूनतरं स्वक्लृप्तम् ।
समीक्ष्य तुष्यन्नपि विश्वकर्मा नाथाय रोचेत न वेत्यताम्यत्॥

विश्वास-प्रस्तुतिः

स सेतुरास्कन्दितकूलयुग्मः संकल्पितो वासवलोकतक्ष्णा।
महापुरीं तां च महीं च मातुं मध्ये तुलादण्ड इवार्पितोभूत् ॥

मूलम्

स सेतुरास्कन्दितकूलयुग्मः संकल्पितो वासवलोकतक्ष्णा।
महापुरीं तां च महीं च मातुं मध्ये तुलादण्ड इवार्पितोभूत् ॥

विश्वास-प्रस्तुतिः

निवेदितां निर्जरशिल्पिनैव स्वयं चमत्कारवता सुक्लृप्ताम् ।
अदृष्टपूर्वामिव विश्वदर्शी दृष्टिः सतां द्रष्टुमियेष नाथः॥

मूलम्

निवेदितां निर्जरशिल्पिनैव स्वयं चमत्कारवता सुक्लृप्ताम् ।
अदृष्टपूर्वामिव विश्वदर्शी दृष्टिः सतां द्रष्टुमियेष नाथः॥

विश्वास-प्रस्तुतिः

निजप्रतिच्छन्दनिदर्शनीयां मृग्योपमानान्तरमृष्टकान्तिम् ।
उदन्वता दत्तकरेण देवः प्रदर्शितां पूर्वमवैक्षतैनाम् ॥

मूलम्

निजप्रतिच्छन्दनिदर्शनीयां मृग्योपमानान्तरमृष्टकान्तिम् ।
उदन्वता दत्तकरेण देवः प्रदर्शितां पूर्वमवैक्षतैनाम् ॥

विश्वास-प्रस्तुतिः

अनन्यदृष्टिं नगरी नवीना विस्मेरतां विश्वपतिं निनाय ।
स्वयंप्रभैः सौधभरैरुदारैस्तुङ्गैः सुमेरोरिव रत्नशृङ्गैः॥

मूलम्

अनन्यदृष्टिं नगरी नवीना विस्मेरतां विश्वपतिं निनाय ।
स्वयंप्रभैः सौधभरैरुदारैस्तुङ्गैः सुमेरोरिव रत्नशृङ्गैः॥

विश्वास-प्रस्तुतिः

तामद्भुतां तारकिताग्रसौधां धर्मस्य पूर्णामिव योगसिद्धिम् ।
सपौरभृत्यः समयान्ववेक्षी विवेश वृष्ण्यन्धकयूथनाथः॥

मूलम्

तामद्भुतां तारकिताग्रसौधां धर्मस्य पूर्णामिव योगसिद्धिम् ।
सपौरभृत्यः समयान्ववेक्षी विवेश वृष्ण्यन्धकयूथनाथः॥

विश्वास-प्रस्तुतिः

परेण नाकं प्रलयानभिज्ञामधीयते यस्य पुरीमचिन्त्याम् ।
स लोकनाथो विदधे सनाथां दूराधिकां द्वारवतीं दिवोपि ॥

मूलम्

परेण नाकं प्रलयानभिज्ञामधीयते यस्य पुरीमचिन्त्याम् ।
स लोकनाथो विदधे सनाथां दूराधिकां द्वारवतीं दिवोपि ॥

विश्वास-प्रस्तुतिः

विधाय तस्यां विदितैः स्वचिह्मैर्यदून् यथास्थाननिवेशतुष्टान् ।
तामेव नाथस्त्रिदशाभिनन्द्यां त्यक्तामयोध्यां मधुरां च मेने ॥

मूलम्

विधाय तस्यां विदितैः स्वचिह्मैर्यदून् यथास्थाननिवेशतुष्टान् ।
तामेव नाथस्त्रिदशाभिनन्द्यां त्यक्तामयोध्यां मधुरां च मेने ॥

विश्वास-प्रस्तुतिः

उदन्वति व्योमतले च लग्नां दृष्टोभयाः दर्पणदर्शनीये ।
यामद्भुतामात्मपुरीं च देवाश्छायाममन्यन्त मिथः समीक्ष्याम् ॥

मूलम्

उदन्वति व्योमतले च लग्नां दृष्टोभयाः दर्पणदर्शनीये ।
यामद्भुतामात्मपुरीं च देवाश्छायाममन्यन्त मिथः समीक्ष्याम् ॥

विश्वास-प्रस्तुतिः

प्राकारचक्रं पृथुभिस्तरङ्गैरास्फालयन् अम्बुधिरात्तवेगः।
अमर्त्यमुख्यैरपि जातकोपैरक्षोभ्यतां व्याकुरुतेव यस्याः॥

मूलम्

प्राकारचक्रं पृथुभिस्तरङ्गैरास्फालयन् अम्बुधिरात्तवेगः।
अमर्त्यमुख्यैरपि जातकोपैरक्षोभ्यतां व्याकुरुतेव यस्याः॥

विश्वास-प्रस्तुतिः

यत्सौधपर्यङ्कजुषां वधूनां संगृह्य निःश्वासगुणं समीरः।
पद्मेषु नूनं प्रदिशन् प्रभाते गतागतं याति गवाक्षवर्त्मा ।

मूलम्

यत्सौधपर्यङ्कजुषां वधूनां संगृह्य निःश्वासगुणं समीरः।
पद्मेषु नूनं प्रदिशन् प्रभाते गतागतं याति गवाक्षवर्त्मा ।

विश्वास-प्रस्तुतिः

जालानि यत्रागुरुधूमजालैः संदिग्धपारावतसंनिधानैः।
अवासयन् नूनमहार्यगन्धान् आसेदुषां नाकसदां विमानान्॥

मूलम्

जालानि यत्रागुरुधूमजालैः संदिग्धपारावतसंनिधानैः।
अवासयन् नूनमहार्यगन्धान् आसेदुषां नाकसदां विमानान्॥

विश्वास-प्रस्तुतिः

परार्थ्यरत्नप्रचितात्मभिर्या प्रासादमालाभिरलंकृताङ्गी ।
नाथोपभोगानुगुणां पयोधौ ननन्द दृष्ट्वैव निजामभिख्याम् ॥

मूलम्

परार्थ्यरत्नप्रचितात्मभिर्या प्रासादमालाभिरलंकृताङ्गी ।
नाथोपभोगानुगुणां पयोधौ ननन्द दृष्ट्वैव निजामभिख्याम् ॥

विश्वास-प्रस्तुतिः

मणिप्रदीपप्रशमप्रयुक्ते विहारचूर्णे विफले वधूनाम् ।
अपत्रपायाः समयेपि यस्यामभूदनास्था परमार्थदीपे ॥

मूलम्

मणिप्रदीपप्रशमप्रयुक्ते विहारचूर्णे विफले वधूनाम् ।
अपत्रपायाः समयेपि यस्यामभूदनास्था परमार्थदीपे ॥

विश्वास-प्रस्तुतिः

प्रायेण यत्र प्रमदाजनानां नित्यं गुणैरप्रतिमैर्निरुद्धाः।
संस्कारयोगादपि लब्धसत्त्वाश्चित्रार्पिता नाकसदो न चेरुः॥

मूलम्

प्रायेण यत्र प्रमदाजनानां नित्यं गुणैरप्रतिमैर्निरुद्धाः।
संस्कारयोगादपि लब्धसत्त्वाश्चित्रार्पिता नाकसदो न चेरुः॥

विश्वास-प्रस्तुतिः

यदन्तरे यामिकवारणानामासेदुषामम्बुनिधेरभिख्याम् ।
कराभिमर्शेषु पुनश्चकासुः कल्लोललग्ना इव कर्णशङ्काः॥

मूलम्

यदन्तरे यामिकवारणानामासेदुषामम्बुनिधेरभिख्याम् ।
कराभिमर्शेषु पुनश्चकासुः कल्लोललग्ना इव कर्णशङ्काः॥

विश्वास-प्रस्तुतिः

सौधेषु यस्यांं युवसेवितेषु त्रिविष्टपादप्यधिकोन्नतेषु ।
व्रीलातिभारान्नमिता इवासन् वैमानिकैरध्युषिता विमानाः॥

मूलम्

सौधेषु यस्यांं युवसेवितेषु त्रिविष्टपादप्यधिकोन्नतेषु ।
व्रीलातिभारान्नमिता इवासन् वैमानिकैरध्युषिता विमानाः॥

विश्वास-प्रस्तुतिः

न षड्भिरासन् व्यसनानि पुंसां यद्वासिनामीतिभिरूर्मिभिर्वा ।
अयोगयत्नेन विनैव चान्ते जज्ञे जगद्धातरि बुद्धिरेका ॥

मूलम्

न षड्भिरासन् व्यसनानि पुंसां यद्वासिनामीतिभिरूर्मिभिर्वा ।
अयोगयत्नेन विनैव चान्ते जज्ञे जगद्धातरि बुद्धिरेका ॥

विश्वास-प्रस्तुतिः

अदेशकालप्रविभागभाजा भूम्ना जगद्धातुरचिन्त्यभूम्नः।
यस्यां विहारोपवनान्यभूवन् समाधियोग्यानि तपोवनानि ॥

मूलम्

अदेशकालप्रविभागभाजा भूम्ना जगद्धातुरचिन्त्यभूम्नः।
यस्यां विहारोपवनान्यभूवन् समाधियोग्यानि तपोवनानि ॥

विश्वास-प्रस्तुतिः

अनंहसामध्वरदीक्षितानामाह्वानतः प्रागपि संनिधानात्।
अभूङ्क्त कृत्स्नानि हवींषि नित्यं यत्र स्वयं यज्ञतनुः स देवः॥

मूलम्

अनंहसामध्वरदीक्षितानामाह्वानतः प्रागपि संनिधानात्।
अभूङ्क्त कृत्स्नानि हवींषि नित्यं यत्र स्वयं यज्ञतनुः स देवः॥

विश्वास-प्रस्तुतिः

रतिप्रसूता इव राजकन्या रसोदधेरूर्मिपदं भजन्त्यः।
विरक्तभाव्यं तमवाप्य यस्यां रागोपपन्ना रमयांबभूवुः॥

मूलम्

रतिप्रसूता इव राजकन्या रसोदधेरूर्मिपदं भजन्त्यः।
विरक्तभाव्यं तमवाप्य यस्यां रागोपपन्ना रमयांबभूवुः॥

विश्वास-प्रस्तुतिः

प्रवालचित्रीकृतजालकश्रीः सालावृता संभृतपत्रजाला ।
परिष्कृता भद्र मृगादिभिर्या बभौ स्मरस्येव विहारवन्या ॥

मूलम्

प्रवालचित्रीकृतजालकश्रीः सालावृता संभृतपत्रजाला ।
परिष्कृता भद्र मृगादिभिर्या बभौ स्मरस्येव विहारवन्या ॥

विश्वास-प्रस्तुतिः

ध्वजाग्रभिन्नाति तुहिनांशुबिंम्बादनुक्षरन्त्या सुधयानुलिप्तैः।
चिरप्रक्लृप्तैरपि यत्र सौधैर्नित्यं नवीनैरिव निर्बभासे ॥

मूलम्

ध्वजाग्रभिन्नाति तुहिनांशुबिंम्बादनुक्षरन्त्या सुधयानुलिप्तैः।
चिरप्रक्लृप्तैरपि यत्र सौधैर्नित्यं नवीनैरिव निर्बभासे ॥

विश्वास-प्रस्तुतिः

स्ववैभवैरप्रतिरूपशोभैः व्यक्तश्रियो वाङ्मनसानिवृत्तैः।
तिरोदधुर्यत्र नरेन्द्रवासाः स्वयंप्रभां देवसभां सुधर्माम् ॥

मूलम्

स्ववैभवैरप्रतिरूपशोभैः व्यक्तश्रियो वाङ्मनसानिवृत्तैः।
तिरोदधुर्यत्र नरेन्द्रवासाः स्वयंप्रभां देवसभां सुधर्माम् ॥

विश्वास-प्रस्तुतिः

विभूतिभेदैरनुपप्लवैर्या भोगार्थिनां भूमिगताप्यभौमैः।
निवारयामास तपोधनानां वासादरं वासवराजधान्याम् ॥

मूलम्

विभूतिभेदैरनुपप्लवैर्या भोगार्थिनां भूमिगताप्यभौमैः।
निवारयामास तपोधनानां वासादरं वासवराजधान्याम् ॥

विश्वास-प्रस्तुतिः

यत्सौघरत्नप्रकरेषु विष्वक् प्रसारितैरन्वहमैकमुख्यात् ।
करैः सहस्रेँण गृहीतदीप्तिः प्रद्योतते नूनमतीव भास्वान् ॥

मूलम्

यत्सौघरत्नप्रकरेषु विष्वक् प्रसारितैरन्वहमैकमुख्यात् ।
करैः सहस्रेँण गृहीतदीप्तिः प्रद्योतते नूनमतीव भास्वान् ॥

विश्वास-प्रस्तुतिः

यच्चन्द्रशालसु निषेदुषीणां मृगीदृशां हारमणिप्रकाशैः।
तिरस्क्रियां प्राप्य विलज्जमानास्तारागणा नूनमधश्चरन्ति ॥

मूलम्

यच्चन्द्रशालसु निषेदुषीणां मृगीदृशां हारमणिप्रकाशैः।
तिरस्क्रियां प्राप्य विलज्जमानास्तारागणा नूनमधश्चरन्ति ॥

विश्वास-प्रस्तुतिः

गृहेषु यस्यां मणिभित्तिभागे प्रतिक्षणं दृष्टमुखेन्दुबिम्बः।
वधूजनः केवलमग्रहस्तैरादत्त मङ्गल्यतयात्मदर्शम् ॥

मूलम्

गृहेषु यस्यां मणिभित्तिभागे प्रतिक्षणं दृष्टमुखेन्दुबिम्बः।
वधूजनः केवलमग्रहस्तैरादत्त मङ्गल्यतयात्मदर्शम् ॥

विश्वास-प्रस्तुतिः

अनन्तचित्रप्रतिमाभिरामैरजस्रमाक्रान्तदिशावकाशैः।
अभावयत् गोपुरवैभवैर्या विश्वप्रसूतेरिव वैश्वरूप्यम् ॥

मूलम्

अनन्तचित्रप्रतिमाभिरामैरजस्रमाक्रान्तदिशावकाशैः।
अभावयत् गोपुरवैभवैर्या विश्वप्रसूतेरिव वैश्वरूप्यम् ॥

विश्वास-प्रस्तुतिः

सरोभिरुल्लासितपुष्करश्रीः सङ्गोज्झितैः संगमितप्रयागा ।
प्रभासिता रत्नगणांशुभिर्या धर्माश्रयाणामिव संसदासीत् ॥

मूलम्

सरोभिरुल्लासितपुष्करश्रीः सङ्गोज्झितैः संगमितप्रयागा ।
प्रभासिता रत्नगणांशुभिर्या धर्माश्रयाणामिव संसदासीत् ॥

विश्वास-प्रस्तुतिः

हसद्भिरुच्चैःश्रवसं हयाग्र्यैरैरावतं दन्तिवरैश्च दृप्तैः।
नरोत्तमैर्नाकसदश्य याभूत् सुभ्रूभिरप्यप्सरसः स्वयं द्यौः॥

मूलम्

हसद्भिरुच्चैःश्रवसं हयाग्र्यैरैरावतं दन्तिवरैश्च दृप्तैः।
नरोत्तमैर्नाकसदश्य याभूत् सुभ्रूभिरप्यप्सरसः स्वयं द्यौः॥

विश्वास-प्रस्तुतिः

वप्रेषु यस्याः स्फटितप्रदेशान् द्वाराभिमानात् द्रुतमापतन्तः।
अवापुरागन्तुजनाः सलीलैरन्तःस्मितैर्नागरकैर्निरोधम् ।

मूलम्

वप्रेषु यस्याः स्फटितप्रदेशान् द्वाराभिमानात् द्रुतमापतन्तः।
अवापुरागन्तुजनाः सलीलैरन्तःस्मितैर्नागरकैर्निरोधम् ।

विश्वास-प्रस्तुतिः

पयोभिरच्छस्फटिकद्रवाभैः दवीयसां दर्शनमादधानैः।
सुधाधिकस्वादुरसैरविन्दन् स्वान्तोपमां यत्र सतां सरस्यः॥

मूलम्

पयोभिरच्छस्फटिकद्रवाभैः दवीयसां दर्शनमादधानैः।
सुधाधिकस्वादुरसैरविन्दन् स्वान्तोपमां यत्र सतां सरस्यः॥

विश्वास-प्रस्तुतिः

यामेकचित्तः प्रसमीक्ष्य तुष्यन् यादोनिधेराहितदिष्टिवृद्धिम् ।
लज्जामयासीदिव विश्वकर्मा लङ्कादिनिर्माणकथाप्रसङ्गे ॥

मूलम्

यामेकचित्तः प्रसमीक्ष्य तुष्यन् यादोनिधेराहितदिष्टिवृद्धिम् ।
लज्जामयासीदिव विश्वकर्मा लङ्कादिनिर्माणकथाप्रसङ्गे ॥

विश्वास-प्रस्तुतिः

समग्ररत्नौघशुभाकृतिं यां सनायकां मध्यजुषा त्रिधाम्ना ।
हृद्यामजस्रं हृदयेन भूषां रत्नाकरो नूनमधत्त रम्याम् ॥

मूलम्

समग्ररत्नौघशुभाकृतिं यां सनायकां मध्यजुषा त्रिधाम्ना ।
हृद्यामजस्रं हृदयेन भूषां रत्नाकरो नूनमधत्त रम्याम् ॥

(रम्यां हि हृद्यां हृदयेन नूनं रत्नाकरो रत्नमधत्त भूषाम् ॥

विश्वास-प्रस्तुतिः

अभिन्नसत्त्वान्नभसः परस्मात् क्षीरोदधेरंशुमतश्च बिम्बात् ।
रमासखस्य प्रणिधानभाजां याभूत् प्रियं व्यक्तिपदं पृथिव्याम् ॥

मूलम्

अभिन्नसत्त्वान्नभसः परस्मात् क्षीरोदधेरंशुमतश्च बिम्बात् ।
रमासखस्य प्रणिधानभाजां याभूत् प्रियं व्यक्तिपदं पृथिव्याम् ॥

विश्वास-प्रस्तुतिः

यत्सौधभाजो निशि सुन्दरीणां मुखेन्दुभिश्चूषितकान्तिमिन्दुम् ।
सद्यः स्वनिष्यन्दसुधाप्रवाहैराप्याययामासुरिवेन्दुकान्तः॥

मूलम्

यत्सौधभाजो निशि सुन्दरीणां मुखेन्दुभिश्चूषितकान्तिमिन्दुम् ।
सद्यः स्वनिष्यन्दसुधाप्रवाहैराप्याययामासुरिवेन्दुकान्तः॥

विश्वास-प्रस्तुतिः

उद्वेलचञ्चत्तुरगोर्मिमालामुद्घोषितामुत्सवतूर्यघौषैः।
प्रभूतरत्नौघनिधिं पयोधिर्यामद्भूतां या च तमन्वकार्षीत् ॥

मूलम्

उद्वेलचञ्चत्तुरगोर्मिमालामुद्घोषितामुत्सवतूर्यघौषैः।
प्रभूतरत्नौघनिधिं पयोधिर्यामद्भूतां या च तमन्वकार्षीत् ॥

विश्वास-प्रस्तुतिः

यद्वप्रशैलेषु दिवापि सिन्धोरास्फालनादुत्पतितैः पृषद्भिः।
उत्क्षिप्तमुक्ताफलदर्शनीयैरालक्ष्यतारौघमभूत् विहायः॥

मूलम्

यद्वप्रशैलेषु दिवापि सिन्धोरास्फालनादुत्पतितैः पृषद्भिः।
उत्क्षिप्तमुक्ताफलदर्शनीयैरालक्ष्यतारौघमभूत् विहायः॥

विश्वास-प्रस्तुतिः

कलत्रपुत्रादिजुषामजस्रं दीर्घायुषां यत्र सतां जनानाम् ।
धर्मैकभाजामितरे पुमर्थाः प्रायः स्वयं संनिदधुः स्वभूत्यै ॥

मूलम्

कलत्रपुत्रादिजुषामजस्रं दीर्घायुषां यत्र सतां जनानाम् ।
धर्मैकभाजामितरे पुमर्थाः प्रायः स्वयं संनिदधुः स्वभूत्यै ॥

विश्वास-प्रस्तुतिः

रराज सा रामजनार्दनाभ्यां प्राप्तप्रकाशापि यद्प्रवीरैः।
सत्येव तारानिकरे त्रिलोकी चक्षुष्मती चन्द्रदिवाकराभ्याम् ॥

मूलम्

रराज सा रामजनार्दनाभ्यां प्राप्तप्रकाशापि यद्प्रवीरैः।
सत्येव तारानिकरे त्रिलोकी चक्षुष्मती चन्द्रदिवाकराभ्याम् ॥

विश्वास-प्रस्तुतिः

प्रभुणा सहस्रवदनेन वर्ण्यतां द्विगुणैरमुष्य नयनैरवेक्ष्यताम् ।
श्रुतिभिश्च तस्य बहुधा निशम्यतामधिकां ततः श्रियामवाप सा पुरी ॥

मूलम्

प्रभुणा सहस्रवदनेन वर्ण्यतां द्विगुणैरमुष्य नयनैरवेक्ष्यताम् ।
श्रुतिभिश्च तस्य बहुधा निशम्यतामधिकां ततः श्रियामवाप सा पुरी ॥

विश्वास-प्रस्तुतिः

स्वयमजनि किमत्र श्वेतमेवान्तरीपं परिणतमुत किंचिद्भागधेयं पृथिव्याः।
वरुणनगरमन्यत् वारिधेरुत्थितं वा किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः॥

मूलम्

स्वयमजनि किमत्र श्वेतमेवान्तरीपं परिणतमुत किंचिद्भागधेयं पृथिव्याः।
वरुणनगरमन्यत् वारिधेरुत्थितं वा किमिदमिति पुरं तत् कीर्तयन्ति स्म पौराः॥

रामप्रष्ठैरधिवसति सा राजधानी जगाहे
लोकिधीशे सह बहुमतैर्लोकपालैरिवान्यैः।
आशचर्याणां प्रकृतिरियमित्यद्भुतावेशयोग्याम्
अप्रत्यूहामनितरतुलारोहणीयामभिख्याम् ॥

विश्वास-प्रस्तुतिः

तन्मध्ये विरचितशिल्पमेरुकल्पं वैचित्र्यादपहृतवैजयन्तगर्वम् ।
प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां प्रासादं प्रभुरधिवासयाञ्चकार ॥

मूलम्

तन्मध्ये विरचितशिल्पमेरुकल्पं वैचित्र्यादपहृतवैजयन्तगर्वम् ।
प्रस्पष्टं निजमिव पारमेष्ठ्यमुर्व्यां प्रासादं प्रभुरधिवासयाञ्चकार ॥

विश्वास-प्रस्तुतिः

रामः पुनर्व्रजमुपेत्य विहारभेदैराश्वासयन् सहचरैः सुहृदश्च सर्वान् ।
विश्राणितां दुहितरं वरुणेन विन्दन् सीरावकृष्टयमुनास्नपितो विजह्रे ॥

मूलम्

रामः पुनर्व्रजमुपेत्य विहारभेदैराश्वासयन् सहचरैः सुहृदश्च सर्वान् ।
विश्राणितां दुहितरं वरुणेन विन्दन् सीरावकृष्टयमुनास्नपितो विजह्रे ॥

विश्वास-प्रस्तुतिः

प्रत्यञ्चमब्धिमवधूतवतोतिदूरं दग्धुश्च कूलमिव दक्षिणमस्त्रभूमा ।
आकर्षतश्च सरितं सवितृप्रसूतां रामस्य तस्य शुशुभे रसिकस्य लीला ॥

मूलम्

प्रत्यञ्चमब्धिमवधूतवतोतिदूरं दग्धुश्च कूलमिव दक्षिणमस्त्रभूमा ।
आकर्षतश्च सरितं सवितृप्रसूतां रामस्य तस्य शुशुभे रसिकस्य लीला ॥

विश्वास-प्रस्तुतिः

पद्मयोनिवचनादुपनीतां प्राक्तनीं प्रियतमामिव कान्तिम् ।
रेवतस्य तनयामनुरूपां रेवतीं च परिणीय स रेमे ॥

मूलम्

पद्मयोनिवचनादुपनीतां प्राक्तनीं प्रियतमामिव कान्तिम् ।
रेवतस्य तनयामनुरूपां रेवतीं च परिणीय स रेमे ॥