06

विश्वास-प्रस्तुतिः

शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः।
निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ॥

मूलम्

शमयता पुरुहूतमहोत्सवं व्रजपतिः सह वल्लवयूथपैः।
निभृतमञ्जुगिरा निजसूनुना निजगदे जगदेककुटुम्बिना ॥

विश्वास-प्रस्तुतिः

विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् ।
पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ॥

मूलम्

विदितवानिव विज्ञपयाम्यहं शृणुत मे शकुनेरिव भाषितम् ।
पृथुकबुद्धिरहं पृथुचेतसः प्रभवतो भवतो न हि शिक्षये ॥

विश्वास-प्रस्तुतिः

निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते ।
य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ॥

मूलम्

निगमदृष्टमिदं निखिलेन वः क्वचन विश्वतनौ पुरुषे स्थिते ।
य इह यामुपजीवति तत्तनुं स हि तया हितया भुवि नाथवान् ॥

विश्वास-प्रस्तुतिः

अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ॥

मूलम्

अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेप्यघम् ।
क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिद्रुहा ॥

विश्वास-प्रस्तुतिः

अनघशाद्वलकाननसंपदा नदनदीह्रदनिर्झरशालिना ।
बहुपशुः पशुपालकसंततिर्महिभृता हि भृता न मरुत्वता ॥

मूलम्

अनघशाद्वलकाननसंपदा नदनदीह्रदनिर्झरशालिना ।
बहुपशुः पशुपालकसंततिर्महिभृता हि भृता न मरुत्वता ॥

विश्वास-प्रस्तुतिः

अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् ।
क्षममनेन वन् परिरक्षिते न हरिणा हरिणानपि बाधितुम् ॥

मूलम्

अचलमर्चत किं विबुधैश्चलैः शुभवनं भवनं च दिवौकसाम् ।
क्षममनेन वन् परिरक्षिते न हरिणा हरिणानपि बाधितुम् ॥

विश्वास-प्रस्तुतिः

गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः ।
तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ॥

मूलम्

गिरिषु विष्णुविभूतिषु युज्यते निखिलदेवमयीषु च गोषु नः ।
तदुभयाश्रितवृत्त्युपजीविनां गुरु चिरं रुचिरं च समर्चनम् ॥

विश्वास-प्रस्तुतिः

अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः ।
हरि तरक्षु मुखैरपि विग्रहैरहितमाहित मान विपर्ययाः ॥

मूलम्

अभिमतं गिरयः कृतसत्क्रिया ददति दर्शितदैवतभूमिकाः ।
हरि तरक्षु मुखैरपि विग्रहैरहितमाहित मान विपर्ययाः ॥

विश्वास-प्रस्तुतिः

पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् ।
क्षितिभृदेष समीहितसिद्धये जनमितं न मितंपचतां नयेत् ॥

मूलम्

पशुभिरद्रिचरैरुपकल्पिते व्रजनये जनयेम न विप्लवम् ।
क्षितिभृदेष समीहितसिद्धये जनमितं न मितंपचतां नयेत् ॥

विश्वास-प्रस्तुतिः

अपि च साधु गवामभिवर्धनादनृतहानि जया निजयाख्यया ।
भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसंपदा ॥

मूलम्

अपि च साधु गवामभिवर्धनादनृतहानि जया निजयाख्यया ।
भजति गोपगणैरभिराध्यतां वनमयं नमयन् फलसंपदा ॥

विश्वास-प्रस्तुतिः

हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः ।
वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ॥

मूलम्

हरति तापमसावुपसेदुषां महिमवान् हिमवानिव दक्षिणः ।
वितनुते मणिरश्मिभिरप्यसौ सुरपतेरपतेज इवास्पदम् ॥

विश्वास-प्रस्तुतिः

प्रदिशता मधुमूलफलानि नः सतरुणातरुणाद्भुतवीरुधा ।
उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ॥

मूलम्

प्रदिशता मधुमूलफलानि नः सतरुणातरुणाद्भुतवीरुधा ।
उपकृतं गिरिणा तदिहार्प्यतां रस ततं सततं हविराहृतम् ॥

विश्वास-प्रस्तुतिः

समरुता मरु ताप जितामुना नदवता दव तान्ति दवीयसा ।
श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः॥

मूलम्

समरुता मरु ताप जितामुना नदवता दव तान्ति दवीयसा ।
श्रम हता महता कृतविश्रमा वयमितो यमितोल्बणशाक्वराः॥

(तत्तत्पादभागावृत्तियमकमिति यमकचतुष्टयसंसृष्टिः)बहुमतो मनुजा दधते धृतिं बहुमतो यमनन्यधृतिः सताम् ।
गिरि शतोन्नतिमान् अधिको ह्यसौ गिरिश तोष कृतोपि महीभृतः ॥

(अत्र पूर्वोत्तरार्धयोः पादद्वयादियमकमिति यमकद्वयसंसृष्टिः)सनगरा नग राजिमतामुना कुहरिणा हरिणा समसंपदा ।
सततमातत मान महीयसी वसुमती सुमतीश्वर धार्यते ॥

विश्वास-प्रस्तुतिः

सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने ।
सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ॥

मूलम्

सुरसगन्धविभूतिनिधे हितं परिगृहाण निजे पशुपालने ।
सुरसगन्धविभूति निधेहि तं हरिमवेत्य गिरिं हविरुत्तमम् ॥

(इदं प्रथमतृतीयपादयोरौकरूप्यात् संदंशनामकं पूर्णयमकम् ।
यत्पादेर्धके वा भवति तत् पूर्णयमकम् ।
ततोन्यत् खण्डयमकम् )

विश्वास-प्रस्तुतिः

विशुद्धतोयौघपरीतपार्श्वे सुद्धाशयाः श्वेत इवान्तरीपे ।
निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ॥

मूलम्

विशुद्धतोयौघपरीतपार्श्वे सुद्धाशयाः श्वेत इवान्तरीपे ।
निराशिषो नित्यमिहाश्रयन्ते नैःश्रेयसं तात निवृत्तिधर्मम् ॥

विश्वास-प्रस्तुतिः

इह वासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः ।
अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ॥

मूलम्

इह वासमही समहीनगुणे स्थिरकुञ्जगृहे जगृहे विबुधैः ।
अयमानमतां न मतां न तनुं क्षितिभृत् भजते भज तेन धृतिम् ॥

विश्वास-प्रस्तुतिः

तटभूमिरसौ जयति त्रिदिवं पवनागत ताप वनाग तता ।
इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ॥

मूलम्

तटभूमिरसौ जयति त्रिदिवं पवनागत ताप वनाग तता ।
इह देवगणैरनिशाध्युषिता युतकोकनदायुतकोकनदा ॥

विश्वास-प्रस्तुतिः

प्रकृष्टवंशेदयमाननीयः प्रभूततोयप्रथितानुरुप्यः ।
प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ॥

मूलम्

प्रकृष्टवंशेदयमाननीयः प्रभूततोयप्रथितानुरुप्यः ।
प्रवालमुक्तामणिचित्रिताङ्गीः पत्नीरयं प्रापयते पयोधिम् ॥

विश्वास-प्रस्तुतिः

नन्द नीतिधन सर्वनन्दनी तत्त्व यात मतिभूष तत्त्वया ।
साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ॥

मूलम्

नन्द नीतिधन सर्वनन्दनी तत्त्व यात मतिभूष तत्त्वया ।
साधुना क्षितिभृतो रसाधुना सेव्यतामिह गतेन सेव्यताम् ॥

विश्वास-प्रस्तुतिः

नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते ।
राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ॥

मूलम्

नम्यतेह नियता विभूतये भूतयेश्वरतया विराजते ।
राजतेदृशतटीमहीयसे हीयसे न यदि नाम नम्यते ॥

विश्वास-प्रस्तुतिः

अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः।
त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ।

मूलम्

अयोगनिद्रस्य हरेरिदानीं मान्ये पदे मानसतः प्रवृत्ताः।
त्वदाशयस्वच्छसरित्प्रवाहे हंसैः समं वासमिहाश्रयेम ।

विश्वास-प्रस्तुतिः

निशाकरस्य स्फटिकेष्विहाधिकं सुजातरूपा श्रयतो विभा सिता ।
रविप्रभा च स्पृशतीव सांध्यतां सु जातरूपाश्रयतो विभासिता ॥

मूलम्

निशाकरस्य स्फटिकेष्विहाधिकं सुजातरूपा श्रयतो विभा सिता ।
रविप्रभा च स्पृशतीव सांध्यतां सु जातरूपाश्रयतो विभासिता ॥

विश्वास-प्रस्तुतिः

न दन्तिनोस्मिन् मुदिता नदन्ति नो वनस्थलीलास्त्विह देवनस्थली ।
व्रजाधिपाघोन्नति तीव्रजाधि पा प्रभात ताम्राश्मगणप्रभा तता ॥

मूलम्

न दन्तिनोस्मिन् मुदिता नदन्ति नो वनस्थलीलास्त्विह देवनस्थली ।
व्रजाधिपाघोन्नति तीव्रजाधि पा प्रभात ताम्राश्मगणप्रभा तता ॥

विश्वास-प्रस्तुतिः

महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः ।
रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ॥

मूलम्

महीयसी गोपगणाश्रिता मही वनैरुपेता फलपुष्पभावनैः ।
रसौघरम्यैरपि निर्झरैरसौ चकास्त्यमुष्मिन् यवसैश्च मेचका ॥

विश्वास-प्रस्तुतिः

सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।
निशामयास्मिन् सरितश्च रत्न प्रभा समानाः प्रतिभासमानाः ॥

मूलम्

सदोन्नताय प्रणमत्यमुष्मै सतां कनिष्ठा प्रथमाङ्कनिष्ठा ।
निशामयास्मिन् सरितश्च रत्न प्रभा समानाः प्रतिभासमानाः ॥

विश्वास-प्रस्तुतिः

इह वंशलताविलग्नवालाः प्रियवाला नतकंधराश्चमर्यः ।
शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ॥

मूलम्

इह वंशलताविलग्नवालाः प्रियवाला नतकंधराश्चमर्यः ।
शबरीकबरीनिरीक्षणेन त्रपमाणा इव निश्चला भवन्ति ॥

विश्वास-प्रस्तुतिः

हरिनीलरुचा लसत्तमिस्रो दिवसेपि स्फुरदोषधिप्रदीपः .।
निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ॥

मूलम्

हरिनीलरुचा लसत्तमिस्रो दिवसेपि स्फुरदोषधिप्रदीपः .।
निशि चैष तपोधनाङ्गदीप्त्या दिनमोहादविभक्तकोकयुग्मः ॥

विश्वास-प्रस्तुतिः

व्रजवैरवतीषु वल्लवानां वृष सेनानु सदानवासु देवः।
अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः॥

मूलम्

व्रजवैरवतीषु वल्लवानां वृष सेनानु सदानवासु देवः।
अचलाकृतिराशु नैष गोप्ता वृषसेनासु सदा न वासुदेवः॥

विश्वास-प्रस्तुतिः

मधुना सविभव सन्तं मदनधनं यं वदन्ति शुभदिवसं तम् ।
नियतमिहैव वसन्तं निष्कामधियोपि निर्विशन्ति वसन्तम् ॥

मूलम्

मधुना सविभव सन्तं मदनधनं यं वदन्ति शुभदिवसं तम् ।
नियतमिहैव वसन्तं निष्कामधियोपि निर्विशन्ति वसन्तम् ॥

विश्वास-प्रस्तुतिः

काननं दधदसौ सदोन्नमत्काञ्चनारककुभं सदृक्षकः ।
मन्दरस्य महता स्ववर्ष्मणा कां च नार ककुभं सदृक्षकः॥

मूलम्

काननं दधदसौ सदोन्नमत्काञ्चनारककुभं सदृक्षकः ।
मन्दरस्य महता स्ववर्ष्मणा कां च नार ककुभं सदृक्षकः॥

विश्वास-प्रस्तुतिः

अनेहसा हानिरुपैति नेह सा न कंदरस्थस्य दिशत्यकं दरः।
अपास्य तां भीतिमसावुपास्यतां सता नवा भूमिरियं सदानवा ॥

मूलम्

अनेहसा हानिरुपैति नेह सा न कंदरस्थस्य दिशत्यकं दरः।
अपास्य तां भीतिमसावुपास्यतां सता नवा भूमिरियं सदानवा ॥

विश्वास-प्रस्तुतिः

समिन्धतेस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया ।
स्थिराशयाश्च व्रतिनः सदारसाः सदारसाध्येषु तपस्स्ववस्थिताः ॥

मूलम्

समिन्धतेस्मिन् अजहत्समाधिकाः समाधिकातीतधियः स्थिराशया ।
स्थिराशयाश्च व्रतिनः सदारसाः सदारसाध्येषु तपस्स्ववस्थिताः ॥

विश्वास-प्रस्तुतिः

वसत्यमुष्मिन् वनदेवताद्भुता विभातिभास्वत्तिलकालिकानना ।
विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ॥

मूलम्

वसत्यमुष्मिन् वनदेवताद्भुता विभातिभास्वत्तिलकालिकानना ।
विचित्ररत्ना महती च मेखला विभाति भास्वत्तिलकालिकानना ॥

विश्वास-प्रस्तुतिः

तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा ।
इहाटवी काञ्चनकर्णिकारः परागताम्राप्यपरागताम्रा ॥

मूलम्

तपस्विनामात्मविदां निवासैः समानभूमावसमानभूमा ।
इहाटवी काञ्चनकर्णिकारः परागताम्राप्यपरागताम्रा ॥

विश्वास-प्रस्तुतिः

सरस्सु जातैर्नलिलैः सुजातैरपां तरङ्गैश्च सुधान्तरङ्गैः।
इहासमेतिव्रततौ समेति मरुत् तुषारः श्रमरुत्तुषारः ॥

मूलम्

सरस्सु जातैर्नलिलैः सुजातैरपां तरङ्गैश्च सुधान्तरङ्गैः।
इहासमेतिव्रततौ समेति मरुत् तुषारः श्रमरुत्तुषारः ॥

विश्वास-प्रस्तुतिः

यमभिप्लुतमम्बुधरैरभितः सरसा स रसा स रसासरसा ।
स्थरधर्म तया गिरिराद्रियते स मया समयासम या समया ॥

मूलम्

यमभिप्लुतमम्बुधरैरभितः सरसा स रसा स रसासरसा ।
स्थरधर्म तया गिरिराद्रियते स मया समयासम या समया ॥

विश्वास-प्रस्तुतिः

प्रणम तमिममचलम् अमरमहितमहितमहितमहित ।
भजनमलघु विफलमिह न सदयसदय सदय सदय ॥

मूलम्

प्रणम तमिममचलम् अमरमहितमहितमहितमहित ।
भजनमलघु विफलमिह न सदयसदय सदय सदय ॥

विश्वास-प्रस्तुतिः

रत्नोपसंघटितशृङ्गफणासहस्रः स्पारोदितस्फटिकरश्मिविशुद्धकायः।
नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥

मूलम्

रत्नोपसंघटितशृङ्गफणासहस्रः स्पारोदितस्फटिकरश्मिविशुद्धकायः।
नित्यं वहन् निजबलेन महीमहीनः पुष्यत्यसौ मधुरिपोरपि भोगयोगम् ॥

मरुद्गणसमाश्रितो मघवरत्ननीलद्युति
र्विभाति वनमालया विततनित्यतुङ्गाकृतिः।
कनत्यभिगतः श्रिया कनकरश्मिपीताम्बरः
करोति विधृतिं भुवः कथमसौ न विश्वम्भरः ॥

मुहुरवधीरितोपि भजतीह युवा गणयन्
हितमतिभूरि तान वसुधे वनितां तरसा ।
सपदि विहाय मानमियमृच्थति तं प्रतिसं-
हित-मति-भूरिता नव-सुधेव नितान्त-रसा ॥

विश्वास-प्रस्तुतिः

इह मरुतो वहन्ति सुरसिन्धुसगन्धसरिद्विकसितहेमकोकनदसौरभसारभृतः।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताः॥

मूलम्

इह मरुतो वहन्ति सुरसिन्धुसगन्धसरिद्विकसितहेमकोकनदसौरभसारभृतः।
मधुकरमौलिदघ्नमददन्तुरदन्तिघटाकरटकटाहवाहिघनशीकरशीभरिताः॥

मनः प्रियमिह प्रभो मधुरसादरं सादरं
विधत्स्व हविरर्पयन् व्रतशुभावनां भावनाम् ।
कुरुष्व च गुरुष्वघक्षपणदक्षिणां दक्षिणां
प्रयच्छति तवेप्सितं प्रणयपर्वतः पर्वतः॥

गिरिभजनोदितप्रियविकासमये समये
जनितनभःप्रचारजलपत्रिदशैस्त्रिदशैः।
सह यदि नः समेत हरिरप्रतिघप्रतिघः
प्रतिहतिमेतु दुष्टवधदोहलिना हलिना ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः।
अदृश्यो गोत्रभित् कश्चित् गतः स्वर्गे गवेष्यते ॥

मूलम्

प्रत्यक्षं गोत्रमासन्नं किमनादृत्य गोधनैः।
अदृश्यो गोत्रभित् कश्चित् गतः स्वर्गे गवेष्यते ॥

विश्वास-प्रस्तुतिः

अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि।
अपरिच्छिन्नमूलोसौ ससारः सर्वदुःखकृत् ॥

मूलम्

अहार्यो विविधैर्भोगैराकर्षन् विबुधानपि।
अपरिच्छिन्नमूलोसौ ससारः सर्वदुःखकृत् ॥

(बिन्दुमती)नन्द गोपप्रभो धर्मैर्व्रज वृद्धार्य सद्गतिम् ।
भज तामेव बुध्वाद्रिं तनु त्राणे रतिं गवाम् ॥

(प्रहेलिका)नानाफलवनालीके नालीकेद्धामितोदके।
तोदके च क्षुधामत्र धाम त्रस्तहितं विदुः॥

विश्वास-प्रस्तुतिः

सहसा सह सार्थैर्मा तरसेतरसेवनम् ।
तनु तात नुताद्वज्री नगतो न गतोर्च्यताम् ॥

मूलम्

सहसा सह सार्थैर्मा तरसेतरसेवनम् ।
तनु तात नुताद्वज्री नगतो न गतोर्च्यताम् ॥

विश्वास-प्रस्तुतिः

जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।
रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥

मूलम्

जुषतामिह धीः सूर्यसमा हि तव सुन्दरीम् ।
रक्षार्थमिह यक्षेण समाहितवसुं दरीम् ॥

विश्वास-प्रस्तुतिः

सभाजनं वदाम्येतत् गव्यैः सरसभाजनम् ।
सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास भाजनम् ॥

मूलम्

सभाजनं वदाम्येतत् गव्यैः सरसभाजनम् ।
सभाजनं गिरेरर्थ्यं स्ववृत्त्युल्लास भाजनम् ॥

विश्वास-प्रस्तुतिः

भवता भव तापघ्ने भाविते भावि तेजसा ।
सुतरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥

मूलम्

भवता भव तापघ्ने भाविते भावि तेजसा ।
सुतरा सुतरामस्मिन् सुरभीस्सुरभीस्वर ॥

विश्वास-प्रस्तुतिः

बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।
अतान्यजनसंदिग्धे न संदिग्धे हिताहिते ॥

मूलम्

बहुविद्भ्यः समग्राहि समग्रा हि मतिस्त्वया ।
अतान्यजनसंदिग्धे न संदिग्धे हिताहिते ॥

विश्वास-प्रस्तुतिः

गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।
समक्षेपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥

मूलम्

गोवर्धनप्रकाशिन्या गोवर्धनसमाख्यया ।
समक्षेपि गिरेरस्य समक्षेपि क्षमा स्तुतिः ॥

विश्वास-प्रस्तुतिः

वयं धेनुशतैः सार्धमत्रासंकटकान्वयाः ।
अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥

मूलम्

वयं धेनुशतैः सार्धमत्रासंकटकान्वयाः ।
अन्वभूम निराबाधमत्रासं कटकान्वयाः ॥

विश्वास-प्रस्तुतिः

अनन्तमहिमा सोयं समस्तवसुधाधरः।
मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥

मूलम्

अनन्तमहिमा सोयं समस्तवसुधाधरः।
मौलिमण्डनमस्येन्दुः समस्तव सुधाधरः ॥

विश्वास-प्रस्तुतिः

तपोधनैरयं शैलो महाभाग महीयते ।
गोधनैरपि न त्वत्र महाभागम हीयते ॥

मूलम्

तपोधनैरयं शैलो महाभाग महीयते ।
गोधनैरपि न त्वत्र महाभागम हीयते ॥

विश्वास-प्रस्तुतिः

रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।
महीमहीनां तनुते ग्रावाग्रावाप्ततारकः ॥

मूलम्

रोधोरोधोज्झितैरेतैरुत्सैस्त्सैकतैरसौ ।
महीमहीनां तनुते ग्रावाग्रावाप्ततारकः ॥

विश्वास-प्रस्तुतिः

धिषणातीत धिषणा लोकनीत्यास्तु लोकनी ।
सुधरेस्मिन् वसु धरे तात तेजस्विता तते ॥

मूलम्

धिषणातीत धिषणा लोकनीत्यास्तु लोकनी ।
सुधरेस्मिन् वसु धरे तात तेजस्विता तते ॥

विश्वास-प्रस्तुतिः

पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः।
गोप गोपन योग्यास्मिन् कान्ता कान्तारभूरपि ॥

मूलम्

पादपादभ्रपर्यन्ता दीनादीनामसौ गतिः।
गोप गोपन योग्यास्मिन् कान्ता कान्तारभूरपि ॥

विश्वास-प्रस्तुतिः

इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।
भृशमुत्सवसंतोषं व्रजामो देवनेहिते ॥

मूलम्

इह पुष्पौघनिष्पन्नव्रजामोदे वने हिते ।
भृशमुत्सवसंतोषं व्रजामो देवनेहिते ॥

विश्वास-प्रस्तुतिः

प्रयतस्व गिरेरस्य व्रजदेव सभाजने ।
स्वपुष्पकल्पे मा भक्तिं व्रज देव सभा जने ॥

मूलम्

प्रयतस्व गिरेरस्य व्रजदेव सभाजने ।
स्वपुष्पकल्पे मा भक्तिं व्रज देव सभा जने ॥

विश्वास-प्रस्तुतिः

देवस्थानमिवेन्धानं परायणमवारितम् ।
गोवर्धनमवेह्येनं नारायणमिवागतम् ॥

मूलम्

देवस्थानमिवेन्धानं परायणमवारितम् ।
गोवर्धनमवेह्येनं नारायणमिवागतम् ॥

(गौमूत्रिकाबन्धः)मोघाशो मघवान् देवः स्यादत्रत्यत्य सादने ।
मेघानामपि वा भावः सादमेत्यद्रिसादने ॥

(गौमूत्रिकाबन्धः)अचञ्चलाङ्गसत्ताकश्चलाचलघनाततः।
अचलः कस्य नाकल्पः साध्यानन्दस्य सिद्धिकृत् ॥

(त्रिस्थानचित्रम्)अगः सनग आसन्नः सालताललताततः।
सततं संहतघनः संगतानन्दसाधकः॥

(द्विस्खानचित्रम्)अहहाङ्ग खगङ्गाकगाहकाङ्गाङ्कगागकः।
अघाकागाङ्गकागाङ्कगाङ्गकागखगाङ्गकः॥

(एकस्थानचित्रम्)रजतगैरिकरत्नगणैरयं कनति कान्तलताञ्चितकाननः ।
त्रिजगदेकनिधानतयाधिकस्त्रिदशराजधराधरतल्लजात् ।
.।
(अनोष्ठ्यचित्रम्)सहेत पर्वतोयं वो गोप्तुं क्वचन कन्दरे ।
अदरिद्रा वसामोत्र सर्वहेतोरिवोदरे ॥

(गूढचतुर्थचित्रम्)घनाघना घनाघनाद्भुतेह शाखिसंततिः।
वनावनावनावनानुरूपसत्फलावृता ॥

विश्वास-प्रस्तुतिः

वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।
प्रतीहि नैनमद्भुतं न मेरुणा समं ततः॥

मूलम्

वृतेह भाति हेमभूर्नमेरुणा समन्ततः ।
प्रतीहि नैनमद्भुतं न मेरुणा समं ततः॥

विश्वास-प्रस्तुतिः

इह प्रभूतवाहिनीवने वने वने वने ।
फलेन भूयते स्वयं नतेन तेन तेन ते॥

मूलम्

इह प्रभूतवाहिनीवने वने वने वने ।
फलेन भूयते स्वयं नतेन तेन तेन ते॥

विश्वास-प्रस्तुतिः

अहार्यमेतिचेतनासितासितानराज ते ।
अहार्यमेति चेतना सितासिता न राजते ॥

मूलम्

अहार्यमेतिचेतनासितासितानराज ते ।
अहार्यमेति चेतना सितासिता न राजते ॥

(अर्धयमकचित्रम्)समग्रगुणभूमासौ सानुमानागमानितः।
समाहितधीयां सेव्यः सानुमानागमानितः ॥

विश्वास-प्रस्तुतिः

याचले जरसानेता ताने सारजले चया।
कलिमानवसायामा माया सा वनमालिका ॥

मूलम्

याचले जरसानेता ताने सारजले चया।
कलिमानवसायामा माया सा वनमालिका ॥

(अनुलोमप्रतिलोमम्-गत

विश्वास-प्रस्तुतिः

प्रत्यागतपादचित्रम्)अभ्रान्तमतिशय्येह विराजिततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥

मूलम्

प्रत्यागतपादचित्रम्)अभ्रान्तमतिशय्येह विराजिततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥

विश्वास-प्रस्तुतिः

अभ्रान्तमति शय्येहविराजि ततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥

मूलम्

अभ्रान्तमति शय्येहविराजि ततमागमे।
निशामयालीनघनं सालौघमतिनन्दनम् ॥

(एकक्रियान्वितश्लोकावृत्तिः)चारुचीरीरुचा रोची रुरुचारैरचर्चरुः।
चिरोच्चरोचिरचरो रुचिरो रुचिराचरः॥

(अदन्त्यद्व्यक्षरः)नीतिनेतृ(त्र)नतानन्त नितान्तोन्नततानतः।
तातेतोतनुतोनी(ती)तं न नुत्तैनोनुतान्ततः॥

(दन्त्यद्व्यक्षरः)सारससारसासारैः सूरोस्रसरुसारसैः।
रससूः सरसस्रंसैः सरःसाररसैरसौ ॥

(द्व्यक्षरः)धीर धीरधुराधारी धाराधरधरोघरे।
रोधोधरारोधरोधिधाराधारो धराधरः॥

(द्व्यक्षरः)भूभून्निभेभभानेनानेन भूनाभिनेनभ ।
भानुभानुभभाभिन्नं नुन्नं नूनं न नो नभः॥

(द्व्यक्षरः)तत्र तत्रातितारेत्र तारातीततरूत्तरे।
तरेत् तातारतीरेतातते त्रातरि ते रतिः॥

(द्व्यक्षरः)विततीतावृतिवृते वीतातीतावृतावृतौ ।
तातावातातिवृत्तेति वातोतीवाततेवति ॥

(द्व्यक्षरः)नुन्नैनसां निनंसूनां सानूनासनसानुना ।
सानसां नः ससेनानां सानेनासन्नसूः सनिः ॥

(द्व्यक्षरः)कल्लोलोल्लोलकीलाले केकाकलकलाकुले ।
कालिकाकलिलालोके काले काले किलैककुः॥

(द्व्यक्षरः)पतती पततोपेतः पतितोत्पतितातपः
पाता पीतोपतापोपि तपःपूतपते पितः॥

(द्व्यक्षरः)भूतभूते भूतभृतो भीतताभीतिभूतिभूः।
भातीतो भूभृतो भाभृद्भाता भाता तु भूतितः ॥

(द्व्यक्षरः)मरुमुर्मुरमर्मारिं मारमारेमरामरे।
रमारामे मुरारौ रुरामाममुरुमेरुमम् ॥

(द्व्यक्षरः)रवीरेरावरावारो वरवैरिविरावर ।
विवराराविविवरो वीर वव्रे वरैरुरुः॥

(द्व्यक्षरः)मानयानन्यनियमो मान्यमेनमनामयः।
यमिनां नाम नम्योयममेयो मौनमानिनाम् ॥

(अमूर्धन्यत्र्यक्षरः)निःसमानेन मानेन सुमनोमानसैः समः।
सोमसीमासमासन्नसानुमान् सानुमानसौ॥

(अमूर्धन्यत्र्यक्षरः)तातेतातीतितातीतः केकाका-कुककेकिकः।
पापोपपापपापापो नानानानान्ननान्ननीः॥

(प्रतिपादभिन्नैकाक्षरः)यये या याय योयोयः स सोसौ सास सासुसूः।
मम मामोममामाम गोगागोगागगोगगुः॥

(प्रतिपादभिन्नैकाक्षरः)रुरुरूरुरिरारोरं दूदादीं दददादिदः।
लालिलोलालिलीलालो हाहाहूहूहहेह हि ॥

(प्रतिपादभिन्नैकाक्षरः)नानानानानानानाना नानानानानानानाना।
नानानानानानानाना नानानानानानानाना॥

(एकाक्षरः)इति तत्त्वमतत्त्वं च यथावदवगाढया ।
अर्च्यानर्च्यौ धिया भिन्दन् गोधनान्यव गाढया ॥

विश्वास-प्रस्तुतिः

नयानयानयानया नयानयानयानया।
नयानयानयानया नयानयानयानया॥

मूलम्

नयानयानयानया नयानयानयानया।
नयानयानयानया नयानयानयानया॥

(द्व्यज्झल्श्लोकः)यानयानयानयान यानयानयानयान।
यानयानयानयान यानयानयानयान॥

(उक्तश्लोकप्रतिलोमगतिः)मायाभासा साभायामा यासूताया यातासूया ।
भातायायायायाताभा सा यायागे गेयायासा ॥

(सर्वतोभद्रम्)सेवा माननमावासे वासिताहिहितासिवा ।
माता पिता तापितामा नहिताततताहि न ॥

(सर्वतोभद्रम्)गेहा देववदेहागे हासताननतासहा।
देतानयायानतादेव नयात तयानव ॥

(सर्वतोभद्रम्)नदीसारसमेतात्र दीप्ता भासा नरावृता ।
साभानासौ माभिरामे रसा सौम्या सुमानस॥

(अर्धभ्रमकम्)वसुदा त्रसदानन्द धीसुदान्त मुदा नता ।
नानदा मुक्तिदा रम्या सनदात्र सदा रसा ॥

(मुरजबन्धः)सद्दैवेङ्कुरयातवैभवलताशोभ्युच्चनानागभे
भव्यङ्कर्म सदार्चितोद्भव नदीयादस्सनाथीकृते।
चित्राटव्यनुवाहिवातवलनश्रेयःप्रचेयोत्सवे
वेदोक्त्या समये भजेः शुचि गिरौ मेरुन्नतेस्मिन् ध्रुवे ॥

(चक्रबन्धः कविकाव्यनामोद्धारः)वासे नास्मिन् पूजादेवा वादे जातातोद्यारावा।
वाराद्याविर्भूताजीवा वाजीतात्रादीना सेवा ॥

(अष्टदलपद्मबन्धः)सानुमानयमतीततारकः सानुमानयमतीततारकः।
सानुमानय मतीत तारकः सानुमानयमतीततारकः॥

(महायमकम्)विराजमानादसमान भू-मा-विराज मानादसमानभूमा।
वि राजमानादसमानभू मा वि रा ज मानादस मा न भूमा॥

(महायमकम्)अक्लिष्टचित्रमिदमत्र मनागिवोक्तं
चित्रायुतानि सुवचानि पुनस्तथापि ।
कृत्यं विभोर्निगमनीयमनन्यभक्तैः
आराध्यतां हरिरसौ पृथिवीधरात्मा ॥

इति कथयति कृष्णो गोपवृद्धा निदध्युः
शरणमशरणानां शाद्वलश्यामलाङ्गम् ।
पुलकितवनमालं पुष्पकिञ्जल्कजालैः
पुरुषमचलशृङ्गे पुण्डरीकायताक्षम् ॥

शतमखमणिशैलः स्यादसौ देवतात्मा
शरदि समुदितं वा तोयकालस्य तोकम् ।
चिरपरिचितपूर्वं चेतसां किं न (नु) भाग्यं
न किमिदमिति चिन्तां न व्यतीयाय नन्दः॥

विश्वास-प्रस्तुतिः

आद्यं किमेतदधिदैवतमद्भुतानामाकालिकं फलमुतैकमिदं शुभानाम्।
एकीभवन्निधिरसौ किमभीप्सितानामित्यन्वभावि सविधोपगतैः स देवः॥

मूलम्

आद्यं किमेतदधिदैवतमद्भुतानामाकालिकं फलमुतैकमिदं शुभानाम्।
एकीभवन्निधिरसौ किमभीप्सितानामित्यन्वभावि सविधोपगतैः स देवः॥

विश्वास-प्रस्तुतिः

पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या।
धन्यानि गोपनयनानि तदान्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ॥

मूलम्

पीतांशुके पृथुलबाहुभुजान्तराले मेघाभिजन्मनि मिथः प्रतिबिम्बबुद्ध्या।
धन्यानि गोपनयनानि तदान्वभूवन् कृष्णे च तत्र च कियन्ति गतागतानि ॥