26 यन्त्रिकापद्धतिः

विश्वास-प्रस्तुतिः

उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्॥ 26.1

मूलम्

उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्॥ 26.1

विश्वास-प्रस्तुतिः

प्रसभं प्रतिरुध्य कण्टकादीन्
भवती शौरिपदाम्बुजादधस्तात् ।
चरणावनि ! धारयत्यमुष्मिन्
उचितच्छायमुपर्यपि प्रतीकम्॥ 26.2

मूलम्

प्रसभं प्रतिरुध्य कण्टकादीन्
भवती शौरिपदाम्बुजादधस्तात् ।
चरणावनि ! धारयत्यमुष्मिन्
उचितच्छायमुपर्यपि प्रतीकम्॥ 26.2

विश्वास-प्रस्तुतिः

मुरभिन्मणिपादुके ! त्वदीयां
अनघामङ्गुलियन्त्रिकामवैमि ।
स्वयमुन्नमितां प्रदेशिनीं ते
परमं दैवतमेकमित्यृचन्तीम्॥ 26.3

मूलम्

मुरभिन्मणिपादुके ! त्वदीयां
अनघामङ्गुलियन्त्रिकामवैमि ।
स्वयमुन्नमितां प्रदेशिनीं ते
परमं दैवतमेकमित्यृचन्तीम्॥ 26.3

विश्वास-प्रस्तुतिः

स्वदते मणिपादुके ! त्वदीया
पदशाखायुगयन्त्रिका विचित्रा ।
परमं पुरुषं प्रकाशयन्ती
प्रणवस्येव परेयमर्घमात्रा॥ 26.4

मूलम्

स्वदते मणिपादुके ! त्वदीया
पदशाखायुगयन्त्रिका विचित्रा ।
परमं पुरुषं प्रकाशयन्ती
प्रणवस्येव परेयमर्घमात्रा॥ 26.4

विश्वास-प्रस्तुतिः

अनुयातमनोरथा मुरारेः
भवती केळिरथश्रियं दधाति ।
चरणावनि ! यन्त्रिका तवैषा
तनुते कूबरसम्पदं पुरस्तात्॥ 26.5

मूलम्

अनुयातमनोरथा मुरारेः
भवती केळिरथश्रियं दधाति ।
चरणावनि ! यन्त्रिका तवैषा
तनुते कूबरसम्पदं पुरस्तात्॥ 26.5

विश्वास-प्रस्तुतिः

शङ्के भवत्याः सुभगं प्रतीकं
रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् ।
त्राणाय पादावनि ! विष्टपानां
आज्ञाकरीमङ्गुळिमुद्रिकां ते॥ 26.6

मूलम्

शङ्के भवत्याः सुभगं प्रतीकं
रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् ।
त्राणाय पादावनि ! विष्टपानां
आज्ञाकरीमङ्गुळिमुद्रिकां ते॥ 26.6

विश्वास-प्रस्तुतिः

अलङ्कृतं कर्णिकयोपरिष्टाद्
उदग्रनाळं तव यन्त्रिकांशम् ।
पद्मापतेः पादसरोजलक्ष्म्याः
प्रत्येमि पादावनि ! केळिपद्मम्॥ 26.7

मूलम्

अलङ्कृतं कर्णिकयोपरिष्टाद्
उदग्रनाळं तव यन्त्रिकांशम् ।
पद्मापतेः पादसरोजलक्ष्म्याः
प्रत्येमि पादावनि ! केळिपद्मम्॥ 26.7

विश्वास-प्रस्तुतिः

उपरि विनिहितस्य केशवाङ्घ्रेः
उपरि पदावनि ! यन्त्रिकात्मिका त्वम् ।
इति तव महिमा लघूकरोति
प्रणतसुरेश्वरशेखराधिरोहम्॥ 26.8

मूलम्

उपरि विनिहितस्य केशवाङ्घ्रेः
उपरि पदावनि ! यन्त्रिकात्मिका त्वम् ।
इति तव महिमा लघूकरोति
प्रणतसुरेश्वरशेखराधिरोहम्॥ 26.8

विश्वास-प्रस्तुतिः

नित्यं पदावनि ! निबद्धकिरीटशोभं
पद्मालयापरिचितं पदमुद्वहन्त्याः ।
अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते
साम्राज्यसंपदनुरूपमिवातपत्रम्॥ 26.9

मूलम्

नित्यं पदावनि ! निबद्धकिरीटशोभं
पद्मालयापरिचितं पदमुद्वहन्त्याः ।
अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते
साम्राज्यसंपदनुरूपमिवातपत्रम्॥ 26.9

विश्वास-प्रस्तुतिः

प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः ।
शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः॥ 26.10

मूलम्

प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः ।
शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः॥ 26.10