विश्वास-प्रस्तुतिः
प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्॥ 24.1
मूलम्
प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्॥ 24.1
विश्वास-प्रस्तुतिः
मणिपादुकयोर्युगं मुरारेः
मम नित्यं विदधातु मङ्गळानि ।
अधिकृत्य चराचरस्य रक्षां
अनुकम्पाक्षमयोरिवावतारः॥ 24.2
मूलम्
मणिपादुकयोर्युगं मुरारेः
मम नित्यं विदधातु मङ्गळानि ।
अधिकृत्य चराचरस्य रक्षां
अनुकम्पाक्षमयोरिवावतारः॥ 24.2
विश्वास-प्रस्तुतिः
चरणौ मणिपादुके ! मुरारेः
प्रणतान् पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां
प्रतिकारं युवयोर्द्वयं प्रतीमः॥ 24.3
मूलम्
चरणौ मणिपादुके ! मुरारेः
प्रणतान् पालयितुं प्रपद्यमानम् ।
विपदामिह दैवमानुषीणां
प्रतिकारं युवयोर्द्वयं प्रतीमः॥ 24.3
विश्वास-प्रस्तुतिः
मुरभिन्मणिपादुके ! भवत्योः
विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणां
अविरोधाय सुरासुरेश्वराणाम्॥ 24.4
मूलम्
मुरभिन्मणिपादुके ! भवत्योः
विहितो नूनमसौ मिथो विभागः ।
भजतामपरस्परप्रियाणां
अविरोधाय सुरासुरेश्वराणाम्॥ 24.4
विश्वास-प्रस्तुतिः
अहितोन्मथनाय संश्रितानाम्
अलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ
मधुहन्तुः पदयोश्च पादुके ये॥ 24.5
मूलम्
अहितोन्मथनाय संश्रितानाम्
अलमालोकवशेन शब्दतो वा ।
करयोश्च रथाङ्गपाञ्चजन्यौ
मधुहन्तुः पदयोश्च पादुके ये॥ 24.5
विश्वास-प्रस्तुतिः
अवधीरितसाधुपद्धतीनाम्
अलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं
प्रतिपन्ने इव दैवपौरुषे नः॥ 24.6
मूलम्
अवधीरितसाधुपद्धतीनाम्
अलसानां मधुवैरिपादुके द्वे ।
इतरेतरसाहचर्यमित्थं
प्रतिपन्ने इव दैवपौरुषे नः॥ 24.6
विश्वास-प्रस्तुतिः
पार्श्वयोः सरसिजावसुन्धरे
पादयोश्च मणिपादुके ! युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः
किं करिष्यति कृतागसां गणः॥ 24.7
मूलम्
पार्श्वयोः सरसिजावसुन्धरे
पादयोश्च मणिपादुके ! युवाम् ।
सन्निकर्षथ न चेन्मधुद्विषः
किं करिष्यति कृतागसां गणः॥ 24.7
विश्वास-प्रस्तुतिः
पादुके ! भवभयप्रतीपयोः
भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे
विद्ययोरिव परावरात्मनोः॥ 24.8
मूलम्
पादुके ! भवभयप्रतीपयोः
भावयामि युवयोः समागमम् ।
सक्तयोर्दनुजवैरिणः पदे
विद्ययोरिव परावरात्मनोः॥ 24.8
विश्वास-प्रस्तुतिः
रङ्गसीमनि रथाङ्गलक्ष्मणः
चिन्तयामि तपनीयपादुके ! ।
शापदोषशमनाय तत्पदे
चक्रवाकमिथुनं कृतास्पदम्॥ 24.9
मूलम्
रङ्गसीमनि रथाङ्गलक्ष्मणः
चिन्तयामि तपनीयपादुके ! ।
शापदोषशमनाय तत्पदे
चक्रवाकमिथुनं कृतास्पदम्॥ 24.9
विश्वास-प्रस्तुतिः
मानयामि जगतस्तमोपहे माधवस्य मणिपादुके ! युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः॥ 24.10
मूलम्
मानयामि जगतस्तमोपहे माधवस्य मणिपादुके ! युवाम् ।
दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः॥ 24.10
विश्वास-प्रस्तुतिः
रङ्गनाथपदयोरलङ्क्रिया
राजते कनकपादुकाद्वयी ।
तद्विभूतियुगळीव तादृशी
छन्दतः समविभागमाश्रिता॥ 24.11
मूलम्
रङ्गनाथपदयोरलङ्क्रिया
राजते कनकपादुकाद्वयी ।
तद्विभूतियुगळीव तादृशी
छन्दतः समविभागमाश्रिता॥ 24.11
विश्वास-प्रस्तुतिः
साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्याम्
आज्ञां श्रुतिस्मृतिमयीमवधारयामि॥ 24.12
मूलम्
साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ
मानोपपत्तिनियते मणिपादुके द्वे ।
अन्योन्यसङ्गतिवशादुपपन्नचर्याम्
आज्ञां श्रुतिस्मृतिमयीमवधारयामि॥ 24.12
विश्वास-प्रस्तुतिः
विश्वोपकारमधिकृत्य विहारकाले-
ष्वन्योन्यतः प्रथममेव परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे !
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम्॥ 24.13
मूलम्
विश्वोपकारमधिकृत्य विहारकाले-
ष्वन्योन्यतः प्रथममेव परिस्फुरन्त्योः ।
दृष्टान्तयन्ति युवयोर्मणिपादरक्षे !
दिव्यं तदेव मिथुनं दिविषन्निषेव्यम्॥ 24.13
विश्वास-प्रस्तुतिः
द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधा स्थितवती मणिपादुके ! त्वम् ।
यत्रैव दर्शयति देवि ! सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा॥ 24.14
मूलम्
द्वावेव यत्र चरणौ परमस्य पुंसः
तत्र द्विधा स्थितवती मणिपादुके ! त्वम् ।
यत्रैव दर्शयति देवि ! सहस्रपात्त्वं
तत्रापि नूनमसि दर्शिततावदात्मा॥ 24.14
विश्वास-प्रस्तुतिः
पर्यायतो गतिवशान्मणिपादरक्षे !
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये॥ 24.15
मूलम्
पर्यायतो गतिवशान्मणिपादरक्षे !
पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ ।
मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ
सन्ध्ये समस्तजगतामभिवन्दनीये॥ 24.15
विश्वास-प्रस्तुतिः
अश्रान्तसञ्चरणयोर्निजसम्प्रयोगाद्
अम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे !
विद्ये बलामतिबलां च विचिन्तयामि॥ 24.16
मूलम्
अश्रान्तसञ्चरणयोर्निजसम्प्रयोगाद्
अम्लानतां चरणपङ्कजयोर्दिशन्त्यौ ।
मान्ये युवां रघुपतेर्मणिपादरक्षे !
विद्ये बलामतिबलां च विचिन्तयामि॥ 24.16
विश्वास-प्रस्तुतिः
अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत्
पद्यामित्थं परिचितवतां पादुके ! पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथ पादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः॥ 24.17
मूलम्
अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत्
पद्यामित्थं परिचितवतां पादुके ! पापलोक्याम् ।
नित्यं भक्तेरनुगुणतया नाथ पादं भजन्त्यौ
निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः॥ 24.17
विश्वास-प्रस्तुतिः
न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्योः
आम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः॥ 24.18
मूलम्
न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्योः
आम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् ।
आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः
द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः॥ 24.18
विश्वास-प्रस्तुतिः
अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके ! साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः॥ 24.19
मूलम्
अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं
सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे ।
साक्षाद्रङ्गक्षितिपतिपदं पादुके ! साधयन्त्यौ
योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः॥ 24.19
विश्वास-प्रस्तुतिः
बद्धहरिपादयुगळं युगळं तपनीयपादुके ! युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयशृङ्खलायुगळम् ॥ 24.20
मूलम्
बद्धहरिपादयुगळं युगळं तपनीयपादुके ! युवयोः ।
मोचयति संश्रितानां पुण्यापुण्यमयशृङ्खलायुगळम् ॥ 24.20